Light/Dark

Majjhima Nikāya

MN12: Mahāsīhanāda Sutta — The Longer Discourse on the Lion’s Roar

1So I have heard. At one time the Buddha was staying near Vesālī in a woodland grove behind the town.

Now at that time Sunakkhatta the Licchavi had recently left this teaching and training. He was telling a crowd in Vesālī:

“The ascetic Gotama has no superhuman distinction in knowledge and vision worthy of the noble ones. He teaches what he’s worked out by logic, following a line of inquiry, expressing his own perspective. And his teaching leads those who practice it to the complete ending of suffering, the goal for which it’s taught.”


2Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, entered Vesālī for alms. He heard what Sunakkhatta was saying.


3Then he wandered for alms in Vesālī. After the meal, on his return from alms-round, he went to the Buddha, bowed, sat down to one side, and told him what had happened.


4“Sāriputta, Sunakkhatta, that silly man, is angry. His words are spoken out of anger. Thinking he criticizes the Realized One, in fact he just praises him. For it is praise of the Realized One to say: ‘His teaching leads those who practice it to the complete ending of suffering, the goal for which it’s taught.’

5But there’s no way Sunakkhatta will infer about me from the teaching: ‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’

6And there’s no way Sunakkhatta will infer about me from the teaching: ‘That Blessed One wields the many kinds of psychic power: multiplying himself and becoming one again; appearing and disappearing; going unimpeded through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful; controlling the body as far as the Brahmā realm.’

7And there’s no way Sunakkhatta will infer about me from the teaching: ‘That Blessed One, with clairaudience that is purified and superhuman, hears both kinds of sounds, human and divine, whether near or far.’


8And there’s no way Sunakkhatta will infer about me from the teaching: ‘That Blessed One understands the minds of other beings and individuals, having comprehended them with his own mind. He understands mind with greed as “mind with greed,” and mind without greed as “mind without greed.” He understands mind with hate … mind without hate … mind with delusion … mind without delusion … constricted mind … scattered mind … expansive mind … unexpansive mind … mind that is supreme … mind that is not supreme … mind immersed in samādhi … mind not immersed in samādhi … freed mind as “freed mind,” and unfreed mind as “unfreed mind.”’


9The Realized One possesses ten powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel. What ten?

10Firstly, the Realized One truly understands the possible as possible, and the impossible as impossible. Since he truly understands this, this is a power of the Realized One. Relying on this he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

11Furthermore, the Realized One truly understands the result of deeds undertaken in the past, future, and present in terms of causes and reasons. Since he truly understands this, this is a power of the Realized One. …

12Furthermore, the Realized One truly understands where all paths of practice lead. Since he truly understands this, this is a power of the Realized One. …

13Furthermore, the Realized One truly understands the world with its many and diverse elements. Since he truly understands this, this is a power of the Realized One. …

14Furthermore, the Realized One truly understands the diverse attitudes of sentient beings. Since he truly understands this, this is a power of the Realized One. …

15Furthermore, the Realized One truly understands the faculties of other sentient beings and other individuals after comprehending them with his mind. Since he truly understands this, this is a power of the Realized One. …

16Furthermore, the Realized One truly understands corruption, cleansing, and emergence regarding the absorptions, liberations, immersions, and attainments. Since he truly understands this, this is a power of the Realized One. …


17Furthermore, the Realized One recollects many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. He remembers: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so he recollects his many kinds of past lives, with features and details. Since he truly understands this, this is a power of the Realized One. …

18Furthermore, with clairvoyance that is purified and superhuman, the Realized One sees sentient beings passing away and being reborn — inferior and superior, beautiful and ugly, in a good place or a bad place. He understands how sentient beings are reborn according to their deeds. ‘These dear beings did bad things by way of body, speech, and mind. They spoke ill of the noble ones; they had wrong view; and they chose to act out of that wrong view. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. These dear beings, however, did good things by way of body, speech, and mind. They never spoke ill of the noble ones; they had right view; and they chose to act out of that right view. When their body breaks up, after death, they’re reborn in a good place, a heavenly realm.’ And so, with clairvoyance that is purified and superhuman, he sees sentient beings passing away and being reborn — inferior and superior, beautiful and ugly, in a good place or a bad place. He understands how sentient beings are reborn according to their deeds. Since he truly understands this, this is a power of the Realized One. …


19Furthermore, the Realized One has realized the undefiled freedom of heart and freedom by wisdom in this very life, and lives having realized it with his own insight due to the ending of defilements. Since he truly understands this, this is a power of the Realized One. Relying on this he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

20A Realized One possesses these ten powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

21When I know and see in this way, suppose someone were to say this: ‘The ascetic Gotama has no superhuman distinction in knowledge and vision worthy of the noble ones. He teaches what he’s worked out by logic, following a line of inquiry, expressing his own perspective.’ Unless they give up that speech and that thought, and let go of that view, they will be cast down to hell. Just as a mendicant accomplished in ethics, immersion, and wisdom would reach enlightenment in this very life, such is the consequence, I say. Unless they give up that speech and thought, and let go of that view, they will be cast down to hell.

22Sāriputta, a Realized One has four kinds of self-assurance. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel. What four?

23I see no reason for anyone — whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world — to legitimately scold me, saying: ‘You claim to be fully awakened, but you don’t understand these things.’ Since I see no such reason, I live secure, fearless, and assured.

24I see no reason for anyone — whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world — to legitimately scold me, saying: ‘You claim to have ended all defilements, but these defilements have not ended.’ Since I see no such reason, I live secure, fearless, and assured.

25I see no reason for anyone — whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world — to legitimately scold me, saying: ‘The acts that you say are obstructions are not really obstructions for the one who performs them.’ Since I see no such reason, I live secure, fearless, and assured.

26I see no reason for anyone — whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world — to legitimately scold me, saying: ‘The teaching doesn’t lead those who practice it to the complete ending of suffering, the goal for which you taught it.’ Since I see no such reason, I live secure, fearless, and assured.


27A Realized One has these four kinds of self-assurance. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

28When I know and see in this way, suppose someone were to say this: ‘The ascetic Gotama has no superhuman distinction in knowledge and vision worthy of the noble ones …’ Unless they give up that speech and that thought, and let go of that view, they will be cast down to hell.

29Sāriputta, there are these eight assemblies. What eight? The assemblies of aristocrats, brahmins, householders, and ascetics. An assembly of the gods under the Four Great Kings. An assembly of the gods under the Thirty-Three. An assembly of Māras. An assembly of Brahmās. These are the eight assemblies. Possessing these four kinds of self-assurance, the Realized One approaches and enters right into these eight assemblies. I recall having approached an assembly of hundreds of aristocrats. There I used to sit with them, converse, and engage in discussion. But I don’t see any reason to feel afraid or insecure. Since I see no such reason, I live secure, fearless, and assured.

30I recall having approached an assembly of hundreds of brahmins … householders … ascetics … the gods under the Four Great Kings … the gods under the Thirty-Three … Māras … Brahmās. There too I used to sit with them, converse, and engage in discussion. But I don’t see any reason to feel afraid or insecure. Since I see no such reason, I live secure, fearless, and assured.

31When I know and see in this way, suppose someone were to say this: ‘The ascetic Gotama has no superhuman distinction in knowledge and vision worthy of the noble ones …’ Unless they give up that speech and that thought, and let go of that view, they will be cast down to hell.


32Sāriputta, there are these four kinds of reproduction. What four? Reproduction for creatures born from an egg, from a womb, from moisture, or spontaneously.

And what is reproduction from an egg? There are beings who are born by breaking out of an eggshell. This is called reproduction from an egg. And what is reproduction from a womb? There are beings who are born by breaking out of the amniotic sac. This is called reproduction from a womb. And what is reproduction from moisture? There are beings who are born in a rotten fish, in a rotten corpse, in rotten dough, in a cesspool or a sump. This is called reproduction from moisture. And what is spontaneous reproduction? Gods, hell-beings, certain humans, and certain beings in the lower realms. This is called spontaneous reproduction. These are the four kinds of reproduction.

33When I know and see in this way, suppose someone were to say this: ‘The ascetic Gotama has no superhuman distinction in knowledge and vision worthy of the noble ones …’ Unless they give up that speech and that thought, and let go of that view, they will be cast down to hell.


34There are these five destinations. What five? Hell, the animal realm, the ghost realm, humanity, and the gods.

I understand hell, and the path and practice that leads to hell. And I understand how someone practicing that way, when their body breaks up, after death, is reborn in a place of loss, a bad place, the underworld, hell. I understand the animal realm … the ghost realm … humanity … gods, and the path and practice that leads to the world of the gods. And I understand how someone practicing that way, when their body breaks up, after death, is reborn in a good place, a heavenly realm. And I understand extinguishment, and the path and practice that leads to extinguishment. And I understand how someone practicing that way realizes the undefiled freedom of heart and freedom by wisdom in this very life, and lives having realized it with their own insight due to the ending of defilements.


35When I’ve comprehended the mind of a certain person, I understand: ‘This person is practicing in such a way and has entered such a path that when their body breaks up, after death, they will be reborn in a place of loss, a bad place, the underworld, hell.’ Then some time later I see that they have indeed been reborn in hell, where they experience exclusively painful feelings, sharp and severe. Suppose there was a pit of glowing coals deeper than a man’s height, full of glowing coals that neither flamed nor smoked. Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. But the path they’re on heads in one direction only, to that very same pit of coals. If a person with good eyesight saw them, they’d say: ‘This person is proceeding in such a way and has entered such a path that they will arrive at that very pit of coals.’ Then some time later they see that they have indeed fallen into that pit of coals, where they experience exclusively painful feelings, sharp and severe. …

36When I’ve comprehended the mind of a certain person, I understand: ‘This person … will be reborn in the animal realm.’ Then some time later I see that they have indeed been reborn in the animal realm, where they experience painful feelings, sharp and severe. Suppose there was a sewer deeper than a man’s height, full to the brim with feces. Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. But the path they’re on heads in one direction only, to that very same sewer. If a person with good eyesight saw them, they’d say: ‘This person is proceeding in such a way and has entered such a path that they will arrive at that very sewer.’ Then some time later they see that they have indeed fallen into that sewer, where they experience painful feelings, sharp and severe. …

37When I’ve comprehended the mind of a certain person, I understand: ‘This person … will be reborn in the ghost realm.’ Then some time later I see that they have indeed been reborn in the ghost realm, where they experience many painful feelings. Suppose there was a tree growing on rugged ground, with thin foliage casting dappled shade. Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. But the path they’re on heads in one direction only, to that very same tree. If a person with good eyesight saw them, they’d say: ‘This person is proceeding in such a way and has entered such a path that they will arrive at that very tree.’ Then some time later they see them sitting or lying under that tree, where they experience many painful feelings. …

38When I’ve comprehended the mind of a certain person, I understand: ‘This person … will be reborn among human beings.’ Then some time later I see that they have indeed been reborn among human beings, where they experience many pleasant feelings. Suppose there was a tree growing on smooth ground, with abundant foliage casting dense shade. Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. But the path they’re on heads in one direction only, to that very same tree. If a person with good eyesight saw them, they’d say: ‘This person is proceeding in such a way and has entered such a path that they will arrive at that very tree.’ Then some time later they see them sitting or lying under that tree, where they experience many pleasant feelings. …

39When I’ve comprehended the mind of a certain person, I understand: ‘This person … will be reborn in a good place, a heavenly realm.’ Then some time later I see that they have indeed been reborn in a heavenly realm, where they experience exclusively pleasant feelings. Suppose there was a stilt longhouse with a peaked roof, plastered inside and out, draft-free, with latches fastened and windows shuttered. And it had a couch spread with woolen covers — shag-piled, pure white, or embroidered with flowers — and spread with a fine deer hide, with a canopy above and red pillows at both ends. Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. But the path they’re on heads in one direction only, to that very same stilt longhouse. If a person with good eyesight saw them, they’d say: ‘This person is proceeding in such a way and has entered such a path that they will arrive at that very stilt longhouse.’ Then some time later they see them sitting or lying in that stilt longhouse, where they experience exclusively pleasant feelings. …

40When I’ve comprehended the mind of a certain person, I understand: ‘This person is practicing in such a way and has entered such a path that they will realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.’ Then some time later I see that they have indeed realized the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements, experiencing exclusively pleasant feelings. Suppose there was a lotus pond with clear, sweet, cool water, clean, with smooth banks, delightful. And nearby was a dark forest grove. Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. But the path they’re on heads in one direction only, to that very same lotus pond. If a person with good eyesight saw them, they’d say: ‘This person is proceeding in such a way and has entered such a path that they will arrive at that very lotus pond.’ Then some time later they would see that person after they had plunged into that lotus pond, bathed and drunk. When all their stress, weariness, and heat exhaustion had faded away, they emerged and sat or lay down in that woodland thicket, where they experienced exclusively pleasant feelings.

In the same way, when I’ve comprehended the mind of a person, I understand: ‘This person is practicing in such a way and has entered such a path that they will realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.’ Then some time later I see that they have indeed realized the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements, experiencing exclusively pleasant feelings. These are the five destinations.


41.When I know and see in this way, suppose someone were to say this: ‘The ascetic Gotama has no superhuman distinction in knowledge and vision worthy of the noble ones. He teaches what he’s worked out by logic, following a line of inquiry, expressing his own perspective.’ Unless they give up that speech and that thought, and let go of that view, they will be cast down to hell. Just as a mendicant accomplished in ethics, immersion, and wisdom would reach enlightenment in this very life, such is the consequence, I say. Unless they give up that speech and thought, and let go of that view, they will be cast down to hell.


42Sāriputta, I recall having practiced a spiritual path consisting of four factors. I used to be a self-mortifier, the ultimate self-mortifier. I used to live rough, the ultimate rough-liver. I used to live in disgust at sin, the ultimate one living in disgust at sin. I used to be secluded, in ultimate seclusion.

And this is what my self-mortification was like. I went naked, ignoring conventions. I licked my hands, and didn’t come or stop when asked. I didn’t consent to food brought to me, or food prepared specially for me, or an invitation for a meal. I didn’t receive anything from a pot or bowl; or from someone who keeps sheep, or who has a weapon or a shovel in their home; or where a couple is eating; or where there is a woman who is pregnant, breastfeeding, or who has a man in her home; or where food for distribution is advertised; or where there’s a dog waiting or flies buzzing. I accepted no fish or meat or liquor or wine, and drank no beer. I went to just one house for alms, taking just one mouthful, or two houses and two mouthfuls, up to seven houses and seven mouthfuls. I fed on one saucer a day, two saucers a day, up to seven saucers a day. I ate once a day, once every second day, up to once a week, and so on, even up to once a fortnight. I lived committed to the practice of eating food at set intervals.


43I ate herbs, millet, wild rice, poor rice, water lettuce, rice bran, scum from boiling rice, sesame flour, grass, or cow dung. I survived on forest roots and fruits, or eating fallen fruit.

44I wore robes of sunn hemp, mixed hemp, corpse-wrapping cloth, rags, lodh tree bark, antelope hide (whole or in strips), kusa grass, bark, wood-chips, human hair, horse-tail hair, or owls’ wings. I tore out hair and beard, committed to this practice. I constantly stood, refusing seats. I squatted, committed to the endeavor of squatting. I lay on a mat of thorns, making a mat of thorns my bed. I was committed to the practice of immersion in water three times a day, including the evening. And so I lived committed to practicing these various ways of mortifying and tormenting the body. Such was my practice of self-mortification.

45And this is what my rough living was like. The dust and dirt built up on my body over many years until it started flaking off. It’s like the trunk of a pale-moon ebony tree, which builds up bark over many years until it starts flaking off. But it didn’t occur to me: ‘Oh, this dust and dirt must be rubbed off by my hand or another’s.’ That didn’t occur to me. Such was my rough living.

46And this is what my living in disgust of sin was like. I’d step forward or back ever so mindfully. I was full of pity even regarding a drop of water, thinking: ‘May I not accidentally injure any little creatures that happen to be in the wrong place.’ Such was my living in disgust of sin.

47And this is what my seclusion was like. I would plunge deep into a wilderness region and stay there. When I saw a cowherd or a shepherd, or someone gathering grass or sticks, or a lumberjack, I’d flee from forest to forest, from thicket to thicket, from valley to valley, from uplands to uplands. Why is that? So that I wouldn’t see them, nor they me. I fled like a wild deer seeing a human being. Such was my practice of seclusion.


48I would go on all fours into the cow-pens after the cattle had left and eat the dung of the young suckling calves. As long as my own urine and excrement lasted, I would even eat that. Such was my eating of most unnatural things.

49I would plunge deep into an awe-inspiring forest grove and stay there. It was so awe-inspiring that normally it would make your hair stand on end if you weren’t free of greed. And on cold nights like the eight days of winter when the snow falls I stayed in the open by night and in the forest by day. But in the last month of summer I’d stay in the open by day and in the forest by night. And then these verses, which were neither supernaturally inspired, nor learned before in the past, occurred to me:


50‘Scorched and frozen,
alone in the awe-inspiring forest.
Naked, no fire to sit beside,
the sage still pursues his quest.’

51I would make my bed in a charnel ground, with the bones of the dead for a pillow. Then the cowboys would come up to me. They’d spit and piss on me, throw mud on me, even poke sticks in my ears. But I don’t recall ever having a bad thought about them. Such was my abiding in equanimity.

52There are some ascetics and brahmins who have this doctrine and view: ‘Purity comes from food.’ They say: ‘Let’s live on jujubes.’ So they eat jujubes and jujube powder, and drink jujube juice. And they enjoy many jujube concoctions. I recall eating just a single jujube. You might think that at that time the jujubes must have been very big. But you should not see it like this. The jujubes then were at most the same size as today. Eating so very little, my body became extremely emaciated. Due to eating so little, my limbs became like the joints of an eighty-year-old or a corpse, my bottom became like a camel’s hoof, my vertebrae stuck out like beads on a string, and my ribs were as gaunt as the broken-down rafters on an old barn. Due to eating so little, the gleam of my eyes sank deep in their sockets, like the gleam of water sunk deep down a well. Due to eating so little, my scalp shriveled and withered like a green bitter-gourd in the wind and sun. Due to eating so little, the skin of my belly stuck to my backbone, so that when I tried to rub the skin of my belly I grabbed my backbone, and when I tried to rub my backbone I rubbed the skin of my belly. Due to eating so little, when I tried to urinate or defecate I fell face down right there. Due to eating so little, when I tried to relieve my body by rubbing my limbs with my hands, the hair, rotted at its roots, fell out.

53There are some ascetics and brahmins who have this doctrine and view: ‘Purity comes from food.’ They say: ‘Let’s live on mung beans.’ … ‘Let’s live on sesame.’ … ‘Let’s live on ordinary rice.’ … Due to eating so little, when I tried to relieve my body by rubbing my limbs with my hands, the hair, rotted at its roots, fell out.


54But Sāriputta, I did not achieve any superhuman distinction in knowledge and vision worthy of the noble ones by that conduct, that practice, that grueling work. Why is that? Because I didn’t achieve that noble wisdom that’s noble and emancipating, and which leads someone who practices it to the complete ending of suffering.

55There are some ascetics and brahmins who have this doctrine and view: ‘Purity comes from transmigration.’ But it’s not easy to find a realm that I haven’t previously transmigrated to in all this long time, except for the gods of the pure abodes. For if I had transmigrated to the gods of the pure abodes I would not have returned to this realm again.

56There are some ascetics and brahmins who have this doctrine and view: ‘Purity comes from rebirth.’ But it’s not easy to find any rebirth that I haven’t previously been reborn in …

57There are some ascetics and brahmins who have this doctrine and view: ‘Purity comes from abode of rebirth.’ But it’s not easy to find an abode where I haven’t previously abided …

58There are some ascetics and brahmins who have this doctrine and view: ‘Purity comes from sacrifice.’ But it’s not easy to find a sacrifice that I haven’t previously offered in all this long time, when I was an anointed king or a well-to-do brahmin.

59There are some ascetics and brahmins who have this doctrine and view: ‘Purity comes from serving the sacred flame.’ But it’s not easy to find a fire that I haven’t previously served in all this long time, when I was an anointed king or a well-to-do brahmin.


60There are some ascetics and brahmins who have this doctrine and view: ‘So long as this gentleman is youthful, young, black-haired, blessed with youth, in the prime of life he will be endowed with perfect lucidity of wisdom. But when he’s old, elderly, and senior, advanced in years, and has reached the final stage of life — eighty, ninety, or a hundred years old — he will lose his lucidity of wisdom.’ But you should not see it like this. For now I am old, elderly, and senior, I’m advanced in years, and have reached the final stage of life. I am eighty years old. Suppose I had four disciples with a lifespan of a hundred years. And they each were perfect in memory, raṅge, retention, and perfect lucidity of wisdom. Imagine how easily a well-trained expert archer with a strong bow would shoot a light arrow across the shadow of a palm tree. That’s how extraordinary they were in memory, raṅge, retention, and perfect lucidity of wisdom. They’d bring up questions about the four kinds of mindfulness meditation again and again, and I would answer each question. They’d remember the answers and not ask the same question twice. And they’d pause only to eat and drink, go to the toilet, and sleep to dispel weariness. But the Realized One would not run out of Dhamma teachings, words and phrases of the teachings, or spontaneous answers. And at the end of a hundred years my four disciples would pass away. Even if you have to carry me around on a stretcher, there will never be any deterioration in the Realized One’s lucidity of wisdom.

And if there’s anyone of whom it may be rightly said that a being not liable to delusion has arisen in the world for the welfare and happiness of the people, for the benefit, welfare, and happiness of gods and humans, it’s of me that this should be said.”

61Now at that time Venerable Nāgasamāla was standing behind the Buddha fanning him. Then he said to the Buddha:

“It’s incredible, sir, it’s amazing! While I was listening to this exposition of the teaching my hair stood up! What is the name of this exposition of the teaching?”

“Well, Nāgasamāla, you may remember this exposition of the teaching as ‘The Hair-raising Discourse’.”

62That is what the Buddha said. Satisfied, Venerable Nāgasamāla was happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā vesāliyaṁ viharati bahinagare aparapure vanasaṇḍe.

Tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā dhammavinayā. So vesāliyaṁ parisati evaṁ vācaṁ bhāsati:

"natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānaṁ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā"ti.


2Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisi. Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaṁ parisati evaṁ vācaṁ bhāsamānassa:

"natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānaṁ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā"ti.


3Atha kho āyasmā sāriputto vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: "sunakkhatto, bhante, licchaviputto acirapakkanto imasmā dhammavinayā. So vesāliyaṁ parisati evaṁ vācaṁ bhāsati: ‘Natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānaṁ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’"ti.


4"Kodhano heso, sāriputta, sunakkhatto moghapuriso. Kodhā ca panassa esā vācā bhāsitā. ‘Avaṇṇaṁ bhāsissāmī’ti kho, sāriputta, sunakkhatto moghapuriso vaṇṇaṁyeva tathāgatassa bhāsati. Vaṇṇo heso, sāriputta, tathāgatassa yo evaṁ vadeyya: ‘yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’ti.

5Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: ‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṁ, buddho bhagavā’ti.

6Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: ‘itipi so bhagavā anekavihitaṁ iddhividhaṁ paccanubhoti — ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati; yāva brahmalokāpi kāyena vasaṁ vattetī’ti.

7Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: ‘itipi so bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti — dibbe ca mānuse ca, ye dūre santike cā’ti.


8Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: ‘itipi so bhagavā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti — sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti; sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti; samohaṁ vā cittaṁ samohaṁ cittanti pajānāti, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti; saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti; mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti; sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti; samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti; vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānātī’ti.


9Dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Katamāni dasa?

10Idha, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti. Yampi, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (1)

11Puna caparaṁ, sāriputta, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti. Yampi, sāriputta, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (2)

12Puna caparaṁ, sāriputta, tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti. Yampi, sāriputta, tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (3)

13Puna caparaṁ, sāriputta, tathāgato anekadhātunānādhātulokaṁ yathābhūtaṁ pajānāti. Yampi, sāriputta, tathāgato anekadhātunānādhātulokaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (4)

14Puna caparaṁ, sāriputta, tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti. Yampi, sāriputta, tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (5)

15Puna caparaṁ, sāriputta, tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti. Yampi, sāriputta, tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (6)

16Puna caparaṁ, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti. Yampi, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (7)


17Puna caparaṁ, sāriputta, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ — ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yampi, sāriputta, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ — ekampi jātiṁ dvepi jātiyo … pe … iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (8)

18Puna caparaṁ, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (9)


19Puna caparaṁ, sāriputta, tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Yampi, sāriputta, tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, idampi, sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. (10)

20Imāni kho, sāriputta, dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

21Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: ‘Natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso; takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānan’ti, taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi. Taṁ vācaṁ appahāya, taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.

22Cattārimāni, sāriputta, tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Katamāni cattāri?

23‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi. Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. (1)

24‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi. Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. (2)

25‘Ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṁ antarāyāyā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi. Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. (3)

26‘Yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi. Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. (4)


27Imāni kho, sāriputta, cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

28Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: ‘Natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānan’ti, taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi. Taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.

29Aṭṭha kho imā, sāriputta, parisā. Katamā aṭṭha? Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṁsaparisā, māraparisā, brahmaparisā — imā kho, sāriputta, aṭṭha parisā. Imehi kho, sāriputta, catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. Abhijānāmi kho panāhaṁ, sāriputta, anekasataṁ khattiyaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva, sallapitapubbañca, sākacchā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ, sāriputta, na samanupassāmi. Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

30Abhijānāmi kho panāhaṁ, sāriputta, anekasataṁ brāhmaṇaparisaṁ … pe … gahapatiparisaṁ … samaṇaparisaṁ … cātumahārājikaparisaṁ … tāvatiṁsaparisaṁ … māraparisaṁ … brahmaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva, sallapitapubbañca, sākacchā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ, sāriputta, na samanupassāmi. Etamahaṁ, sāriputta, nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

31Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: ‘Natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānan’ti, taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi. Taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.


32Catasso kho imā, sāriputta, yoniyo. Katamā catasso? Aṇḍajā yoni, jalābujā yoni, saṁsedajā yoni, opapātikā yoni.

Katamā ca, sāriputta, aṇḍajā yoni? Ye kho te, sāriputta, sattā aṇḍakosaṁ abhinibbhijja jāyanti — ayaṁ vuccati, sāriputta, aṇḍajā yoni. Katamā ca, sāriputta, jalābujā yoni? Ye kho te, sāriputta, sattā vatthikosaṁ abhinibbhijja jāyanti — ayaṁ vuccati, sāriputta, jalābujā yoni. Katamā ca, sāriputta, saṁsedajā yoni? Ye kho te, sāriputta, sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāye vā oḷigalle vā jāyanti — ayaṁ vuccati, sāriputta, saṁsedajā yoni. Katamā ca, sāriputta, opapātikā yoni? Devā, nerayikā, ekacce ca manussā, ekacce ca vinipātikā — ayaṁ vuccati, sāriputta, opapātikā yoni. Imā kho, sāriputta, catasso yoniyo.

33Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: ‘Natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānan’ti, taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ, sāriputta, vadāmi. Taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.


34Pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo, tiracchānayoni, pettivisayo, manussā, devā.

Nirayañcāhaṁ, sāriputta, pajānāmi, nirayagāmiñca maggaṁ, nirayagāminiñca paṭipadaṁ; yathā paṭipanno ca kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

Tiracchānayoniñcāhaṁ, sāriputta, pajānāmi, tiracchānayonigāmiñca maggaṁ, tiracchānayonigāminiñca paṭipadaṁ; yathā paṭipanno ca kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapajjati tañca pajānāmi.

Pettivisayañcāhaṁ, sāriputta, pajānāmi, pettivisayagāmiñca maggaṁ, pettivisayagāminiñca paṭipadaṁ; yathā paṭipanno ca kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapajjati tañca pajānāmi.

Manusse cāhaṁ, sāriputta, pajānāmi, manussalokagāmiñca maggaṁ, manussalokagāminiñca paṭipadaṁ; yathā paṭipanno ca kāyassa bhedā paraṁ maraṇā manussesu upapajjati tañca pajānāmi.

Deve cāhaṁ, sāriputta, pajānāmi, devalokagāmiñca maggaṁ, devalokagāminiñca paṭipadaṁ; yathā paṭipanno ca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati tañca pajānāmi.

Nibbānañcāhaṁ, sāriputta, pajānāmi, nibbānagāmiñca maggaṁ, nibbānagāminiñca paṭipadaṁ; yathā paṭipanno ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati tañca pajānāmi.


35Idhāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi –  tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṁ. Seyyathāpi, sāriputta, aṅgārakāsu sādhikaporisā pūrā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva aṅgārakāsuṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: ‘tathāyaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā imaṁyeva aṅgārakāsuṁ āgamissatī’ti. Tamenaṁ passeyya aparena samayena tassā aṅgārakāsuyā patitaṁ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṁ. Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi — tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho yathā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṁ. (1)

36Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi –  tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapannaṁ, dukkhā tibbā kaṭukā vedanā vedayamānaṁ. Seyyathāpi, sāriputta, gūthakūpo sādhikaporiso, pūro gūthassa. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva gūthakūpaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: ‘tathāyaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho yathā imaṁyeva gūthakūpaṁ āgamissatī’ti. Tamenaṁ passeyya aparena samayena tasmiṁ gūthakūpe patitaṁ, dukkhā tibbā kaṭukā vedanā vedayamānaṁ. Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi — tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapannaṁ, dukkhā tibbā kaṭukā vedanā vedayamānaṁ. (2)

37Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi –  tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapannaṁ, dukkhabahulā vedanā vedayamānaṁ. Seyyathāpi, sāriputta, rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: ‘tathāyaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā imaṁyeva rukkhaṁ āgamissatī’ti. Tamenaṁ passeyya, aparena samayena tassa rukkhassa chāyāya nisinnaṁ vā nipannaṁ vā dukkhabahulā vedanā vedayamānaṁ. Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi — tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapannaṁ, dukkhabahulā vedanā vedayamānaṁ. (3)

38Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi –  tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho yathā kāyassa bhedā paraṁ maraṇā manussesu upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā manussesu upapannaṁ, sukhabahulā vedanā vedayamānaṁ. Seyyathāpi, sāriputta, rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: ‘tathāyaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā imameva rukkhaṁ āgamissatī’ti. Tamenaṁ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṁ vā nipannaṁ vā sukhabahulā vedanā vedayamānaṁ. Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi — tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho yathā kāyassa bhedā paraṁ maraṇā manussesu upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā manussesu upapannaṁ, sukhabahulā vedanā vedayamānaṁ. (4)

39Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ‘tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissatī’ti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ, ekantasukhā vedanā vedayamānaṁ. Seyyathāpi, sāriputta, pāsādo, tatrāssa kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ. Tatrāssa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: ‘tathāyaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā imaṁyeva pāsādaṁ āgamissatī’ti. Tamenaṁ passeyya aparena samayena tasmiṁ pāsāde tasmiṁ kūṭāgāre tasmiṁ pallaṅke nisinnaṁ vā nipannaṁ vā ekantasukhā vedanā vedayamānaṁ. Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi — tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho yathā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ, ekantasukhā vedanā vedayamānaṁ. (5)

40Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ cetasā ceto paricca pajānāmi –  tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaṁ passāmi aparena samayena āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantaṁ, ekantasukhā vedanā vedayamānaṁ. Seyyathāpi, sāriputta, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. Avidūre cassā tibbo vanasaṇḍo. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: ‘tathā bhavaṁ puriso paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā imaṁyeva pokkharaṇiṁ āgamissatī’ti. Tamenaṁ passeyya aparena samayena taṁ pokkharaṇiṁ ogāhetvā nhāyitvā ca pivitvā ca sabbadarathakilamathapariḷāhaṁ paṭippassambhetvā paccuttaritvā tasmiṁ vanasaṇḍe nisinnaṁ vā nipannaṁ vā, ekantasukhā vedanā vedayamānaṁ. Evameva kho ahaṁ, sāriputta, idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ‘tathāyaṁ puggalo paṭipanno tathā ca iriyati tañca maggaṁ samārūḷho, yathā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatī’ti. Tamenaṁ passāmi aparena samayena āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantaṁ, ekantasukhā vedanā vedayamānaṁ. Imā kho, sāriputta, pañca gatiyo.


41Yo kho maṁ, sāriputta, evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: ‘Natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso; takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānan’ti taṁ, sāriputta, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya; evaṁ sampadamidaṁ, sāriputta, vadāmi taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.


42Abhijānāmi kho panāhaṁ, sāriputta, caturaṅgasamannāgataṁ brahmacariyaṁ caritā –  tapassī sudaṁ homi paramatapassī, lūkho sudaṁ homi paramalūkho, jegucchī sudaṁ homi paramajegucchī, pavivitto sudaṁ homi paramapavivitto.

Tatrāssu me idaṁ, sāriputta, tapassitāya hoti – acelako homi muttācāro hatthāpalekhano, naehibhaddantiko natiṭṭhabhaddantiko; nābhihaṭaṁ na uddissakataṁ na nimantanaṁ sādiyāmi. So na kumbhimukhā paṭiggaṇhāmi, na kaḷopimukhā paṭiggaṇhāmi, na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī; na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivāmi; so ekāgāriko vā homi ekālopiko, dvāgāriko vā homi dvālopiko … pe … sattāgāriko vā homi sattālopiko; ekissāpi dattiyā yāpemi, dvīhipi dattīhi yāpemi … pe … sattahipi dattīhi yāpemi; ekāhikampi āhāraṁ āhāremi, dvīhikampi āhāraṁ āhāremi … pe … sattāhikampi āhāraṁ āhāremi; iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmi.


43So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi, vanamūlaphalāhāro yāpemi pavattaphalabhojī.

44So sāṇānipi dhāremi, masāṇānipi dhāremi, chavadussānipi dhāremi, paṁsukūlānipi dhāremi, tirīṭānipi dhāremi, ajinampi dhāremi, ajinakkhipampi dhāremi, kusacīrampi dhāremi, vākacīrampi dhāremi, phalakacīrampi dhāremi, kesakambalampi dhāremi, vāḷakambalampi dhāremi, ulūkapakkhampi dhāremi; kesamassulocakopi homi kesamassulocanānuyogamanuyutto; ubbhaṭṭhakopi homi āsanapaṭikkhitto; ukkuṭikopi homi ukkuṭikappadhānamanuyutto; kaṇṭakāpassayikopi homi kaṇṭakāpassaye seyyaṁ kappemi; sāyatatiyakampi udakorohanānuyogamanuyutto viharāmi — iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharāmi. Idaṁsu me, sāriputta, tapassitāya hoti.

45Tatrāssu me idaṁ, sāriputta, lūkhasmiṁ hoti — nekavassagaṇikaṁ rajojallaṁ kāye sannicitaṁ hoti papaṭikajātaṁ. Seyyathāpi, sāriputta, tindukakhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evamevāssu me, sāriputta, nekavassagaṇikaṁ rajojallaṁ kāye sannicitaṁ hoti papaṭikajātaṁ. Tassa mayhaṁ, sāriputta, na evaṁ hoti: ‘aho vatāhaṁ imaṁ rajojallaṁ pāṇinā parimajjeyyaṁ, aññe vā pana me imaṁ rajojallaṁ pāṇinā parimajjeyyun’ti. Evampi me, sāriputta, na hoti. Idaṁsu me, sāriputta, lūkhasmiṁ hoti. (1)

46Tatrāssu me idaṁ, sāriputta, jegucchismiṁ hoti — so kho ahaṁ, sāriputta, satova abhikkamāmi, satova paṭikkamāmi, yāva udakabindumhipi me dayā paccupaṭṭhitā hoti: ‘māhaṁ khuddake pāṇe visamagate saṅghātaṁ āpādesin’ti. Idaṁsu me, sāriputta, jegucchismiṁ hoti. (2)

47Tatrāssu me idaṁ, sāriputta, pavivittasmiṁ hoti — so kho ahaṁ, sāriputta, aññataraṁ araññāyatanaṁ ajjhogāhetvā viharāmi. Yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā, vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ sampatāmi. Taṁ kissa hetu? Mā maṁ te addasaṁsu ahañca mā te addasanti. Seyyathāpi, sāriputta, āraññako mago manusse disvā vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ sampatati; evameva kho ahaṁ, sāriputta, yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ sampatāmi. Taṁ kissa hetu? Mā maṁ te addasaṁsu ahañca mā te addasanti. Idaṁsu me, sāriputta, pavivittasmiṁ hoti. (3)


48So kho ahaṁ, sāriputta, ye te goṭṭhā paṭṭhitagāvo apagatagopālakā, tattha catukkuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṁ taruṇakānaṁ dhenupakānaṁ gomayāni tāni sudaṁ āhāremi. Yāvakīvañca me, sāriputta, sakaṁ muttakarīsaṁ apariyādinnaṁ hoti, sakaṁyeva sudaṁ muttakarīsaṁ āhāremi. Idaṁsu me, sāriputta, mahāvikaṭabhojanasmiṁ hoti. (4)

49So kho ahaṁ, sāriputta, aññataraṁ bhiṁsanakaṁ vanasaṇḍaṁ ajjhogāhetvā viharāmi. Tatrāssudaṁ, sāriputta, bhiṁsanakassa vanasaṇḍassa bhiṁsanakatasmiṁ hoti — yo koci avītarāgo taṁ vanasaṇḍaṁ pavisati, yebhuyyena lomāni haṁsanti. So kho ahaṁ, sāriputta, yā tā rattiyo sītā hemantikā antaraṭṭhakā himapātasamayā tathārūpāsu rattīsu rattiṁ abbhokāse viharāmi, divā vanasaṇḍe; gimhānaṁ pacchime māse divā abbhokāse viharāmi, rattiṁ vanasaṇḍe. Apissu maṁ, sāriputta, ayaṁ anacchariyagāthā paṭibhāsi pubbe assutapubbā:


50‘Sotatto sosinno ceva,
eko bhiṁsanake vane;
Naggo na caggimāsīno,
esanāpasuto munī’ti.

51So kho ahaṁ, sāriputta, susāne seyyaṁ kappemi chavaṭṭhikāni upadhāya. Apissu maṁ, sāriputta, gāmaṇḍalā upasaṅkamitvā oṭṭhubhantipi, omuttentipi, paṁsukenapi okiranti, kaṇṇasotesupi salākaṁ pavesenti. Na kho panāhaṁ, sāriputta, abhijānāmi tesu pāpakaṁ cittaṁ uppādetā. Idaṁsu me, sāriputta, upekkhāvihārasmiṁ hoti.

52Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘āhārena suddhī’ti. Te evamāhaṁsu: ‘kolehi yāpemā’ti. Te kolampi khādanti, kolacuṇṇampi khādanti, kolodakampi pivanti — anekavihitampi kolavikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ, sāriputta, ekaṁyeva kolaṁ āhāraṁ āhāritā. Siyā kho pana te, sāriputta, evamassa: ‘mahā nūna tena samayena kolo ahosī’ti. Na kho panetaṁ, sāriputta, evaṁ daṭṭhabbaṁ. Tadāpi etaparamoyeva kolo ahosi seyyathāpi etarahi. Tassa mayhaṁ, sāriputta, ekaṁyeva kolaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā; evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṁ; evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti; evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti; evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto; evamevassu me sīsacchavi samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṁ, sāriputta, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi, yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ, sāriputta, ‘vaccaṁ vā muttaṁ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ, sāriputta, tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ, sāriputta, pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā patanti tāyevappāhāratāya.

53Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘āhārena suddhī’ti. Te evamāhaṁsu: ‘muggehi yāpema … pe … tilehi yāpema … pe … taṇḍulehi yāpemā’ti. Te taṇḍulampi khādanti, taṇḍulacuṇṇampi khādanti, taṇḍulodakampi pivanti — anekavihitampi taṇḍulavikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ, sāriputta, ekaṁyeva taṇḍulaṁ āhāraṁ āhāritā. Siyā kho pana te, sāriputta, evamassa: ‘mahā nūna tena samayena taṇḍulo ahosī’ti. Na kho panetaṁ, sāriputta, evaṁ daṭṭhabbaṁ. Tadāpi etaparamoyeva taṇḍulo ahosi, seyyathāpi etarahi. Tassa mayhaṁ, sāriputta, ekaṁyeva taṇḍulaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā; evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṁ; evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti; evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti; evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto; evamevassu me sīsacchavi samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṁ, sāriputta, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi. Yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ, sāriputta, ‘vaccaṁ vā muttaṁ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ, sāriputta, tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ, sāriputta, pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā patanti tāyevappāhāratāya.


54Tāyapi kho ahaṁ, sāriputta, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṁ uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ. Taṁ kissa hetu? Imissāyeva ariyāya paññāya anadhigamā, yāyaṁ ariyā paññā adhigatā ariyā niyyānikā, niyyāti takkarassa sammā dukkhakkhayāya.

55Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘saṁsārena suddhī’ti. Na kho pana so, sāriputta, saṁsāro sulabharūpo yo mayā asaṁsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṁ, sāriputta, deve saṁsareyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.

56Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘upapattiyā suddhī’ti. Na kho pana sā, sāriputta, upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṁ, sāriputta, deve upapajjeyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.

57Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘āvāsena suddhī’ti. Na kho pana so, sāriputta, āvāso sulabharūpo yo mayā anāvuṭṭhapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṁ, sāriputta, deve āvaseyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.

58Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘yaññena suddhī’ti. Na kho pana so, sāriputta, yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.

59Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘aggiparicariyāya suddhī’ti. Na kho pana so, sāriputta, aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.


60Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘yāvadevāyaṁ bhavaṁ puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā tāvadeva paramena paññāveyyattiyena samannāgato hoti. Yato ca kho ayaṁ bhavaṁ puriso jiṇṇo hoti vuddho mahallako addhagato vayoanuppatto, āsītiko vā nāvutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā, parihāyatī’ti. Na kho panetaṁ, sāriputta, evaṁ daṭṭhabbaṁ. Ahaṁ kho pana, sāriputta, etarahi jiṇṇo vuddho mahallako addhagato vayoanuppatto, āsītiko me vayo vattati. Idha me assu, sāriputta, cattāro sāvakā vassasatāyukā vassasatajīvino, paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena. Seyyathāpi, sāriputta, daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasireneva tiriyaṁ tālacchāyaṁ atipāteyya, evaṁ adhimattasatimanto evaṁ adhimattagatimanto evaṁ adhimattadhitimanto evaṁ paramena paññāveyyattiyena samannāgatā. Te maṁ catunnaṁ satipaṭṭhānānaṁ upādāyupādāya pañhaṁ puccheyyuṁ, puṭṭho puṭṭho cāhaṁ tesaṁ byākareyyaṁ, byākatañca me byākatato dhāreyyuṁ, na ca maṁ dutiyakaṁ uttari paṭipuccheyyuṁ. Aññatra asitapītakhāyitasāyitā aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā apariyādinnāyevassa, sāriputta, tathāgatassa dhammadesanā, apariyādinnaṁyevassa tathāgatassa dhammapadabyañjanaṁ, apariyādinnaṁyevassa tathāgatassa pañhapaṭibhānaṁ. Atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṁ kareyyuṁ. Mañcakena cepi maṁ, sāriputta, pariharissatha, nevatthi tathāgatassa paññāveyyattiyassa aññathattaṁ.

Yaṁ kho taṁ, sāriputta, sammā vadamāno vadeyya: ‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti, mameva taṁ sammā vadamāno vadeyya ‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’"ti.

61Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito ṭhito hoti bhagavantaṁ bījayamāno. Atha kho āyasmā nāgasamālo bhagavantaṁ etadavoca:

"acchariyaṁ, bhante, abbhutaṁ, bhante. Api hi me, bhante, imaṁ dhammapariyāyaṁ sutvā lomāni haṭṭhāni. Konāmo ayaṁ, bhante, dhammapariyāyo"ti?

"Tasmātiha tvaṁ, nāgasamāla, imaṁ dhammapariyāyaṁ lomahaṁsanapariyāyotveva naṁ dhārehī"ti.

62Idamavoca bhagavā. Attamano āyasmā nāgasamālo bhagavato bhāsitaṁ abhinandīti.

Mahāsīhanādasuttaṁ niṭṭhitaṁ dutiyaṁ.