Light/Dark

Sutta Pitaka

Dīgha Nikāya – The Long Discourses

DN24: Pāṭika Sutta – About Pāṭikaputta

1. On Sunakkhatta

1So I have heard. At one time the Buddha was staying in the land of the Mallas, near the Mallian town named Anupiya. Then the Buddha put on his outer robe in the morning and, taking his bowl and robe, entered Anupiya for alms. Then it occurred to him: “It’s too early to wander for alms in Anupiya. Why don’t I go to the wanderer Bhaggavagotta’s monastery to visit him?”

2So that’s what he did. Then the wanderer Bhaggavagotta said to the Buddha: “Come, Blessed One! Welcome, Blessed One! It’s been a long time since you took the opportunity to come here. Please, sir, sit down, this seat is ready.”

The Buddha sat on the seat spread out, while Bhaggavagotta took a low seat, sat to one side, and said to the Buddha: “Sir, a few days ago Sunakkhatta the Licchavi came to me and said: ‘Now, Bhaggava, I have rejected the Buddha. Now I no longer live dedicated to him.’ Sir, is what Sunakkhatta said true?”

“Indeed it is, Bhaggava.


3A few days ago Sunakkhatta the Licchavi came to me, bowed, sat down to one side, and said: ‘Now I reject the Buddha! Now I shall no longer live dedicated to you.’

When Sunakkhatta said this, I said to him: ‘But Sunakkhatta, did I ever say to you: “Come, live dedicated to me”?’

‘No, sir.’

‘Or did you ever say to me: “Sir, I shall live dedicated to the Buddha”?’

‘No, sir.’


‘So it seems that I did not ask you to live dedicated to me, nor did you say you would live dedicated to me. In that case, you silly man, are you really in a position to be rejecting anything? See how far you have strayed!’


4‘But sir, the Buddha never performs any superhuman demonstrations of psychic power for me.’

‘But Sunakkhatta, did I ever say to you: “Come, live dedicated to me and I will perform a superhuman demonstration of psychic power for you”?’

‘No, sir.’


‘Or did you ever say to me: “Sir, I shall live dedicated to the Buddha, and the Buddha will perform a superhuman demonstration of psychic power for me”?’

‘No, sir.’


‘So it seems that I did not ask this of you, and you did not require it of me. In that case, you silly man, are you really in a position to be rejecting anything?


What do you think, Sunakkhatta? Whether or not there is a demonstration of psychic power, does my teaching lead someone who practices it to the goal of the complete ending of suffering?’

‘It does, sir.’


‘So it seems that whether or not there is a demonstration of psychic power, my teaching leads someone who practices it to the goal of the complete ending of suffering. In that case, what is the point of superhuman demonstrations of psychic power? See how far you have strayed, you silly man!’

5‘But sir, the Buddha never describes the origin of the world to me.’

‘But Sunakkhatta, did I ever say to you: “Come, live dedicated to me and I will describe the origin of the world to you”?’

‘No, sir.’

6‘Or did you ever say to me: “Sir, I shall live dedicated to the Buddha, and the Buddha will describe the origin of the world to me”?’

‘No, sir.’


7‘So it seems that I did not ask this of you, and you did not require it of me. In that case, you silly man, are you really in a position to be rejecting anything?

What do you think, Sunakkhatta? Whether or not the origin of the world is described, does my teaching lead someone who practices it to the goal of the complete ending of suffering?’

‘It does, sir.’

‘So it seems that whether or not the origin of the world is described, my teaching leads someone who practices it to the goal of the complete ending of suffering. In that case, what is the point of describing the origin of the world? See how far you have strayed, you silly man!


8In many ways, Sunakkhatta, you have praised me like this in the Vajjian capital: “That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.”

9In many ways you have praised the teaching like this in the Vajjian capital: “The teaching is well explained by the Buddha — visible in this very life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.”

10In many ways you have praised the Saṅgha like this in the Vajjian capital: “The Saṅgha of the Buddha’s disciples is practicing the way that’s good, straightforward, methodical, and proper. It consists of the four pairs, the eight individuals. This is the Saṅgha of the Buddha’s disciples that is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, worthy of greeting with joined palms, and is the supreme field of merit for the world.”

11I declare this to you, Sunakkhatta, I announce this to you! There will be those who say that Sunakkhatta was unable to lead the spiritual life under the ascetic Gotama. That’s why he rejected the training and returned to a lesser life. That’s what they’ll say.’

12Though I spoke to Sunakkhatta like this, he still left this teaching and training, like someone on the highway to hell.

2. On Korakkhattiya

13Bhaggava, this one time I was staying in the land of the Thūlus where they have a town named Uttarakā. Then I put on his outer robe in the morning and, taking my bowl and robe, entered Uttarakā for alms with Sunakkhatta the Licchavi as my second monk. Now at that time the naked ascetic Korakkhattiya had taken a vow to behave like a dog. When food is tossed on the ground, he gets down on all fours, eating and devouring it just with his mouth.

Sunakkhatta saw him doing this and thought, ‘That ascetic is a true holy man!’


14Then, knowing what Sunakkhatta was thinking, I said to him: ‘Don’t you claim to be an ascetic, a follower of the Sakyan, you silly man?’

‘But why does the Buddha say this to me?’

‘When you saw that naked ascetic Korakkhattiya, didn’t you think: “That ascetic is a true holy man!”?’


‘Yes, sir. But sir, are you jealous of the perfected ones?’

15‘I’m not jealous of the perfected ones, you silly man. Rather, you should give up this harmful misconception that has arisen in you. Don’t create lasting harm and suffering for yourself!

That naked ascetic Korakkhattiya, who you imagine to be a true holy man, will die of flatulence in seven days. And when he dies, he’ll be reborn in the very lowest rank of demons, named the Kālakañjas. And they’ll throw him in the charnel ground on a clump of vetiver. If you wish, Sunakkhatta, go to Korakkhattiya and ask him whether he knows his own destiny. It’s possible that he will answer: “Reverend Sunakkhatta, I know my own destiny. I’ll be reborn in the very lowest rank of demons, named the Kālakañjas.”’

16So, Bhaggava, Sunakkhatta went to see Korakkhattiya and said to him: ‘Reverend Korakkhattiya, the ascetic Gotama has declared that you will die of flatulence in seven days. And when you die, you’ll be reborn in the very lowest rank of demons, named the Kālakañjas. And when you die, they’ll throw you in the charnel ground on a clump of vetiver. But by eating just a little food and drinking just a little water, you’ll prove what the ascetic Gotama says to be false.’

17Then Sunakkhatta counted up the days until the seventh day, as happens when you have no faith in the Realized One. But on the seventh day, the naked ascetic Korakkhattiya died of flatulence. And when he passed away, he was reborn in the very lowest rank of demons, named the Kālakañjas. And when he passed away, they threw him in the charnel ground on a clump of vetiver.

18Sunakkhatta the Licchavi heard about this. So he went to see Korakkhattiya in the charnel ground on the clump of vetiver. There he struck Korakkhattiya with his fist three times, ‘Reverend Korakkhattiya, do you know your destiny?’

Then Korakkhattiya got up, rubbing his back with his hands, and said, ‘Reverend Sunakkhatta, I know my own destiny. I’ve been reborn in the very lowest rank of demons, named the Kālakañjas.’ After speaking, he fell flat right there.

19Then Sunakkhatta came to me, bowed, and sat down to one side. I said to him: ‘What do you think, Sunakkhatta? Did the declaration I made about Korakkhattiya turn out to be correct, or not?’


‘It turned out to be correct.’

‘What do you think, Sunakkhatta? If that is so, has a superhuman demonstration of psychic power been performed or not?’


‘Clearly, sir, a superhuman demonstration of psychic power has been performed.’


‘Though I performed such a superhuman demonstration of psychic power you say this: “But sir, the Buddha never performs any superhuman demonstrations of psychic power for me.” See how far you have strayed!’ Though I spoke to Sunakkhatta like this, he still left this teaching and training, like someone on the highway to hell.

3. On the Naked Ascetic Kaḷāramaṭṭaka

20This one time, Bhaggava, I was staying near Vesālī, at the Great Wood, in the hall with the peaked roof. Now at that time the naked ascetic Kaḷāramaṭṭaka was residing in Vesālī. And in the Vajjian capital he had reached the peak of material possessions and fame. He had undertaken these seven vows. ‘As long as I live, I will be a naked ascetic, not wearing clothes. As long as I live, I will be celibate, not having sex. As long as I live, I will consume only meat and alcohol, not eating rice and porridge. And I will not go past the following tree shrines near Vesālī: the Udena shrine to the east, the Gotamaka to the south, the Sattamba to the west, and the Bahuputta to the north.’ And it was due to undertaking these seven vows that he had reached the peak of material possessions and fame.

21So, Bhaggava, Sunakkhatta went to see Kaḷāramaṭṭaka and asked him a question. But when he couldn’t answer it, he displayed irritation, hate, and bitterness. So Sunakkhatta thought, ‘I’ve offended the holy man, the perfected one, the ascetic. I mustn’t create lasting harm and suffering for myself!’


22Then Sunakkhatta came to me, bowed, and sat down to one side. I said to him: ‘Don’t you claim to be an ascetic, a follower of the Sakyan, you silly man?’

‘But why does the Buddha say this to me?’


‘Didn’t you go to see the naked ascetic Kaḷāramaṭṭaka and ask him a question? But when he couldn’t answer it, he displayed irritation, hate, and bitterness. Then you thought: “I’ve offended the holy man, the perfected one, the ascetic. I mustn’t create lasting harm and suffering for myself!”’ ‘Yes, sir. But sir, are you jealous of perfected ones?’


23‘I’m not jealous of the perfected ones, you silly man. Rather, you should give up this harmful misconception that has arisen in you. Don’t create lasting harm and suffering for yourself!


That naked ascetic Kaḷāramaṭṭaka, who you imagine to be a true holy man, will shortly be clothed, living with a partner, eating rice and porridge, having gone past all the shrines near Vesālī. And he will die after losing all his fame.’

24And that’s exactly what happened.


25Sunakkhatta heard about this. He came to me, bowed, and sat down to one side. I said to him: ‘What do you think, Sunakkhatta? Did the declaration I made about Kaḷāramaṭṭaka turn out to be correct, or not?’


‘It turned out to be correct.’

‘What do you think, Sunakkhatta? If that is so, has a superhuman demonstration of psychic power been performed or not?’

‘Clearly, sir, a superhuman demonstration of psychic power has been performed.’


‘Though I perform such a superhuman demonstration of psychic power you say this: “But sir, the Buddha never performs any superhuman demonstrations of psychic power for me.” See how far you have strayed!’ Though I spoke to Sunakkhatta like this, he still left this teaching and training, like someone on the highway to hell.

4. On the Naked Ascetic Pāṭikaputta

26This one time, Bhaggava, I was staying right there near Vesālī, at the Great Wood, in the hall with the peaked roof. Now at that time the naked ascetic Pāṭikaputta was residing in Vesālī. And in the Vajjian capital he had reached the peak of material possessions and fame. He was telling a crowd in Vesālī: ‘Both the ascetic Gotama and I speak from knowledge. One who speaks from knowledge ought to display a superhuman demonstration of psychic power to another who speaks from knowledge. If the ascetic Gotama meets me half-way, there we should both perform a superhuman demonstration of psychic power. If he performs one demonstration of psychic power, I’ll perform two. If he performs two, I’ll perform four. If he performs four, I’ll perform eight. However many demonstrations of psychic power the ascetic Gotama performs, I’ll perform double.’


27Then Sunakkhatta came to me, bowed, sat down to one side, and told me of all this.


28I said to him: ‘Sunakkhatta, the naked ascetic Pāṭikaputta is not capable of coming into my presence, unless he gives up that statement and that intention, and lets go of that view. If he thinks he can come into my presence without giving up those things, his head may explode.’

29‘Careful what you say, Blessed One! Careful what you say, Holy One!’

‘But why do you say this to me, Sunakkhatta?’


‘Sir, the Buddha has definitively asserted that Pāṭikaputta is not capable of coming into the Buddha’s presence, otherwise his head may explode. But Pāṭikaputta might come into the Buddha’s presence in disguise, proving the Buddha wrong.’


30‘Sunakkhatta, would the Realized One make an ambiguous statement?’

31‘But sir, did you make that statement after comprehending Pāṭikaputta’s mind with your mind? Or did deities tell you about it?’


32-34‘Both, Sunakkhatta. For Ajita the Licchavi general has recently passed away and been reborn in the host of the Thirty-Three. He came and told me this: “The naked ascetic Pāṭikaputta is shameless, sir, he is a liar. For he has declared of me in the Vajjian capital: ‘Ajita the Licchavi general has been reborn in the Great Hell.’


35But that is not true — I have been reborn in the host of the Thirty-Three. The naked ascetic Pāṭikaputta is shameless, sir, he is a liar. Pāṭikaputta is not capable of coming into the Buddha’s presence, otherwise his head may explode.”


36Thus I both made that statement after comprehending Pāṭikaputta’s mind with my mind, and deities told me about it.


37So Sunakkhatta, I’ll wander for alms in Vesālī. After the meal, on my return from alms-round, I’ll go to Pāṭikaputta’s monastery for the day’s meditation. Now you may tell him, if you so wish.’

5. On Demonstrations of Psychic Power

38Then, Bhaggava, I put on his outer robe in the morning and, taking my bowl and robe, entered Vesālī for alms. After the meal, on my return from alms-round, I went to Pāṭikaputta’s monastery for the day’s meditation. Then Sunakkhatta rushed into Vesālī to see the very well-known Licchavis and said to them, ‘Sirs, after his alms-round, the Buddha has gone to Pāṭikaputta’s monastery for the day’s meditation. Come forth, sirs, come forth! There will be a superhuman demonstration of psychic power by the holy ascetics!’ So the very well-known Licchavis thought, ‘It seems there will be a superhuman demonstration of psychic power by the holy ascetics! Let’s go!’

39Then he went to see the very well-known well-to-do brahmins, rich householders, and ascetics and brahmins who follow various other paths, and said the same thing. They all said, ‘It seems there will be a superhuman demonstration of psychic power by the holy ascetics! Let’s go!’


40Then all those very well-known people went to Pāṭikaputta’s monastery. That assembly was large, Bhaggava; there were many hundreds, many thousands of them.

41Pāṭikaputta heard, ‘It seems that very well-known Licchavis, well-to-do brahmins, rich householders, and ascetics and brahmins who follow various other paths have come forth. And the ascetic Gotama is sitting in my monastery for the day’s meditation.’ When he heard that, he became frightened, scared, his hair standing on end. In fear he went to the Pale-Moon Ebony Trunk Monastery of the wanderers.


42The assembly heard of this, and instructed a man,


43‘Come, my man, go to see Pāṭikaputta at the Pale-Moon Ebony Trunk Monastery and say to him: “Come forth, Reverend Pāṭikaputta! All these very well-known people have come forth, and the ascetic Gotama is sitting in your monastery for the day’s meditation. For you stated this in the assembly at Vesālī: ‘Both the ascetic Gotama and I speak from knowledge. One who speaks from knowledge ought to display a superhuman demonstration of psychic power to another who speaks from knowledge. If the ascetic Gotama meets me half-way, there we should both perform a superhuman demonstration of psychic power. If he performs one demonstration of psychic power, I’ll perform two. If he performs two, I’ll perform four. If he performs four, I’ll perform eight. However many demonstrations of psychic power the ascetic Gotama performs, I’ll perform double.’ Come forth, Reverend Pāṭikaputta, half-way. The ascetic Gotama has come the first half, and is sitting in your monastery.”’


44‘Yes, sir,’ replied that man, and delivered the message.


45When he had spoken, Pāṭika said: ‘I’m coming, sir, I’m coming!’ But wriggle as he might, he couldn’t get up from his seat. Then that man said to Pāṭikaputta, ‘What’s up, Reverend Pāṭikaputta? Is your bottom stuck to the bench, or is the bench stuck to your bottom? You say “I’m coming, sir, I’m coming!” But wriggle as you might, you can’t get up from your seat.’ And as he was speaking, Pāṭika said: ‘I’m coming, sir, I’m coming!’ But wriggle as he might, he couldn’t get up from his seat.


46When that man knew that Pāṭikaputta had lost, he returned to the assembly and said, ‘Pāṭikaputta has lost, sirs. He says “I’m coming, sir, I’m coming!” But wriggle as he might, he can’t get up from his seat.’ When he said this, I said to the assembly, ‘The naked ascetic Pāṭikaputta is not capable of coming into my presence, unless he gives up that statement and that intention, and lets go of that view. If he thinks he can come into my presence without giving up those things, his head may explode.’


The first recitation section is finished.


47Then, Bhaggava, a certain Licchavi minister stood up and said to the assembly, ‘Well then, sirs, wait a moment, I’ll go. Hopefully I’ll be able to lead Pāṭikaputta back to the assembly.’

48So that minister went to see Pāṭikaputta and said, ‘Come forth, Reverend Pāṭikaputta! It’s best for you to come forth. All these very well-known people have come forth, and the ascetic Gotama is sitting in your monastery for the day’s meditation. You said you’d meet the ascetic Gotama half-way. The ascetic Gotama has come the first half, and is sitting in your monastery. The ascetic Gotama has told the assembly that you’re not capable of coming into his presence. Come forth, Pāṭikaputta! When you come forth we’ll make you win and the ascetic Gotama lose.’

49When he had spoken, Pāṭikaputta said: ‘I’m coming, sir, I’m coming!’ But wriggle as he might, he couldn’t get up from his seat. Then the minister said to Pāṭikaputta, ‘What’s up, Reverend Pāṭikaputta? Is your bottom stuck to the bench, or is the bench stuck to your bottom? You say “I’m coming, sir, I’m coming!” But wriggle as you might, you can’t get up from your seat.’ And as he was speaking, Pāṭikaputta said: ‘I’m coming, sir, I’m coming!’ But wriggle as he might, he couldn’t get up from his seat.

50When the Licchavi minister knew that Pāṭikaputta had lost, he returned to the assembly and said, ‘Pāṭikaputta has lost, sirs.’ When he said this, I said to the assembly, ‘Pāṭikaputta is not capable of coming into my presence, otherwise his head may explode. Even if the good Licchavis were to think: “Let’s bind Pāṭikaputta with straps and drag him with a pair of oxen!” But either the straps will break or Pāṭikaputta will.’


51Then, Bhaggava, Jāliya, the pupil of the wood-bowl ascetic, stood up and said to the assembly, ‘Well then, sirs, wait a moment, I’ll go. Hopefully I’ll be able to lead Pāṭikaputta back to the assembly.’

52So Jāliya went to see Pāṭikaputta and said, ‘Come forth, Reverend Pāṭikaputta! It’s best for you to come forth. All these very well-known people have come forth, and the ascetic Gotama is sitting in your monastery for the day’s meditation. You said you’d meet the ascetic Gotama half-way. The ascetic Gotama has come the first half, and is sitting in your monastery. The ascetic Gotama has told the assembly that you’re not capable of coming into his presence. And he said that even if the Licchavis try to bind you with straps and drag you with a pair of oxen, either the straps will break or you will. Come forth, Pāṭikaputta! When you come forth we’ll make you win and the ascetic Gotama lose.’

53When he had spoken, Pāṭikaputta said: ‘I’m coming, sir, I’m coming!’ But wriggle as he might, he couldn’t get up from his seat. Then Jāliya said to Pāṭikaputta, ‘What’s up, Reverend Pāṭikaputta? Is your bottom stuck to the bench, or is the bench stuck to your bottom? You say “I’m coming, sir, I’m coming!” But wriggle as you might, you can’t get up from your seat.’ And as he was speaking, Pāṭikaputta said: ‘I’m coming, sir, I’m coming!’ But wriggle as he might, he couldn’t get up from his seat.


54When Jāliya knew that Pāṭikaputta had lost, he said to him:


55‘Once upon a time, Reverend Pāṭikaputta, it occurred to a lion, king of beasts: “Why don’t I make my lair near a certain forest? Towards evening I can emerge from my den, yawn, look all around the four directions, roar my lion’s roar three times, and set out on the hunt. Having slain the very best of the deer herd, and eaten the most tender flesh, I could return to my den.”


56And so that’s what he did.


57Now, there was an old jackal who had grown fat on the lion’s leavings, becoming arrogant and strong. He thought: “What does the lion, king of beasts, have that I don’t? Why don’t I make my lair near a certain forest? Towards evening I can emerge from my den, yawn, look all around the four directions, roar my lion’s roar three times, and set out on the hunt. Having slain the very best of the deer herd, and eaten the most tender flesh, I could return to my den.”

58And so that’s what he did. But when he tried to roar a lion’s roar, he only managed to squeal and yelp like a jackal. And what is a pathetic jackal’s squeal next to the roar of a lion?


59In the same way, reverend, while living on the harvest of the Holy One, enjoying the leftovers of the Holy One, you presume to attack the Realized One, the perfected one, the fully awakened Buddha! Who are the pathetic Pāṭikaputtas to attack the Realized Ones, the perfected ones, the fully awakened Buddhas?’

60When Jāliya couldn’t get Pāṭikaputta to shift from his seat even with this simile, he said to him:


61‘Seeing himself as equal to the lion,
the jackal presumed “I’m the king of the beasts!”
But in reality he only managed to yelp,
and what’s a sad jackal’s squeal to the roar of a lion?

62In the same way, reverend, while living on the harvest of the Holy One, you presume to attack him!’

63When Jāliya couldn’t get Pāṭikaputta to shift from his seat even with this simile, he said to him:


64‘Following in the steps of another,
seeing himself grown fat on scraps,
until he doesn’t even see himself,
the jackal presumes he’s a tiger.

65But in reality he only managed to yelp,
and what’s a sad jackal’s squeal to the roar of a lion?


66In the same way, reverend, while living on the harvest of the Holy One, you presume to attack him!’

67When Jāliya couldn’t get Pāṭikaputta to shift from his seat even with this simile, he said to him:


68 ‘Gorged on frogs, and mice from the barn,
and carcasses tossed in the cemetery,
thriving in the great, empty wood,
the jackal presumed “I’m the king of the beasts!”
But in reality he only managed to yelp,
and what’s a sad jackal’s squeal to the roar of a lion?

69In the same way, reverend, while living on the harvest of the Holy One, enjoying the leftovers of the Holy One, you presume to attack the Realized One, the perfected one, the fully awakened Buddha! Who are the pathetic Pāṭikaputtas to attack the Realized Ones, the perfected ones, the fully awakened Buddhas?’

70When Jāliya couldn’t get Pāṭikaputta to shift from his seat even with this simile, he returned to the assembly and said, ‘Pāṭikaputta has lost, sirs. He says “I’m coming, sir, I’m coming!” But wriggle as he might, he can’t get up from his seat.’


71When he said this, I said to the assembly, ‘The naked ascetic Pāṭikaputta is not capable of coming into my presence, unless he gives up that statement and that intention, and lets go of that view. If he thinks he can come into my presence without giving up those things, his head may explode. The good Licchavis might even think: “Let’s bind Pāṭikaputta with straps and drag him with a pair of oxen!” But either the straps will break or Pāṭikaputta will. Pāṭikaputta is not capable of coming into my presence, otherwise his head may explode.’

72Then, Bhaggava, I educated, encouraged, fired up, and inspired that assembly with a Dhamma talk. I released that assembly from the great bondage, and lifted 84, 000 beings from the great swamp. Next I entered upon the fire element, rose into the sky to the height of seven palm trees, and created a flame another seven palm trees high, blazing and smoking. Finally I landed at the Great Wood, in the hall with the peaked roof.

73Then Sunakkhatta came to me, bowed, and sat down to one side. I said to him: ‘What do you think, Sunakkhatta? Did the declaration I made about Pāṭikaputta turn out to be correct, or not?’

‘It turned out to be correct.’


74‘What do you think, Sunakkhatta? If that is so, has a superhuman demonstration of psychic power been performed or not?’

‘Clearly, sir, a superhuman demonstration of psychic power has been performed.’

‘Though I perform such a superhuman demonstration of psychic power you say this: “But sir, the Buddha never performs any superhuman demonstrations of psychic power for me.” See how far you have strayed!’

75Though I spoke to Sunakkhatta like this, he still left this teaching and training, like someone on the highway to hell.

6. On Describing the Origin of the World

76Bhaggava, I understand the origin of the world. I understand this, and what goes beyond it. Yet since I do not misapprehend that understanding, I have realized extinguishment within myself. Directly knowing this, the Realized One does not come to ruin.

77There are some ascetics and brahmins who describe the origin of the world in their tradition as created by the Lord God, by Brahmā. I go up to them and say, ‘Is it really true that this is the venerables’ view?’ And they answer, ‘Yes’. I say to them, ‘But how do you describe in your tradition that the origin of the world came about as created by the Lord God, by Brahmā?’ But they cannot answer, and they even question me in return. So I answer them,

78‘There comes a time when, reverends, after a very long period has passed, this cosmos contracts. As the cosmos contracts, sentient beings are mostly headed for the realm of streaming radiance. There they are mind-made, feeding on rapture, self-luminous, moving through the sky, steadily glorious, and they remain like that for a very long time.

79There comes a time when, after a very long period has passed, this cosmos expands. As it expands an empty mansion of Brahmā appears. Then a certain sentient being — due to the running out of their life-span or merit — passes away from that host of radiant deities and is reborn in that empty mansion of Brahmā. There they are mind-made, feeding on rapture, self-luminous, moving through the sky, steadily glorious, and they remain like that for a very long time.

80But after staying there all alone for a long time, they become dissatisfied and anxious: “Oh, if only another being would come to this state of existence.”

Then other sentient beings — due to the running out of their life-span or merit — pass away from that host of radiant deities and are reborn in that empty mansion of Brahmā in company with that being. There they too are mind-made, feeding on rapture, self-luminous, moving through the sky, steadily glorious, and they remain like that for a very long time.

81Now, the being who was reborn there first thinks: “I am Brahmā, the Great Brahmā, the Undefeated, the Champion, the Universal Seer, the Wielder of Power, the Lord God, the Maker, the Author, the Best, the Begetter, the Controller, the Father of those who have been born and those yet to be born. Why is that? Because first I thought, ‘Oh, if only another being would come to this state of existence.’ Such was my heart’s wish, and then these creatures came to this state of existence.”


82And the beings who were reborn there later also think: “This must be Brahmā, the Great Brahmā, the Undefeated, the Champion, the Universal Seer, the Wielder of Power, the Lord God, the Maker, the Author, the Best, the Begetter, the Controller, the Father of those who have been born and those yet to be born. And we have been created by him. Why is that? Because we see that he was reborn here first, and we arrived later.”

83And the being who was reborn first is more long-lived, beautiful, and illustrious than those who arrived later.

84It’s possible that one of those beings passes away from that host and is reborn in this state of existence. Having done so, they go forth from the lay life to homelessness. By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an immersion of the heart of such a kind that they recollect that past life, but no further.

85They say: “He who is Brahmā — the Great Brahmā, the Undefeated, the Champion, the Universal Seer, the Wielder of Power, the Lord God, the Maker, the Author, the Best, the Begetter, the Controller, the Father of those who have been born and those yet to be born — is permanent, everlasting, eternal, imperishable, remaining the same for all eternity. We who were created by that Brahmā are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.” This is how you describe in your tradition that the origin of the world came about as created by the Lord God, by Brahmā.’

They say, ‘That is what we have heard, Reverend Gotama, just as you say.’


86Bhaggava, I understand the origin of the world. I understand this, and what goes beyond it. Yet since I do not misapprehend that understanding, I have realized extinguishment within myself. Directly knowing this, the Realized One does not come to ruin.

87There are some ascetics and brahmins who describe the origin of the world in their tradition as due to those depraved by play. I go up to them and say, ‘Is it really true that this is the venerables’ view?’ And they answer, ‘Yes’. I say to them, ‘But how do you describe in your tradition that the origin of the world came about due to those depraved by play?’ But they cannot answer, and they even question me in return. So I answer them,

88‘Reverends, there are gods named “depraved by play”. They spend too much time laughing, playing, and making merry. And in doing so, they lose their mindfulness, and they pass away from that host of gods.


89It’s possible that one of those beings passes away from that host and is reborn in this state of existence. Having done so, they go forth from the lay life to homelessness. By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an immersion of the heart of such a kind that they recollect that past life, but no further.

90They say: “The gods not depraved by play don’t spend too much time laughing, playing, and making merry. So they don’t lose their mindfulness, and don’t pass away from that host of gods. They are permanent, everlasting, eternal, imperishable, remaining the same for all eternity. But we who were depraved by play spent too much time laughing, playing, and making merry. In doing so, we lost our mindfulness, and passed away from that host of gods. We are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.” This is how you describe in your tradition that the origin of the world came about due to those depraved by play.’

They say, ‘That is what we have heard, Reverend Gotama, just as you say.’


91Bhaggava, I understand the origin of the world. Directly knowing this, the Realized One does not come to ruin.

92There are some ascetics and brahmins who describe the origin of the world in their tradition as due to those who are malevolent. I go up to them and say, ‘Is it really true that this is the venerables’ view?’ And they answer, ‘Yes’. I say to them, ‘But how do you describe in your tradition that the origin of the world came about due to those who are malevolent?’ But they cannot answer, and they even question me in return. So I answer them,

93‘Reverends, there are gods named “malevolent”. They spend too much time gazing at each other, so they grow angry with each other, and their bodies and minds get tired. They pass away from that host of gods.

94It’s possible that one of those beings passes away from that host and is reborn in this state of existence. Having done so, they go forth from the lay life to homelessness. By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an immersion of the heart of such a kind that they recollect that past life, but no further.

95They say: “The gods who are not malevolent don’t spend too much time gazing at each other, so they don’t grow angry with each other, their bodies and minds don’t get tired, and they don’t pass away from that host of gods. They are permanent, everlasting, eternal, imperishable, remaining the same for all eternity. But we who were malevolent spent too much time gazing at each other, so our minds grew angry with each other, our bodies and minds got tired, and we passed away from that host of gods. We are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.” This is how you describe in your tradition that the origin of the world came about due to those who are malevolent.’

They say, ‘That is what we have heard, Reverend Gotama, just as you say.’

96Bhaggava, I understand the origin of the world. Directly knowing this, the Realized One does not come to ruin.


97There are some ascetics and brahmins who describe the origin of the world in their tradition as having arisen by chance. I go up to them and say, ‘Is it really true that this is the venerables’ view?’ And they answer, ‘Yes’. I say to them, ‘But how do you describe in your tradition that the origin of the world came about by chance?’ But they cannot answer, and they even question me in return. So I answer them,

98‘Reverends, there are gods named “non-percipient beings”. When perception arises they pass away from that host of gods.

99It’s possible that one of those beings passes away from that host and is reborn in this state of existence. Having done so, they go forth from the lay life to homelessness. By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an immersion of the heart of such a kind that they recollect the arising of perception, but no further.

100They say: “The self and the cosmos arose by chance. Why is that? Because formerly I didn’t exist. Now from not being I’ve changed into being.” This is how you describe in your tradition that the origin of the world came about by chance.’

They say, ‘That is what we have heard, Reverend Gotama, just as you say.’

101I understand this, and what goes beyond it. Yet since I do not misapprehend that understanding, I have realized extinguishment within myself. Directly knowing this, the Realized One does not come to ruin.


102Though I speak and explain like this, certain ascetics and brahmins misrepresent me with the false, hollow, lying, untruthful claim: ‘The ascetic Gotama has a distorted perspective, and so have his monks.

He says: “When one enters and remains in the liberation of the beautiful, at that time one only perceives what is ugly.”

But I don’t say that. I say this: “When one enters and remains in the liberation of the beautiful, at that time one only perceives what is beautiful.”’”


103“They are the ones with a distorted perspective, sir, who regard the Buddha and the mendicants in this way. Sir, I am quite confident that the Buddha is capable of teaching me so that I can enter and remain in the liberation on the beautiful.”

104“It’s hard for you to enter and remain in the liberation on the beautiful, since you have a different view, creed, preference, practice, and tradition. Come now, Bhaggava, carefully preserve the confidence that you have in me.”

“If it’s hard for me to enter and remain in the liberation on the beautiful, since I have a different view, creed, preference, practice, and tradition, I shall carefully preserve the confidence that I have in the Buddha.”


105That is what the Buddha said. Satisfied, the wanderer Bhaggavagotta was happy with what the Buddha said.

1. Sunakkhattavatthu

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā mallesu viharati anupiyaṁ nāma mallānaṁ nigamo. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya anupiyaṁ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: "atippago kho tāva anupiyāyaṁ piṇḍāya carituṁ. Yannūnāhaṁ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavagotto paribbājako tenupasaṅkameyyan"ti.

2Atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavagotto paribbājako tenupasaṅkami. Atha kho bhaggavagotto paribbājako bhagavantaṁ etadavoca: "etu kho, bhante, bhagavā. Svāgataṁ, bhante, bhagavato. Cirassaṁ kho, bhante, bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu, bhante, bhagavā, idamāsanaṁ paññattan"ti.

Nisīdi bhagavā paññatte āsane. Bhaggavagottopi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhaggavagotto paribbājako bhagavantaṁ etadavoca: "purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca: 'paccakkhāto dāni mayā, bhaggava, bhagavā. Na dānāhaṁ bhagavantaṁ uddissa viharāmī'ti. Kaccetaṁ, bhante, tatheva, yathā sunakkhatto licchaviputto avacā"ti?

"Tatheva kho etaṁ, bhaggava, yathā sunakkhatto licchaviputto avaca.


3Purimāni, bhaggava, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, bhaggava, sunakkhatto licchaviputto maṁ etadavoca: 'paccakkhāmi dānāhaṁ, bhante, bhagavantaṁ. Na dānāhaṁ, bhante, bhagavantaṁ uddissa viharissāmī'ti.

Evaṁ vutte, ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'api nu tāhaṁ, sunakkhatta, evaṁ avacaṁ, ehi tvaṁ, sunakkhatta, mamaṁ uddissa viharāhī'ti?

'No hetaṁ, bhante'.

'Tvaṁ vā pana maṁ evaṁ avaca –  ahaṁ, bhante, bhagavantaṁ uddissa viharissāmī'ti?

'No hetaṁ, bhante'.


'Iti kira, sunakkhatta, nevāhaṁ taṁ vadāmi — ehi tvaṁ, sunakkhatta, mamaṁ uddissa viharāhīti. Napi kira maṁ tvaṁ vadesi — ahaṁ, bhante, bhagavantaṁ uddissa viharissāmīti. Evaṁ sante, moghapurisa, ko santo kaṁ paccācikkhasi? Passa, moghapurisa, yāvañca te idaṁ aparaddhan'ti.


4'Na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṁ karotī'ti.

'Api nu tāhaṁ, sunakkhatta, evaṁ avacaṁ — ehi tvaṁ, sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te uttari manussadhammā iddhipāṭihāriyaṁ karissāmī'ti?

'No hetaṁ, bhante'.


'Tvaṁ vā pana maṁ evaṁ avaca — ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṁ karissatī'ti?

'No hetaṁ, bhante'.


'Iti kira, sunakkhatta, nevāhaṁ taṁ vadāmi — ehi tvaṁ, sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te uttari manussadhammā iddhipāṭihāriyaṁ karissāmīti; napi kira maṁ tvaṁ vadesi –  ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṁ karissatīti. Evaṁ sante, moghapurisa, ko santo kaṁ paccācikkhasi?


Taṁ kiṁ maññasi, sunakkhatta, kate vā uttari manussadhammā iddhipāṭihāriye akate vā uttari manussadhammā iddhipāṭihāriye yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā'ti?

'Kate vā, bhante, uttari manussadhammā iddhipāṭihāriye akate vā uttari manussadhammā iddhipāṭihāriye yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā'ti.


'Iti kira, sunakkhatta, kate vā uttari manussadhammā iddhipāṭihāriye, akate vā uttari manussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra, sunakkhatta, kiṁ uttari manussadhammā iddhipāṭihāriyaṁ kataṁ karissati? Passa, moghapurisa, yāvañca te idaṁ aparaddhan'ti.

5'Na hi pana me, bhante, bhagavā aggaññaṁ paññapetī'ti

'Api nu tāhaṁ, sunakkhatta, evaṁ avacaṁ — ehi tvaṁ, sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te aggaññaṁ paññapessāmī'ti?

'No hetaṁ, bhante'.

6'Tvaṁ vā pana maṁ evaṁ avaca — ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatī'ti?

'No hetaṁ, bhante'.


7'Iti kira, sunakkhatta, nevāhaṁ taṁ vadāmi — ehi tvaṁ, sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te aggaññaṁ paññapessāmīti. Napi kira maṁ tvaṁ vadesi –  ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatīti. Evaṁ sante, moghapurisa, ko santo kaṁ paccācikkhasi?

Taṁ kiṁ maññasi, sunakkhatta, paññatte vā aggaññe, apaññatte vā aggaññe, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā'ti?

'Paññatte vā, bhante, aggaññe, apaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā'ti.

'Iti kira, sunakkhatta, paññatte vā aggaññe, apaññatte vā aggaññe, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra, sunakkhatta, kiṁ aggaññaṁ paññattaṁ karissati? Passa, moghapurisa, yāvañca te idaṁ aparaddhaṁ.


8Anekapariyāyena kho te, sunakkhatta, mama vaṇṇo bhāsito vajjigāme — itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavāti. Iti kho te, sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito vajjigāme.

9Anekapariyāyena kho te, sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme –  svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhīti. Iti kho te, sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme.

10Anekapariyāyena kho te, sunakkhatta, saṅghassa vaṇṇo bhāsito vajjigāme –  suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Iti kho te, sunakkhatta, anekapariyāyena saṅghassa vaṇṇo bhāsito vajjigāme.

11Ārocayāmi kho te, sunakkhatta, paṭivedayāmi kho te, sunakkhatta. Bhavissanti kho te, sunakkhatta, vattāro, no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaṁ carituṁ, so avisahanto sikkhaṁ paccakkhāya hīnāyāvattoti. Iti kho te, sunakkhatta, bhavissanti vattāro'ti.

12Evaṁ kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.

2. Korakkhattiyavatthu

13Ekamidāhaṁ, bhaggava, samayaṁ thūlūsu viharāmi uttarakā nāma thūlūnaṁ nigamo. Atha khvāhaṁ, bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaṁ piṇḍāya pāvisiṁ. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko catukkuṇḍiko chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādati, mukheneva bhuñjati.

Addasā kho, bhaggava, sunakkhatto licchaviputto acelaṁ korakkhattiyaṁ kukkuravatikaṁ catukkuṇḍikaṁ chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādantaṁ mukheneva bhuñjantaṁ.

Disvānassa etadahosi: 'sādhurūpo vata bho ayaṁ samaṇo catukkuṇḍiko chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādati, mukheneva bhuñjatī'ti.


14Atha khvāhaṁ, bhaggava, sunakkhattassa licchaviputtassa cetasā cetoparivitakkamaññāya sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'tvampi nāma,moghapurisa, samaṇo sakyaputtiyo paṭijānissasī'ti.

'Kiṁ pana maṁ, bhante, bhagavā evamāha: "tvampi nāma, moghapurisa, samaṇo sakyaputtiyo paṭijānissasī"'ti?

'Nanu te, sunakkhatta, imaṁ acelaṁ korakkhattiyaṁ kukkuravatikaṁ catukkuṇḍikaṁ chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādantaṁ mukheneva bhuñjantaṁ disvāna etadahosi — sādhurūpo vata bho ayaṁ samaṇo catukkuṇḍiko chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādati, mukheneva bhuñjatī'ti?


'Evaṁ, bhante. Kiṁ pana, bhante, bhagavā arahattassa maccharāyatī'ti?

15'Na kho ahaṁ, moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha. Mā te ahosi dīgharattaṁ ahitāya dukkhāya.

Yaṁ kho panetaṁ, sunakkhatta, maññasi acelaṁ korakkhattiyaṁ — sādhurūpo ayaṁ samaṇoti. So sattamaṁ divasaṁ alasakena kālaṁ karissati. Kālaṅkato cakālakañcikā nāma asurā sabbanihīno asurakāyo, tatra upapajjissati. Kālaṅkatañca naṁ bīraṇatthambake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaṁ, sunakkhatta, acelaṁ korakkhattiyaṁ upasaṅkamitvā puccheyyāsi — jānāsi, āvuso korakkhattiya, attano gatinti? Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ te acelo korakkhattiyo byākarissati — jānāmi, āvuso sunakkhatta, attano gatiṁ; kālakañcikā nāma asurā sabbanihīno asurakāyo, tatrāmhi upapanno'ti.

16Atha kho, bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami; upasaṅkamitvā acelaṁ korakkhattiyaṁ etadavoca: 'byākato khosi, āvuso korakkhattiya, samaṇena gotamena — acelo korakkhattiyo sattamaṁ divasaṁ alasakena kālaṁ karissati. Kālaṅkato ca kālakañcikā nāma asurā sabbanihīno asurakāyo, tatra upapajjissati. Kālaṅkatañca naṁ bīraṇatthambake susāne chaḍḍessantīti. Yena tvaṁ, āvuso korakkhattiya, mattaṁ mattañca bhattaṁ bhuñjeyyāsi, mattaṁ mattañca pānīyaṁ piveyyāsi. Yathā samaṇassa gotamassa micchā assa vacanan'ti.

17Atha kho, bhaggava, sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṁ tathāgatassa asaddahamāno. Atha kho, bhaggava, acelo korakkhattiyo sattamaṁ divasaṁ alasakena kālamakāsi. Kālaṅkato ca kālakañcikā nāma asurā sabbanihīno asurakāyo, tatra upapajji. Kālaṅkatañca naṁ bīraṇatthambake susāne chaḍḍesuṁ.

18Assosi kho, bhaggava, sunakkhatto licchaviputto: 'acelo kira korakkhattiyo alasakena kālaṅkato bīraṇatthambake susāne chaḍḍito'ti. Atha kho, bhaggava, sunakkhatto licchaviputto yena bīraṇatthambakaṁ susānaṁ, yena acelo korakkhattiyo tenupasaṅkami; upasaṅkamitvā acelaṁ korakkhattiyaṁ tikkhattuṁ pāṇinā ākoṭesi: 'jānāsi, āvuso korakkhattiya, attano gatin'ti?

Atha kho, bhaggava, acelo korakkhattiyo pāṇinā piṭṭhiṁ paripuñchanto vuṭṭhāsi. 'Jānāmi, āvuso sunakkhatta, attano gatiṁ. Kālakañcikā nāma asurā sabbanihīno asurakāyo, tatrāmhi upapanno'ti vatvā tattheva uttāno papati.

19Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'taṁ kiṁ maññasi, sunakkhatta, yatheva te ahaṁ acelaṁ korakkhattiyaṁ ārabbha byākāsiṁ, tatheva taṁ vipākaṁ, aññathā vā'ti?


'Yatheva me, bhante, bhagavā acelaṁ korakkhattiyaṁ ārabbha byākāsi, tatheva taṁ vipākaṁ, no aññathā'ti.

'Taṁ kiṁ maññasi, sunakkhatta, yadi evaṁ sante kataṁ vā hoti uttari manussadhammā iddhipāṭihāriyaṁ, akataṁ vā'ti?


'Addhā kho, bhante, evaṁ sante kataṁ hoti uttari manussadhammā iddhipāṭihāriyaṁ, no akatan'ti.


'Evampi kho maṁ tvaṁ, moghapurisa, uttari manussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi — na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṁ karotīti. Passa, moghapurisa, yāvañca te idaṁ aparaddhan'ti. Evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.

3. Acelakaḷāramaṭṭakavatthu

20Ekamidāhaṁ, bhaggava, samayaṁ vesāliyaṁ viharāmi mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena acelo kaḷāramaṭṭako vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. Tassa sattavatapadāni samattāni samādinnāni honti: 'yāvajīvaṁ acelako assaṁ, na vatthaṁ paridaheyyaṁ, yāvajīvaṁ brahmacārī assaṁ, na methunaṁ dhammaṁ paṭiseveyyaṁ, yāvajīvaṁ surāmaṁseneva yāpeyyaṁ, na odanakummāsaṁ bhuñjeyyaṁ. Puratthimena vesāliṁ udenaṁ nāma cetiyaṁ, taṁ nātikkameyyaṁ, dakkhiṇena vesāliṁ gotamakaṁ nāma cetiyaṁ, taṁ nātikkameyyaṁ, pacchimena vesāliṁ sattambaṁ nāma cetiyaṁ, taṁ nātikkameyyaṁ, uttarena vesāliṁbahuputtaṁ nāma cetiyaṁ taṁ nātikkameyyan'ti. So imesaṁ sattannaṁ vatapadānaṁ samādānahetu lābhaggappatto ceva yasaggappatto ca vajjigāme.

21Atha kho, bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭako tenupasaṅkami; upasaṅkamitvā acelaṁ kaḷāramaṭṭakaṁ pañhaṁ apucchi. Tassa acelo kaḷāramaṭṭako pañhaṁ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Atha kho, bhaggava, sunakkhattassa licchaviputtassa etadahosi: 'sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase. Mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā'ti.


22Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'tvampi nāma, moghapurisa, samaṇo sakyaputtiyo paṭijānissasī'ti.

'Kiṁ pana maṁ, bhante, bhagavā evamāha –  tvampi nāma, moghapurisa, samaṇo sakyaputtiyo paṭijānissasī'ti?


'Nanu tvaṁ, sunakkhatta, acelaṁ kaḷāramaṭṭakaṁ upasaṅkamitvā pañhaṁ apucchi. Tassa te acelo kaḷāramaṭṭako pañhaṁ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Tassa te etadahosi: "sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase. Mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā"'ti. 'Evaṁ, bhante. Kiṁ pana, bhante, bhagavā arahattassa maccharāyatī'ti?


23'Na kho ahaṁ, moghapurisa, arahattassa maccharāyāmi, api ca tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha. Mā te ahosi dīgharattaṁ ahitāya dukkhāya.


Yaṁ kho panetaṁ, sunakkhatta, maññasi acelaṁ kaḷāramaṭṭakaṁ — sādhurūpo ayaṁ samaṇoti, so nacirasseva parihito sānucāriko vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālaṁ karissatī'ti.

24Atha kho, bhaggava, acelo kaḷāramaṭṭako nacirasseva parihito sānucāriko vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālamakāsi.


25Assosi kho, bhaggava, sunakkhatto licchaviputto: 'acelo kira kaḷāramaṭṭako parihito sānucāriko vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālaṅkato'ti. Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'taṁ kiṁ maññasi, sunakkhatta, yatheva te ahaṁ acelaṁ kaḷāramaṭṭakaṁ ārabbha byākāsiṁ, tatheva taṁ vipākaṁ, aññathā vā'ti?


'Yatheva me, bhante, bhagavā acelaṁ kaḷāramaṭṭakaṁ ārabbha byākāsi, tatheva taṁ vipākaṁ, no aññathā'ti.

'Taṁ kiṁ maññasi, sunakkhatta, yadi evaṁ sante kataṁ vā hoti uttari manussadhammā iddhipāṭihāriyaṁ akataṁ vā'ti?

'Addhā kho, bhante, evaṁ sante kataṁ hoti uttari manussadhammā iddhipāṭihāriyaṁ, no akatan'ti. 'Evampi kho maṁ tvaṁ, moghapurisa, uttari manussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi: "na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṁ karotī"ti. Passa, moghapurisa, yāvañca te idaṁ aparaddhan'ti.


Evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.

4. Acelapāthikaputtavatthu

26Ekamidāhaṁ, bhaggava, samayaṁ tattheva vesāliyaṁ viharāmi mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena acelo pāthikaputto vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṁ parisati evaṁ vācaṁ bhāsati: 'samaṇopi gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubhopi uttari manussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekañce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ yāvatakaṁ samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṁ karissati, taddiguṇaṁ taddiguṇāhaṁ karissāmī'ti.


27Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, bhaggava, sunakkhatto licchaviputto maṁ etadavoca: 'acelo, bhante, pāthikaputto vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṁ parisati evaṁ vācaṁ bhāsati: "samaṇopi gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubhopi uttari manussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekañce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ yāvatakaṁ samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṁ karissati, taddiguṇaṁ taddiguṇāhaṁ karissāmī"'ti.


28Evaṁ vutte, ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'abhabbo kho, sunakkhatta, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa –  ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā'ti.

29'Rakkhatetaṁ, bhante, bhagavā vācaṁ, rakkhatetaṁ sugato vācan'ti.

'Kiṁ pana maṁ tvaṁ, sunakkhatta, evaṁ vadesi — rakkhatetaṁ, bhante, bhagavā vācaṁ, rakkhatetaṁ sugato vācan'ti?


'Bhagavatā cassa, bhante, esā vācā ekaṁsenaodhāritā — abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa –  ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti. Acelo ca, bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaṁ āgaccheyya, tadassa bhagavato musā'ti.


30'Api nu, sunakkhatta, tathāgato taṁ vācaṁ bhāseyya yā sā vācā dvayagāminī'ti? 'Kiṁ pana, bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito –  abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti?

31Udāhu, devatā bhagavato etamatthaṁ ārocesuṁ — abhabbo, bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā'ti?


32'Cetasā ceto paricca vidito ceva me, sunakkhatta, acelo pāthikaputto — abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti.

33Devatāpi me etamatthaṁ ārocesuṁ — abhabbo, bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti.

34Ajitopi nāma licchavīnaṁ senāpati adhunā kālaṅkato tāvatiṁsakāyaṁ upapanno. Sopi maṁ upasaṅkamitvā evamārocesi — alajjī, bhante, acelo pāthikaputto; musāvādī, bhante, acelo pāthikaputto. Mampi, bhante, acelo pāthikaputto byākāsi vajjigāme — ajito licchavīnaṁ senāpati mahānirayaṁ upapannoti.


35Na kho panāhaṁ, bhante, mahānirayaṁ upapanno; tāvatiṁsakāyamhi upapanno. Alajjī, bhante, acelo pāthikaputto; musāvādī, bhante, acelo pāthikaputto; abhabbo ca, bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti.


36Iti kho, sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti. Devatāpi me etamatthaṁ ārocesuṁ — abhabbo, bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti.


37So kho panāhaṁ, sunakkhatta, vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassadāni tvaṁ, sunakkhatta, icchasi, tassa ārocehī'ti.

5. Iddhipāṭihāriyakathā

38Atha khvāhaṁ, bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisiṁ. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁ divāvihārāya. Atha kho, bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṁ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami; upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca: 'esāvuso, bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto, sādhurūpānaṁ samaṇānaṁ uttari manussadhammā iddhipāṭihāriyaṁ bhavissatī'ti. Atha kho, bhaggava, abhiññātānaṁ abhiññātānaṁ licchavīnaṁ etadahosi: 'sādhurūpānaṁ kira, bho, samaṇānaṁ uttari manussadhammā iddhipāṭihāriyaṁ bhavissati; handa vata, bho, gacchāmā'ti.

39Yena ca abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca: 'esāvuso, bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto, sādhurūpānaṁ samaṇānaṁ uttari manussadhammā iddhipāṭihāriyaṁ bhavissatī'ti. Atha kho, bhaggava, abhiññātānaṁ abhiññātānaṁ nānātitthiyānaṁ samaṇabrāhmaṇānaṁ etadahosi: 'sādhurūpānaṁ kira, bho, samaṇānaṁ uttari manussadhammā iddhipāṭihāriyaṁ bhavissati; handa vata, bho, gacchāmā'ti.


40Atha kho, bhaggava, abhiññātā abhiññātā licchavī, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁsu. Sā esā, bhaggava, parisā mahā hoti anekasatā anekasahassā.

41Assosi kho, bhaggava, acelo pāthikaputto: 'abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo mayhaṁ ārāme divāvihāraṁ nisinno'ti. Sutvānassa bhayaṁ chambhitattaṁ lomahaṁso udapādi. Atha kho, bhaggava, acelo pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkami.


42Assosi kho, bhaggava, sā parisā: 'acelo kira pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkanto'ti. Atha kho, bhaggava, sā parisā aññataraṁ purisaṁ āmantesi:


43'Ehi tvaṁ, bho purisa, yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkama. Upasaṅkamitvā acelaṁ pāthikaputtaṁ evaṁ vadehi: "abhikkamāvuso, pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇopi gotamo āyasmato ārāme divāvihāraṁ nisinno; bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṁ parisati vācā samaṇopi gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo gotamo upaḍḍhapathaṁ āgaccheyya ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubhopi uttari manussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekañce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ yāvatakaṁ samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṁ karissati, taddiguṇaṁ taddiguṇāhaṁ karissāmī"ti abhikkamasseva kho; āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno'ti.


44Evaṁ, bhoti kho, bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca: 'abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṁ parisati vācā — samaṇopi gotamo ñāṇavādo; ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṁ dassetuṁ … pe … taddiguṇaṁ taddiguṇāhaṁ karissāmīti. Abhikkamasseva kho, āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno'ti.


45Evaṁ vutte, bhaggava, acelo pāthikaputto 'āyāmi, āvuso, āyāmi, āvuso'ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātuṁ. Atha kho so, bhaggava, puriso acelaṁ pāthikaputtaṁ etadavoca: 'kiṁ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? Āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappasi, na sakkosi āsanāpi vuṭṭhātun'ti. Evampi kho, bhaggava, vuccamāno acelo pāthikaputto 'āyāmi, āvuso, āyāmi, āvuso'ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātuṁ.


46Yadā kho so, bhaggava, puriso aññāsi: 'parābhūtarūpo ayaṁ acelo pāthikaputto. Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun'ti. Atha taṁ parisaṁ āgantvā evamārocesi: 'parābhūtarūpo, bho, acelo pāthikaputto. Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun'ti. Evaṁ vutte, ahaṁ, bhaggava, taṁ parisaṁ etadavocaṁ: 'abhabbo kho, āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā'ti.


Paṭhamabhāṇavāro niṭṭhito.


47Atha kho, bhaggava, aññataro licchavimahāmatto uṭṭhāyāsanā taṁ parisaṁ etadavoca: 'tena hi, bho, muhuttaṁ tāva āgametha, yāvāhaṁ gacchāmi. Appeva nāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetun'ti.

48Atha kho so, bhaggava, licchavimahāmatto yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca: 'abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṁ parisati vācā — samaṇopi gotamo ñāṇavādo … pe … taddiguṇaṁ taddiguṇāhaṁ karissāmīti. Abhikkamasseva kho, āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho panesā, āvuso pāthikaputta, samaṇena gotamena parisati vācā — abhabbo kho acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa gotamassa parājayan'ti.

49Evaṁ vutte, bhaggava, acelo pāthikaputto 'āyāmi, āvuso, āyāmi, āvuso'ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātuṁ. Atha kho so, bhaggava, licchavimahāmatto acelaṁ pāthikaputtaṁ etadavoca: 'kiṁ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṁsappasi, na sakkosi āsanāpi vuṭṭhātun'ti. Evampi kho, bhaggava, vuccamāno acelo pāthikaputto 'āyāmi, āvuso, āyāmi, āvuso'ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātuṁ.

50Yadā kho so, bhaggava, licchavimahāmatto aññāsi: 'parābhūtarūpo ayaṁ acelo pāthikaputto āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun'ti. Atha taṁ parisaṁ āgantvā evamārocesi: 'parābhūtarūpo, bho, acelo pāthikaputto āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun'ti. Evaṁ vutte, ahaṁ, bhaggava, taṁ parisaṁ etadavocaṁ: 'abhabbo kho, āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyya. Sace pāyasmantānaṁ licchavīnaṁ evamassa — mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi āviñcheyyāmāti, tā varattā chijjeyyuṁ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā'ti.


51Atha kho, bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taṁ parisaṁ etadavoca: 'tena hi, bho, muhuttaṁ tāva āgametha, yāvāhaṁ gacchāmi; appeva nāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetun'ti.

52Atha kho, bhaggava, jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca: 'abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo. Abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṁ parisati vācā — samaṇopi gotamo ñāṇavādo … pe … taddiguṇaṁ taddiguṇāhaṁ karissāmīti. Abhikkamasseva, kho āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho panesā, āvuso pāthikaputta, samaṇena gotamena parisati vācā — abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyya. Sace pāyasmantānaṁ licchavīnaṁ evamassa — mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi āviñcheyyāmāti. Tā varattā chijjeyyuṁ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ āgaccheyyanti, muddhāpi tassa vipateyyāti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa gotamassa parājayan'ti.

53Evaṁ vutte, bhaggava, acelo pāthikaputto 'āyāmi, āvuso, āyāmi, āvuso'ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātuṁ. Atha kho, bhaggava, jāliyo dārupattikantevāsī acelaṁ pāthikaputtaṁ etadavoca: 'kiṁ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṁsappasi, na sakkosi āsanāpi vuṭṭhātun'ti. Evampi kho, bhaggava, vuccamāno acelo pāthikaputto 'āyāmi, āvuso, āyāmi, āvuso'ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātunti.


54Yadā kho, bhaggava, jāliyo dārupattikantevāsī aññāsi: 'parābhūtarūpo ayaṁ acelo pāthikaputto āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun'ti, atha naṁ etadavoca – 


55Bhūtapubbaṁ, āvuso pāthikaputta, sīhassa migarañño etadahosi: 'yannūnāhaṁ aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ. So varaṁ varaṁ migasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupeyyan'ti.


56Atha kho, āvuso, so sīho migarājā aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadi, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkāmi. So varaṁ varaṁ migasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupesi.


57Tasseva kho, āvuso pāthikaputta, sīhassa migarañño vighāsasaṁvaḍḍho jarasiṅgālo ditto ceva balavā ca. Atha kho, āvuso, tassa jarasiṅgālassa etadahosi: 'ko cāhaṁ, ko sīho migarājā. Yannūnāhampi aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ. So varaṁ varaṁ migasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupeyyan'ti.

58Atha kho so, āvuso, jarasiṅgālo aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadissāmīti siṅgālakaṁyeva anadi bheraṇḍakaṁyeva anadi, ke ca chave siṅgāle, ke pana sīhanādeti.


59Evameva kho tvaṁ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanāti.

60Yato kho, bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha naṁ etadavoca: 


61'Sīhoti attānaṁ samekkhiyāna,
Amaññi kotthu migarājāhamasmi;
Tatheva so siṅgālakaṁ anadi,
Ke ca chave siṅgāle ke pana sīhanādeti.

62Evameva kho tvaṁ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā'ti.

63Yato kho, bhaggava, jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha naṁ etadavoca: 


64'Aññaṁ anucaṅkamanaṁ,
Attānaṁ vighāse samekkhiya;
Yāva attānaṁ na passati,
Kotthu tāva byagghoti maññati.

65Tatheva so siṅgālakaṁ anadi,
Ke ca chave siṅgāle ke pana sīhanādeti.


66Evameva kho tvaṁ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā'ti.

67Yato kho, bhaggava, jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha naṁ etadavoca: 


68 'Bhutvānabheke khalamūsikāyo,
Kaṭasīsu khittāni cakoṇapāni;
Mahāvane suññavane vivaḍḍho,
Amaññi kotthu migarājāhamasmi;
Tatheva so siṅgālakaṁ anadi,
Ke ca chave siṅgāle ke pana sīhanādeti.

69Evameva kho tvaṁ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā'ti.

70Yato kho, bhaggava, jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha taṁ parisaṁ āgantvā evamārocesi: 'parābhūtarūpo, bho, acelo pāthikaputto āyāmi āvuso, āyāmi, āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun'ti.


71Evaṁ vutte, ahaṁ, bhaggava, taṁ parisaṁ etadavocaṁ: 'abhabbo kho, āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyya. Sacepāyasmantānaṁ licchavīnaṁ evamassa — mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā nāgehi āviñcheyyāmāti. Tā varattā chijjeyyuṁ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa — ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā'ti.

72Atha khvāhaṁ, bhaggava, taṁ parisaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā mahābandhanā mokkhaṁ karitvā caturāsītipāṇasahassāni mahāviduggā uddharitvā tejodhātuṁ samāpajjitvā sattatālaṁ vehāsaṁ abbhuggantvā aññaṁ sattatālampi acciṁ abhinimminitvā pajjalitvā dhūmāyitvā mahāvane kūṭāgārasālāyaṁ paccuṭṭhāsiṁ.

73Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'taṁ kiṁ maññasi, sunakkhatta, yatheva te ahaṁ acelaṁ pāthikaputtaṁ ārabbha byākāsiṁ, tatheva taṁ vipākaṁ aññathā vā'ti?

'Yatheva me, bhante, bhagavā acelaṁ pāthikaputtaṁ ārabbha byākāsi, tatheva taṁ vipākaṁ, no aññathā'ti.


74'Taṁ kiṁ maññasi, sunakkhatta, yadi evaṁ sante kataṁ vā hoti uttari manussadhammā iddhipāṭihāriyaṁ, akataṁ vā'ti? 'Addhā kho, bhante, evaṁ sante kataṁ hoti uttari manussadhammā iddhipāṭihāriyaṁ, no akatan'ti. 'Evampi kho maṁ tvaṁ, moghapurisa, uttari manussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi –  na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṁ karotīti. Passa, moghapurisa, yāvañca te idaṁ aparaddhan'ti.

75Evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.

6. Aggaññapaññattikathā

76Aggaññañcāhaṁ, bhaggava, pajānāmi. Tañca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañca pajānaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.

77Santi, bhaggava, eke samaṇabrāhmaṇā issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: 'saccaṁ kira tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te ca me evaṁ puṭṭhā, 'āmo'ti paṭijānanti. Tyāhaṁ evaṁ vadāmi: 'kathaṁvihitakaṁ pana tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi:

78'Hoti kho so, āvuso, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.

79Hoti kho so, āvuso, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke suññaṁ brahmavimānaṁ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī, ciraṁ dīghamaddhānaṁ tiṭṭhati.

80Tassa tattha ekakassa dīgharattaṁ nivusitattā anabhirati paritassanā uppajjati — aho vata aññepi sattā itthattaṁ āgaccheyyunti.

Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjanti tassa sattassa sahabyataṁ. Tepi tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti.

81Tatrāvuso, yo so satto paṭhamaṁ upapanno, tassa evaṁ hoti — ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātāseṭṭho sajitā vasī pitā bhūtabhabyānaṁ, mayā ime sattā nimmitā. Taṁ kissa hetu? Mamañhi pubbe etadahosi — aho vata aññepi sattā itthattaṁ āgaccheyyunti; iti mama ca manopaṇidhi. Ime ca sattā itthattaṁ āgatāti.


82Yepi te sattā pacchā upapannā, tesampi evaṁ hoti — ayaṁ kho bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ; iminā mayaṁ bhotā brahmunā nimmitā. Taṁ kissa hetu? Imañhi mayaṁ addasāma idha paṭhamaṁ upapannaṁ; mayaṁ panāmha pacchā upapannāti.

83Tatrāvuso, yo so satto paṭhamaṁ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.

84Ṭhānaṁ kho panetaṁ, āvuso, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.

85So evamāha: "yo kho so bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ, yena mayaṁ bhotā brahmunā nimmitā. So nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati. Ye pana mayaṁ ahumhā tena bhotā brahmunā nimmitā, te mayaṁ aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā"ti. Evaṁvihitakaṁ no tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā'ti.

Te evamāhaṁsu: 'evaṁ kho no, āvuso gotama, sutaṁ, yathevāyasmā gotamo āhā'ti.


86Aggaññañcāhaṁ, bhaggava, pajānāmi. Tañca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañca pajānaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā. Yadabhijānaṁ tathāgato no anayaṁ āpajjati.

87Santi, bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: 'saccaṁ kira tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṁ evaṁ vadāmi: 'kathaṁvihitakaṁ pana tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti, tesāhaṁ puṭṭho byākaromi: 

88'Santāvuso, khiḍḍāpadosikā nāma devā. Te ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati, satiyā sammosā te devā tamhā kāyā cavanti.


89Ṭhānaṁ kho panetaṁ, āvuso, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati, agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.

90So evamāha: "ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ nātivelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati na sammussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti. Ye pana mayaṁ ahumhā khiḍḍāpadosikā te mayaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannā viharimhā, tesaṁ no ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati, satiyā sammosā evaṁ mayaṁ tamhā kāyā cutā, aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā"ti. Evaṁvihitakaṁ no tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā'ti.

Te evamāhaṁsu: 'evaṁ kho no, āvuso gotama, sutaṁ, yathevāyasmā gotamo āhā'ti.


91Aggaññañcāhaṁ, bhaggava, pajānāmi … pe … yadabhijānaṁ tathāgato no anayaṁ āpajjati.

92Santi, bhaggava, eke samaṇabrāhmaṇā manopadosikaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: 'saccaṁ kira tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṁ evaṁ vadāmi: 'kathaṁvihitakaṁ pana tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi: 

93'Santāvuso, manopadosikā nāma devā. Te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.

94Ṭhānaṁ kho panetaṁ, āvuso, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.

95So evamāha: "ye kho te bhonto devā na manopadosikā te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devātamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti. Ye pana mayaṁ ahumhā manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsimhā. Te mayaṁ aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Evaṁ mayaṁ tamhā kāyā cutā, aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā"ti. Evaṁvihitakaṁ no tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā'ti.

Te evamāhaṁsu: 'evaṁ kho no, āvuso gotama, sutaṁ, yathevāyasmā gotamo āhā'ti.

96Aggaññañcāhaṁ, bhaggava, pajānāmi … pe … yadabhijānaṁ tathāgato no anayaṁ āpajjati.


97Santi, bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: 'saccaṁ kira tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṁ evaṁ vadāmi: 'kathaṁvihitakaṁ pana tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā'ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi: 

98'Santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti.

99Ṭhānaṁ kho panetaṁ, āvuso, vijjati. Yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ saññuppādaṁ anussarati, tato paraṁ nānussarati'.

100So evamāha: 'adhiccasamuppanno attā ca loko ca. Taṁ kissa hetu? Ahañhi pubbe nāhosiṁ, somhi etarahi ahutvā santatāya pariṇato'ti. 'Evaṁvihitakaṁ no tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā'ti?

Te evamāhaṁsu: 'evaṁ kho no, āvuso gotama, sutaṁ yathevāyasmā gotamo āhā'ti.

101Aggaññañcāhaṁ, bhaggava, pajānāmi tañca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañca pajānaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā. Yadabhijānaṁ tathāgato no anayaṁ āpajjati.


102Evaṁvādiṁ kho maṁ, bhaggava, evamakkhāyiṁ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 'viparīto samaṇo gotamo bhikkhavo ca.

Samaṇo gotamo evamāha — yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati, sabbaṁ tasmiṁ samaye asubhantveva pajānātī'ti.

Na kho panāhaṁ, bhaggava, evaṁ vadāmi: 'yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati, sabbaṁ tasmiṁ samaye asubhantveva pajānātī'ti.

Evañca khvāhaṁ, bhaggava, vadāmi: 'yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati, subhantveva tasmiṁ samaye pajānātī'"ti.


103"Te ca, bhante, viparītā, ye bhagavantaṁ viparītato dahanti bhikkhavo ca. Evaṁpasanno ahaṁ, bhante, bhagavati. Pahoti me bhagavā tathā dhammaṁ desetuṁ, yathā ahaṁ subhaṁ vimokkhaṁ upasampajja vihareyyan"ti.

104"Dukkaraṁ kho etaṁ, bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ. Iṅgha tvaṁ, bhaggava, yo ca te ayaṁ mayi pasādo, tameva tvaṁ sādhukamanurakkhā"ti.

"Sace taṁ, bhante, mayā dukkaraṁ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ. Yo ca me ayaṁ, bhante, bhagavati pasādo, tamevāhaṁ sādhukamanurakkhissāmī"ti.


105Idamavoca bhagavā. Attamano bhaggavagotto paribbājako bhagavato bhāsitaṁ abhinandīti.

Pāthikasuttaṁ niṭṭhitaṁ paṭhamaṁ.