Light/Dark

Majjhima Nikāya

MN135: Cūḷakammavibhaṅgasutta - The Shorter Analysis of Deeds

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Then the brahmin student Subha, Todeyya’s son, approached the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

“What is the cause, Master Gotama, what is the reason why even among those who are human beings some are seen to be inferior and superior? For people are seen who are short-lived and long-lived, sickly and healthy, ugly and beautiful, insignificant and illustrious, poor and rich, from low and eminent families, witless and wise. What is the reason why even among those who are human beings some are seen to be inferior and superior?”

“Student, sentient beings are the owners of their deeds and heir to their deeds. Deeds are their womb, their relative, and their refuge. It is deeds that divide beings into inferior and superior.”

“I don’t understand the meaning of what Master Gotama has said in brief, without explaining the details. Master Gotama, please teach me this matter in detail so I can understand the meaning.”


4“Well then, student, listen and pay close attention, I will speak.”

“Yes, sir,” replied Subha. The Buddha said this:


5“Take some woman or man who kills living creatures. They’re violent, bloody-handed, a hardened killer, merciless to living beings. Because of undertaking such deeds, when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. If they’re not reborn in a place of loss, but return to the human realm, then wherever they’re reborn they’re short-lived. For killing living creatures is the path leading to a short lifespan.

6But take some woman or man who gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings. Because of undertaking such deeds, when their body breaks up, after death, they’re reborn in a good place, a heavenly realm. If they’re not reborn in a heavenly realm, but return to the human realm, then wherever they’re reborn they’re long-lived. For not killing living creatures is the path leading to a long lifespan.

7Take some woman or man who habitually hurts living creatures with a fist, stone, rod, or sword. Because of undertaking such deeds, after death they’re reborn in a place of loss … or if they return to the human realm, they’re sickly …

8But take some woman or man who does not habitually hurt living creatures with a fist, stone, rod, or sword. Because of undertaking such deeds, after death they’re reborn in a heavenly realm … or if they return to the human realm, they’re healthy …

9Take some woman or man who is irritable and bad-tempered. Even when lightly criticized they lose their temper, becoming annoyed, hostile, and hard-hearted, and displaying annoyance, hate, and bitterness. Because of undertaking such deeds, after death they’re reborn in a place of loss … or if they return to the human realm, they’re ugly …

10But take some woman or man who isn’t irritable and bad-tempered. Even when heavily criticized, they don’t lose their temper, become annoyed, hostile, and hard-hearted, or display annoyance, hate, and bitterness. Because of undertaking such deeds, after death they’re reborn in a heavenly realm … or if they return to the human realm, they’re lovely …

11Take some woman or man who is jealous. They envy, resent, and begrudge the possessions, honor, respect, reverence, homage, and veneration given to others. Because of undertaking such deeds, after death they’re reborn in a place of loss … or if they return to the human realm, they’re insignificant …


12But take some woman or man who is not jealous … Because of undertaking such deeds, after death they’re reborn in a heavenly realm … or if they return to the human realm, they’re illustrious …

13Take some woman or man who doesn’t give to ascetics or brahmins such things as food, drink, clothing, vehicles; garlands, perfumes, and makeup; and bed, house, and lighting. Because of undertaking such deeds, after death they’re reborn in a place of loss … or if they return to the human realm, they’re poor …

14But take some woman or man who does give to ascetics or brahmins … Because of undertaking such deeds, after death they’re reborn in a heavenly realm … or if they return to the human realm, they’re rich …


15Take some woman or man who is obstinate and vain. They don’t bow to those they should bow to. They don’t rise up for them, offer them a seat, make way for them, or honor, respect, esteem, or venerate those who are worthy of such. Because of undertaking such deeds, after death they’re reborn in a place of loss … or if they return to the human realm, they’re reborn in a low class family …

16But take some woman or man who is not obstinate and vain … Because of undertaking such deeds, after death they’re reborn in a heavenly realm … or if they return to the human realm, they’re reborn in an eminent family …

17Take some woman or man who doesn’t approach an ascetic or brahmin to ask: ‘Sir, what is skillful and what is unskillful? What is blameworthy and what is blameless? What should be cultivated and what should not be cultivated? What kind of action will lead to my lasting harm and suffering? Or what kind of action will lead to my lasting welfare and happiness?’ Because of undertaking such deeds, after death they’re reborn in a place of loss … or if they return to the human realm, they’re witless …


18But take some woman or man who does approach an ascetic or brahmin to ask: ‘Sir, what is skillful and what is unskillful? What is blameworthy and what is blameless? What should be cultivated and what should not be cultivated? What kind of action will lead to my lasting harm and suffering? Or what kind of action will lead to my lasting welfare and happiness?’ Because of undertaking such deeds, when their body breaks up, after death, they’re reborn in a good place, a heavenly realm. If they’re not reborn in a heavenly realm, but return to the human realm, then wherever they’re reborn they’re very wise. For asking questions of ascetics or brahmins is the path leading to wisdom.


19So it is the way people live that makes them how they are, whether short-lived or long lived, sickly or healthy, ugly or lovely, insignificant or illustrious, poor or rich, in a low class or eminent family, or witless or wise.


Sentient beings are the owners of their deeds and heir to their deeds. Deeds are their womb, their relative, and their refuge. It is deeds that divide beings into inferior and superior.”


20When he had spoken, Subha said to him: “Excellent, Master Gotama! Excellent! As if he were righting the overturned, or revealing the hidden, or pointing out the path to the lost, or lighting a lamp in the dark so people with good eyes can see what’s there, Master Gotama has made the Teaching clear in many ways. I go for refuge to Master Gotama, to the teaching, and to the mendicant Saṅgha. From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane, anāthapiṇḍikassa ārāme.

Atha kho subho māṇavo todeyyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho subho māṇavo todeyyaputto bhagavantaṁ etadavoca:

2"Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṁyeva sataṁ manussabhūtānaṁ dissanti hīnappaṇītatā? Dissanti hi, bho gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā, dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; dissanti appabhogā, dissanti mahābhogā; dissanti nīcakulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti paññavanto. Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṁyeva sataṁ manussabhūtānaṁ dissanti hīnappaṇītatā"ti?

3"Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammappaṭisaraṇā. Kammaṁ satte vibhajati yadidaṁ — hīnappaṇītatāyā"ti.

"Na kho ahaṁ imassa bhoto gotamassa saṁkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāmi. Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ahaṁ imassa bhoto gotamassa saṁkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyan"ti.


4"Tena hi, māṇava, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī"ti.

"Evaṁ, bho"ti kho subho māṇavo todeyyaputto bhagavato paccassosi. Bhagavā etadavoca: 


5"Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati appāyuko hoti. Appāyukasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. (1)

6Idha pana, māṇava, ekacco itthī vā puriso vā pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati dīghāyuko hoti. Dīghāyukasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. (1)

7Idha, māṇava, ekacco itthī vā puriso vā sattānaṁ viheṭhakajātiko hoti, pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati bavhābādho hoti. Bavhābādhasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — sattānaṁ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. (2)

8Idha pana, māṇava, ekacco itthī vā puriso vā sattānaṁ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati appābādho hoti. Appābādhasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — sattānaṁ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. (2)

9Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo. Appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇṇasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — kodhano hoti upāyāsabahulo; appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti. (3)

10Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati pāsādiko hoti. Pāsādikasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — akkodhano hoti anupāyāsabahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti. (3)

11Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati appesakkho hoti. Appesakkhasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — issāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati. (4)


12Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati mahesakkho hoti. Mahesakkhasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — anissāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. (4)

13Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati appabhogo hoti. Appabhogasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. (5)

14Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati mahābhogo hoti. Mahābhogasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. (5)


15Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī — abhivādetabbaṁ na abhivādeti, paccuṭṭhātabbaṁ na paccuṭṭheti, āsanārahassa na āsanaṁ deti, maggārahassa na maggaṁ deti, sakkātabbaṁ na sakkaroti, garukātabbaṁ na garukaroti, mānetabbaṁ na māneti, pūjetabbaṁ na pūjeti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati nīcakulīno hoti. Nīcakulīnasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — thaddho hoti atimānī; abhivādetabbaṁ na abhivādeti, paccuṭṭhātabbaṁ na paccuṭṭheti, āsanārahassa na āsanaṁ deti, maggārahassa na maggaṁ deti, sakkātabbaṁ na sakkaroti, garukātabbaṁ na garukaroti, mānetabbaṁ na māneti, pūjetabbaṁ na pūjeti. (6)

16Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī; abhivādetabbaṁ abhivādeti, paccuṭṭhātabbaṁ paccuṭṭheti, āsanārahassa āsanaṁ deti, maggārahassa maggaṁ deti, sakkātabbaṁ sakkaroti, garukātabbaṁ garukaroti, mānetabbaṁ māneti, pūjetabbaṁ pūjeti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati uccākulīno hoti. Uccākulīnasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — atthaddho hoti anatimānī; abhivādetabbaṁ abhivādeti, paccuṭṭhātabbaṁ paccuṭṭheti, āsanārahassa āsanaṁ deti, maggārahassa maggaṁ deti, sakkātabbaṁ sakkaroti, garukātabbaṁ garukaroti, mānetabbaṁ māneti, pūjetabbaṁ pūjeti. (6)

17Idha, māṇava, ekacco itthī vā puriso vā samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā na paripucchitā hoti: ‘kiṁ, bhante, kusalaṁ, kiṁ akusalaṁ; kiṁ sāvajjaṁ, kiṁ anavajjaṁ; kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ; kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotī’ti? So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati duppañño hoti. Duppaññasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā na paripucchitā hoti: ‘kiṁ, bhante, kusalaṁ, kiṁ akusalaṁ; kiṁ sāvajjaṁ, kiṁ anavajjaṁ; kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ; kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotī’ti? (7)


18Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā hoti: ‘kiṁ, bhante, kusalaṁ, kiṁ akusalaṁ; kiṁ sāvajjaṁ, kiṁ anavajjaṁ; kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ; kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotī’ti? So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati yattha yattha paccājāyati mahāpañño hoti. Mahāpaññasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ — samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā hoti: ‘kiṁ, bhante, kusalaṁ, kiṁ akusalaṁ; kiṁ sāvajjaṁ, kiṁ anavajjaṁ; kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ; kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotī’ti? (7)


19Iti kho, māṇava, appāyukasaṁvattanikā paṭipadā appāyukattaṁ upaneti, dīghāyukasaṁvattanikā paṭipadā dīghāyukattaṁ upaneti; bavhābādhasaṁvattanikā paṭipadā bavhābādhattaṁ upaneti, appābādhasaṁvattanikā paṭipadā appābādhattaṁ upaneti; dubbaṇṇasaṁvattanikā paṭipadā dubbaṇṇattaṁ upaneti, pāsādikasaṁvattanikā paṭipadā pāsādikattaṁ upaneti; appesakkhasaṁvattanikā paṭipadā appesakkhattaṁ upaneti, mahesakkhasaṁvattanikā paṭipadā mahesakkhattaṁ upaneti; appabhogasaṁvattanikā paṭipadā appabhogattaṁ upaneti, mahābhogasaṁvattanikā paṭipadā mahābhogattaṁ upaneti; nīcakulīnasaṁvattanikā paṭipadā nīcakulīnattaṁ upaneti, uccākulīnasaṁvattanikā paṭipadā uccākulīnattaṁ upaneti; duppaññasaṁvattanikā paṭipadā duppaññattaṁ upaneti, mahāpaññasaṁvattanikā paṭipadā mahāpaññattaṁ upaneti.


Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammappaṭisaraṇā. Kammaṁ satte vibhajati yadidaṁ — hīnappaṇītatāyā"ti.


20Evaṁ vutte, subho māṇavo todeyyaputto bhagavantaṁ etadavoca: "Abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Cūḷakammavibhaṅgasuttaṁ niṭṭhitaṁ pañcamaṁ.