Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

42. Gāmaṇisaṁyutta: With Chiefs

I. Chiefs — SN42.9: Families

1At one time the Buddha was wandering in the land of the Kosalans together with a large Saṅgha of mendicants when he arrived at Nāḷandā. There he stayed near Nālandā in Pāvārika’s mango grove.

2Now that was a time of famine and scarcity in Nāḷandā, with blighted crops turned to straw. At that time Nigaṇṭha Nāṭaputta was residing at Nāḷandā together with a large assembly of Jain ascetics. Then Asibandhaka’s son the chief, who was a disciple of the Jains, went up to Nigaṇṭha Nāṭaputta, bowed, and sat down to one side. Nigaṇṭha Nāṭaputta said to him:

“Come, chief, refute the ascetic Gotama’s doctrine. Then you will get a good reputation: ‘Asibandhaka’s son the chief refuted the doctrine of the ascetic Gotama, so mighty and powerful!’”


3“But sir, how am I to do this?”


“Here, brahmin, go to the ascetic Gotama and say to him: ‘Sir, don’t you in many ways praise kindness, protection, and compassion for families?’ When he’s asked this, if he answers: ‘Indeed I do, chief,’ say this to him: ‘So what exactly are you doing, wandering together with this large Saṅgha of mendicants during a time of famine and scarcity, with blighted crops turned to straw? The Buddha is practicing to annihilate, collapse, and ruin families!’ When you put this dilemma to him, the Buddha won’t be able to either spit it out or swallow it down.”

“Yes, sir,” replied Asibandhaka’s son. He got up from his seat, bowed, and respectfully circled Nigaṇṭha Nāṭaputta, keeping him on his right. Then he went to the Buddha, bowed, sat down to one side, and said to him:


4“Sir, don’t you in many ways praise kindness, protection, and compassion for families?”

“Indeed I do, chief.”


“So what exactly are you doing, wandering together with this large Saṅgha of mendicants during a time of famine and scarcity, with blighted crops turned to straw? The Buddha is practicing to annihilate, collapse, and ruin families!”


“Well, chief, I recollect ninety eons back but I’m not aware of any family that’s been ruined merely by offering some cooked alms-food. Rather, rich, affluent, and wealthy families — with lots of gold and silver, lots of property and assets, and lots of money and grain — all acquired their wealth because of generosity, truth, and restraint.

Chief, there are eight causes and conditions for the ruin of families. Their ruin stems from rulers, bandits, fire, or flood. Or their savings vanish. Or their business fails due to not applying themselves to work. Or a wastrel is born into the family who squanders and fritters away their wealth. And impermanence is the eighth. These are the eight causes and conditions for the ruin of families.

Given that these eight reasons are found, suppose someone says this: ‘The Buddha is practicing to annihilate, collapse, and ruin families!’ Unless they give up that speech and thought, and let go of that view, they will be cast down to hell.”


5When he said this, Asibandhaka’s son the chief said to the Buddha: “Excellent, sir! Excellent! … From this day forth, may the Buddha remember me as a lay follower who has gone for refuge for life.”

1Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena nāḷandā tadavasari. Tatra sudaṁ bhagavā nāḷandāyaṁ vihārati pāvārikambavane.

2Tena kho pana samayena nāḷandā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā. Tena kho pana samayena nigaṇṭho nāṭaputto nāḷandāyaṁ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṁ. Atha kho asibandhakaputto gāmaṇi nigaṇṭhasāvako yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho asibandhakaputtaṁ gāmaṇiṁ nigaṇṭho nāṭaputto etadavoca:

"ehi tvaṁ, gāmaṇi, samaṇassa gotamassa vādaṁ āropehi. Evaṁ te kalyāṇo kittisaddo abbhuggacchissati: ‘asibandhakaputtena gāmaṇinā samaṇassa gotamassa evaṁmahiddhikassa evaṁmahānubhāvassa vādo āropito’"ti.


3"Kathaṁ panāhaṁ, bhante, samaṇassa gotamassa evaṁmahiddhikassa evaṁmahānubhāvassa vādaṁ āropessāmī"ti?


"Ehi tvaṁ, gāmaṇi, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṁ gotamaṁ evaṁ vadehi: ‘nanu, bhante, bhagavā anekapariyāyena kulānaṁ anuddayaṁ vaṇṇeti, anurakkhaṁ vaṇṇeti, anukampāṁ vaṇṇetī’ti? Sace kho, gāmaṇi, samaṇo gotamo evaṁ puṭṭho evaṁ byākaroti: ‘evaṁ, gāmaṇi, tathāgato anekapariyāyena kulānaṁ anuddayaṁ vaṇṇeti, anurakkhaṁ vaṇṇeti, anukampāṁ vaṇṇetī’ti, tamenaṁ tvaṁ evaṁ vadeyyāsi: ‘atha kiñcarahi, bhante, bhagavā dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṁ cārikaṁ carati? Ucchedāya bhagavā kulānaṁ paṭipanno, anayāya bhagavā kulānaṁ paṭipanno, upaghātāya bhagavā kulānaṁ paṭipanno’ti. Imaṁ kho te, gāmaṇi, samaṇo gotamo ubhatokoṭikaṁ pañhaṁ puṭṭho neva sakkhati uggilituṁ, neva sakkhati ogilitun"ti.

"Evaṁ, bhante"ti kho asibandhakaputto gāmaṇi nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca: 


4"Nanu, bhante, bhagavā anekapariyāyena kulānaṁ anuddayaṁ vaṇṇeti, anurakkhaṁ vaṇṇeti, anukampāṁ vaṇṇetī"ti?

"Evaṁ, gāmaṇi, tathāgato anekapariyāyena kulānaṁ anuddayaṁ vaṇṇeti, anurakkhaṁ vaṇṇeti, anukampāṁ vaṇṇetī"ti.


"Atha kiñcarahi, bhante, bhagavā dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṁ cārikaṁ carati? Ucchedāya bhagavā kulānaṁ paṭipanno, anayāya bhagavā kulānaṁ paṭipanno, upaghātāya bhagavā kulānaṁ paṭipanno"ti.


"Ito so, gāmaṇi, ekanavutikappe yamahaṁ anussarāmi, nābhijānāmi kiñci kulaṁ pakkabhikkhānuppadānamattena upahatapubbaṁ. Atha kho yāni tāni kulāni aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni, sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca sāmaññasambhūtāni ca.

Aṭṭha kho, gāmaṇi, hetū, aṭṭha paccayā kulānaṁ upaghātāya. Rājato vā kulāni upaghātaṁ gacchanti, corato vā kulāni upaghātaṁ gacchanti, aggito vā kulāni upaghātaṁ gacchanti, udakato vā kulāni upaghātaṁ gacchanti, nihitaṁ vā ṭhānā vigacchati, duppayuttā vā kammantā vipajjanti, kule vā kulaṅgāroti uppajjati, yo te bhoge vikirati vidhamati viddhaṁseti, aniccatāyeva aṭṭhamīti. Ime kho, gāmaṇi, aṭṭha hetū, aṭṭha paccayā kulānaṁ upaghātāya.

Imesu kho, gāmaṇi, aṭṭhasu hetūsu, aṭṭhasu paccayesu saṁvijjamānesu yo maṁ evaṁ vadeyya: ‘ucchedāya bhagavā kulānaṁ paṭipanno, anayāya bhagavā kulānaṁ paṭipanno, upaghātāya bhagavā kulānaṁ paṭipanno’ti, taṁ, gāmaṇi, vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye"ti.


5Evaṁ vutte, asibandhakaputto gāmaṇi bhagavantaṁ etadavoca: "Abhikkantaṁ, bhante, abhikkantaṁ, bhante … pe … upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Navamaṁ.