Light/Dark

Khuddaka Nikāya - The Minor Texts

The Udana - Inspired Utterances of The Buddha

61. Udāna 7.1: The First Discourse about Bhaddiya

1Thus I heard: At one time the Gracious One was dwelling near Sāvatthī, in Jeta's Wood, at Anāthapiṇḍika's monastery. Then at that time venerable Sāriputta was instructing, rousing, enthusing, and cheering venerable Bhaddiya the Dwarf in countless ways with a Dhamma talk.

2Then while venerable Bhaddiya the Dwarf was being instructed, roused, enthused, and cheered by venerable Sāriputta in countless ways with a Dhamma talk, his mind was freed from the pollutants without attachment.

3The Gracious One saw venerable Bhaddiya the Dwarf being instructed, roused, enthused, and cheered by venerable Sāriputta in countless ways with a Dhamma talk, and that his mind was being freed from the pollutants without attachment.

4Then the Gracious One, having understood the significance of it, on that occasion uttered this exalted utterance:

5"Above, below, everywhere free,
Not contemplating the conceit ‘this I am’,
Free like this, having crossed over the flood
Not crossed before, with no continuation in existence."

1Evaṁ me sutaṁ — ​   ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṁ lakuṇḍakabhaddiyaṁ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.

2Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṁsiyamānassa anupādāya āsavehi cittaṁ vimucci.

3Addasā kho bhagavā āyasmantaṁ lakuṇḍakabhaddiyaṁ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṁ samādapiyamānaṁ samuttejiyamānaṁ sampahaṁsiyamānaṁ anupādāya āsavehi cittaṁ vimuttaṁ.

4Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: 

5 "Uddhaṁ adho sabbadhi vippamutto,
Ayaṁhamasmīti anānupassī;
Evaṁ vimutto udatāri oghaṁ,
Atiṇṇapubbaṁ apunabbhavāyā"ti.

Paṭhamaṁ.