Light/Dark

Khuddaka Nikāya - The Minor Texts

The Udana - Inspired Utterances of The Buddha

62. Udāna 7.2: The Second Discourse about Bhaddiya

1Thus I heard: At one time the Gracious One was dwelling near Sāvatthī, in Jeta's Wood, at Anāthapiṇḍika's monastery. Then at that time venerable Sāriputta, thinking that venerable Bhaddiya the dwarf was still a trainee, was instructing, rousing, enthusing, and cheering him in abundant and countless ways with a Dhamma talk.

2The Gracious One saw venerable Sāriputta, who was thinking that venerable Bhaddiya the dwarf was still a trainee, instructing, rousing, enthusing, and cheering him in abundant and countless ways with a Dhamma talk.

3Then the Gracious One, having understood the significance of it, on that occasion uttered this exalted utterance:

4"He has cut off the cycle, gone to the desireless,
Dried up, the stream no longer flows,
Cut off, the cycle no longer rolls on,
Just this is the end of suffering."

1Evaṁ me sutaṁ — ​   ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṁ lakuṇḍakabhaddiyaṁ sekhaṁ maññamāno bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.

2Addasā kho bhagavā āyasmantaṁ sāriputtaṁ āyasmantaṁ lakuṇḍakabhaddiyaṁ sekhaṁ maññamānaṁ bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandassentaṁ samādapentaṁ samuttejentaṁ sampahaṁsentaṁ.

3Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: 

4"Acchecchi vaṭṭaṁ byagā nirāsaṁ,
Visukkhā saritā na sandati;
Chinnaṁ vaṭṭaṁ na vattati,
Esevanto dukkhassā"ti.

Dutiyaṁ.