Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

I. Impermanence — SN35.10: The Exterior as Impermanent in the Three Times

1“Mendicants, sights of the past and future are impermanent, let alone the present. …”

1“Rūpā, bhikkhave, aniccā atītānāgatā; ko pana vādo paccuppannānaṁ.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṁ rūpānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā … gandhā … rasā … phoṭṭhabbā … dhammā aniccā atītānāgatā; ko pana vādo paccuppannānaṁ.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṁ dhammānaṁ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Dasamaṁ.