Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

I. Impermanence — SN35.9: The Interior as Not-Self in the Three Times

1“Mendicants, the eye of the past and future is not-self, let alone the present.

Seeing this, a learned noble disciple doesn’t worry about the eye of the past, they don’t look forward to enjoying the eye in the future, and they practice for disillusionment, dispassion, and cessation regarding the eye in the present. …”

1"Cakkhuṁ, bhikkhave, anattā atītānāgataṁ; ko pana vādo paccuppannassa.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītasmiṁ cakkhusmiṁ anapekkho hoti; anāgataṁ cakkhuṁ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṁ anattā … pe … ghānaṁ anattā … pe … jivhā anattā atītānāgatā; ko pana vādo paccuppannāya. Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṁ jivhaṁ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo anattā … pe … mano anattā atītānāgato; ko pana vādo paccuppannassa. Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītasmiṁ manasmiṁ anapekkho hoti; anāgataṁ manaṁ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī"ti.

Navamaṁ.