Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

III. At Uruvelā — AN 4.30: Wanderers

1At one time the Buddha was staying near Rājagaha, on the Vulture’s Peak Mountain.

Now at that time several very well-known wanderers were residing in the monastery of the wanderers on the bank of the Sappinī river. They included Annabhāra, Varadhara, Sakuludāyī, and other very well-known wanderers.


Then in the late afternoon, the Buddha came out of retreat and went to the wanderer’s monastery on the banks of the Sappinī river, He sat down on the seat spread out, and said to the wanderers:


2“Wanderers, these four basic principles are original, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them. What four?

Contentment … Good will … Right mindfulness … Right immersion …


These four basic principles are original, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.


3Wanderers, if someone should say: ‘I’ll reject this basic principle of contentment, and describe a true ascetic or brahmin who covets sensual pleasures with acute lust.’ Then I’d say to them: ‘Let them come, speak, and discuss. We’ll see how powerful they are.’ It’s simply impossible to reject this basic principle of contentment, and point out a true ascetic or brahmin who covets sensual pleasures with acute lust.

4If someone should say: ‘I’ll reject this basic principle of good will, and describe a true ascetic or brahmin who has ill will and hateful intent.’ Then I’d say to them: ‘Let them come, speak, and discuss. We’ll see how powerful they are.’ It’s simply impossible to reject this basic principle of good will, and point out a true ascetic or brahmin who has ill will and hateful intent.

5If someone should say: ‘I’ll reject this basic principle of right mindfulness, and describe a true ascetic or brahmin who is unmindful, with no situational awareness.’ Then I’d say to them: ‘Let them come, speak, and discuss. We’ll see how powerful they are.’ It’s simply impossible to reject this basic principle of right mindfulness, and point out a true ascetic or brahmin who is unmindful, with no situational awareness.

6If someone should say: ‘I’ll reject this basic principle of right immersion, and describe a true ascetic or brahmin who is scattered, with straying mind.’ Then I’d say to them: ‘Let them come, speak, and discuss. We’ll see how powerful they are.’ It’s simply impossible to reject this basic principle of right immersion, and point out a true ascetic or brahmin who is scattered, with straying mind.


7If anyone imagines they can criticize and reject these four basic principles, they deserve rebuke and criticism on four legitimate grounds in the present life. What four?


If you reject the basic principle of contentment, then you must honor and praise those ascetics and brahmins who covet sensual pleasures with acute lust.

If you reject the basic principle of good will, you must honor and praise those ascetics and brahmins who have ill will and hateful intent.

If you reject the basic principle of right mindfulness, then you must honor and praise those ascetics and brahmins who are unmindful, with no situational awareness.

If you reject the basic principle of right immersion, you must honor and praise those ascetics and brahmins who are scattered, with straying minds.

8If anyone imagines they can criticize and reject these four basic principles, they deserve rebuke and criticism on four legitimate grounds in the present life.

Even those wanderers of the past, Vassa and Bhañña of Ukkalā, who taught the doctrines of no-cause, inaction, and nihilism, didn’t imagine that these four basic principles should be criticized or rejected. Why is that? For fear of being blamed, criticized, and faulted.

9One who has good will, ever mindful,
serene within,
training to remove desire,
is called ‘a diligent one’.”

1Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate.

Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre paribbājakārāme paṭivasanti, seyyathidaṁ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.


Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena sippinikātīraṁ paribbājakārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca: 


2"Cattārimāni, paribbājakā, dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri?

Anabhijjhā, paribbājakā, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi. Abyāpādo, paribbājakā, dhammapadaṁ … pe … sammāsati, paribbājakā, dhammapadaṁ … pe … sammāsamādhi, paribbājakā, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.


Imāni kho, paribbājakā, cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.


3Yo kho, paribbājakā, evaṁ vadeyya:  ‘ahametaṁ anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:  ‘etu vadatu byāharatu passāmissānubhāvan’ti. So vata, paribbājakā, anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

4Yo kho, paribbājakā, evaṁ vadeyya:  ‘ahametaṁ abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:  ‘etu vadatu byāharatu passāmissānubhāvan’ti. So vata, paribbājakā, abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

5Yo kho, paribbājakā, evaṁ vadeyya:  ‘ahametaṁ sammāsatiṁ dhammapadaṁ paccakkhāya muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:  ‘etu vadatu byāharatu passāmissānubhāvan’ti. So vata, paribbājakā, sammāsatiṁ dhammapadaṁ paccakkhāya muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

6Yo kho, paribbājakā, evaṁ vadeyya:  ‘ahametaṁ sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:  ‘etu vadatu byāharatu passāmissānubhāvan’ti. So vata, paribbājakā, sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.


7Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti. Katame cattāro?


Anabhijjhañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi abhijjhālū kāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.

Abyāpādañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.

Sammāsatiñce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.

Sammāsamādhiñce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.

8Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.

Yepi te paribbājakā ahesuṁ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā, tepi imāni cattāri dhammapadāni na garahitabbaṁ na paṭikkositabbaṁ amaññiṁsu. Taṁ kissa hetu? Nindābyārosanaupārambhabhayāti.

9Abyāpanno sadā sato,
ajjhattaṁ susamāhito;
Abhijjhāvinaye sikkhaṁ,
appamattoti vuccatī"ti.


Dasamaṁ.

Uruvelavaggo tatiyo.

10Dve uruvelā loko kāḷako,
Brahmacariyena pañcamaṁ;
Kuhaṁ santuṭṭhi vaṁso ca,
Dhammapadaṁ paribbājakena cāti.