Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

III. At Uruvelā — AN 4.29: Basic Principles

1“Mendicants, these four basic principles are original, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them. What four?


2-4Contentment, good will, right mindfulness, and right immersion.


These four basic principles are original, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.


5You should live with contentment,
and a heart of good will,
mindful, with unified mind,
serene within.”

1"Cattārimāni, bhikkhave, dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri?


Anabhijjhā, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

2Abyāpādo, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

3Sammāsati, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

4Sammāsamādhi, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.


Imāni kho, bhikkhave, cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.


5Anabhijjhālu vihareyya,
abyāpannena cetasā;
Sato ekaggacittassa,
ajjhattaṁ susamāhito"ti.

Navamaṁ.