Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

56. Saccasaṁyutta: On the Truths

I. Immersion — SN56.5: Ascetics and Brahmins (1st)

1“Mendicants, whatever ascetics and brahmins truly wake up — in the past, future, or present — all of them truly wake up to the four noble truths.

2What four? The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …

3That’s why you should practice meditation …”

1"Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhiṁsu, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhiṁsu. Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhissanti. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhanti.

2Katamāni cattāri? Dukkhaṁ ariyasaccaṁ … pe … dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhiṁsu … pe … abhisambojjhissanti … pe … abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambojjhanti.

3Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo … pe … ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo"ti.

Pañcamaṁ.