Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

56. Saccasaṁyutta: On the Truths

I. Immersion — SN56.4: A Gentleman (2nd)

1“Mendicants, whatever gentlemen — past, future, or present — truly comprehend after rightly going forth from the lay life to homelessness, all of them truly comprehend the four noble truths.

2What four? The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …

3That’s why you should practice meditation …”

1"Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamesuṁ. Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamessanti. Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamenti.

2Katamāni cattāri? Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ … pe … abhisamessanti … pe … abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisamenti.

3Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo … pe … ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo"ti.

Catutthaṁ.