Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

56. Saccasaṁyutta: On the Truths

III. At the Village of Koṭi — SN56.24: The Perfected Ones

1At Sāvatthī.

“Mendicants, whatever perfected ones, fully awakened Buddhas truly wake up — in the past, future, or present — all of them truly wake up to the four noble truths.

2What four? The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. Whatever perfected ones, fully awakened Buddhas truly wake up — in the past, future, or present — all of them truly wake up to the four noble truths.


3That’s why you should practice meditation …”

1Sāvatthinidānaṁ.

"Ye hi keci, bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhiṁsu. Ye hi keci, bhikkhave, anāgatamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhissanti. Ye hi keci, bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhanti.

2Katamāni cattāri? Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi, keci, bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu … pe … abhisambujjhissanti … abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambujjhanti.


3Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo … pe … ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo"ti.

Catutthaṁ.