Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

Sammappadhānasaṁyutta: On the Right Efforts

iii. Hard Work — SN49.23-34: Hard Work

1“Mendicants, all the hard work that gets done depends on the earth and is grounded on the earth. In the same way, a mendicant develops and cultivates the four right efforts depending on and grounded on ethics.

How so? It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise. … so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.

That’s how a mendicant develops and cultivates the four right efforts depending on and grounded on ethics.”


To be expanded as in SN45.149-160.

2Hard work, seeds, and dragons,
a tree, a pot, and a spike,
the sky, and two on clouds,
a ship, a guest house, and a river.

1"Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā kayiranti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti; evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti.

Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti? Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati … pe … uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkarotī"ti. Evaṁ balakaraṇīyavaggo sammappadhānavasena vitthāretabbo.


Dvādasamaṁ.

Balakaraṇīyavaggo tatiyo.

2Balaṁ bījañca nāgo ca,
rukkho kumbhena sūkiyā;
Ākāsena ca dve meghā,
nāvā āgantukā nadīti.