Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

46. Bojjhaṅgasaṁyutta: On the Awakening Factors

V1. Discussion — SN46.55: With Saṅgārava

1At Sāvatthī.

Then Saṅgārava the brahmin went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

2“What is the cause, Master Gotama, what is the reason why sometimes even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced? And why is it that sometimes even hymns that are long-unpracticed spring to mind, let alone those that are practiced?”

3“Brahmin, there’s a time when your heart is overcome and mired in sensual desire and you don’t truly understand the escape from sensual desire that has arisen. At that time you don’t truly know or see your own good, the good of another, or the good of both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.


4Suppose there was a bowl of water that was mixed with dye such as red lac, turmeric, indigo, or rose madder. Even a person with good eyesight checking their own reflection wouldn’t truly know it or see it.

In the same way, when your heart is overcome and mired in sensual desire … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.


5Furthermore, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.


6Suppose there was a bowl of water that was heated by fire, boiling and bubbling. Even a person with good eyesight checking their own reflection wouldn’t truly know it or see it.

In the same way, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.


7Furthermore, when your heart is overcome and mired in dullness and drowsiness … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.


8Suppose there was a bowl of water overgrown with moss and aquatic plants. Even a person with good eyesight checking their own reflection wouldn’t truly know it or see it.

In the same way, when your heart is overcome and mired in dullness and drowsiness … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.

9Furthermore, when your heart is overcome and mired in restlessness and remorse … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.


10Suppose there was a bowl of water stirred by the wind, churning, swirling, and rippling. Even a person with good eyesight checking their own reflection wouldn’t truly know it or see it.

In the same way, when your heart is overcome and mired in restlessness and remorse … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.

11Furthermore, when your heart is overcome and mired in doubt … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.


12Suppose there was a bowl of water that was cloudy, murky, and muddy, hidden in the darkness. Even a person with good eyesight checking their own reflection wouldn’t truly know it or see it.

In the same way, there’s a time when your heart is overcome and mired in doubt and you don’t truly understand the escape from doubt that has arisen. At that time you don’t truly know or see your own good, the good of another, or the good of both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced. This is the cause, brahmin, this is the reason why sometimes even hymns that are long-practiced aren’t clear to the mind, let alone those that are not practiced.


13There’s a time when your heart is not overcome and mired in sensual desire and you truly understand the escape from sensual desire that has arisen. At that time you truly know and see your own good, the good of another, and the good of both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

14Suppose there was a bowl of water that was not mixed with dye such as red lac, turmeric, indigo, or rose madder. A person with good eyesight checking their own reflection would truly know it and see it.

In the same way, when your heart is not overcome and mired in sensual desire … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.


15Furthermore, when your heart is not overcome and mired in ill will … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

16Suppose there is a bowl of water that is not heated by a fire, boiling and bubbling. A person with good eyesight checking their own reflection would truly know it and see it.

In the same way, when your heart is not overcome and mired in ill will … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

17Furthermore, when your heart is not overcome and mired in dullness and drowsiness … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.


18Suppose there is a bowl of water that is not overgrown with moss and aquatic plants. A person with good eyesight checking their own reflection would truly know it and see it.

In the same way, when your heart is not overcome and mired in dullness and drowsiness … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

19Furthermore, when your heart is not overcome and mired in restlessness and remorse … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

20Suppose there is a bowl of water that is not stirred by the wind, churning, swirling, and rippling. A person with good eyesight checking their own reflection would truly know it and see it.

In the same way, when your heart is not overcome and mired in restlessness and remorse … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.


21Furthermore, when your heart is not overcome and mired in doubt … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.


22Suppose there was a bowl of water that was transparent, clear, and unclouded, brought into the light. A person with good eyesight checking their own reflection would truly know it and see it.

In the same way, there’s a time when your heart is not overcome and mired in doubt and you truly understand the escape from doubt that has arisen. At that time you truly know and see your own good, the good of another, and the good of both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced. This is the cause, brahmin, this is the reason why sometimes even hymns that are long-unpracticed do spring to mind, let alone those that are practiced.

23These seven awakening factors are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom. What seven? The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity. These seven awakening factors are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.”


24When he said this, Saṅgārava said to the Buddha: “Excellent, Master Gotama! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

1Sāvatthinidānaṁ.

Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca: 

2"Ko nu kho, bho gotama, hetu, ko paccayo yenekadā dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana, bho gotama, hetu, ko paccayo yenekadā dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā"ti?

3"Yasmiṁ kho, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā vihārati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


4Seyyathāpi, brāhmaṇa, udapatto saṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye kāmarāgapariyuṭṭhitena cetasā vihārati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati … pe … paratthampi … pe … ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


5Puna caparaṁ, brāhmaṇa, yasmiṁ samaye byā pāda pariyuṭṭhitena cetasā vihārati byā pāda paretena, uppannassa ca byā pāda ssa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi … pe … ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


6Seyyathāpi, brāhmaṇa, udapatto agginā santatto pakkuthito usmudakajāto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye byā pāda pariyuṭṭhitena cetasā vihārati byā pāda paretena, uppannassa ca byā pāda ssa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi tasmiṁ samaye … pe … ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


7Puna caparaṁ, brāhmaṇa, yasmiṁ samaye thinamiddhapariyuṭṭhitena cetasā vihārati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi … pe … ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


8Seyyathāpi, brāhmaṇa, udapatto sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye thinamiddhapariyuṭṭhitena cetasā vihārati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi … pe … ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

9Puna caparaṁ, brāhmaṇa, yasmiṁ samaye uddhaccakukkuccapariyuṭṭhitena cetasā vihārati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi … pe … ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


10Seyyathāpi, brāhmaṇa, udapatto vāterito calito bhanto ūmijāto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye uddhaccakukkuccapariyuṭṭhitena cetasā vihārati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi … pe … ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

11Puna caparaṁ, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā vihārati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi … pe … ubhayatthampi … dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


12Seyyathāpi, brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā vihārati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Ayaṁ kho, brāhmaṇa, hetu ayaṁ paccayo yenekadā dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.


13Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā vihārati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

14Seyyathāpi, brāhmaṇa, udapatto asaṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye na kāmarāgapariyuṭṭhitena cetasā vihārati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti … pe … .


15Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na byā pāda pariyuṭṭhitena cetasā vihārati na byā pāda paretena, uppannassa ca byā pāda ssa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi … pe … ubhayatthampi … pe … dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

16Seyyathāpi, brāhmaṇa, udapatto na agginā santatto na pakkuthito na usmudakajāto, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye na byā pāda pariyuṭṭhitena cetasā vihārati na byā pāda paretena, uppannassa ca byā pāda ssa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi … pe … ubhayatthampi … pe … dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

17Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na thinamiddhapariyuṭṭhitena cetasā vihārati na thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi … pe … ubhayatthampi … pe … dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.


18Seyyathāpi, brāhmaṇa, udapatto na sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye na thinamiddhapariyuṭṭhitena cetasā vihārati na thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi … pe … ubhayatthampi … pe … dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

19Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā vihārati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi … pe … ubhayatthampi … pe … dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

20Seyyathāpi, brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā vihārati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi … pe … ubhayatthampi … pe … dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.


21Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā vihārati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.


22Seyyathāpi, brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya.

Evameva kho, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā vihārati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Ayaṁ kho, brāhmaṇa, hetu ayaṁ paccayo yenekadā dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

23Sattime, brāhmaṇa, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti. Katame satta? Satisambojjhaṅgo kho, brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati … pe … upekkhāsambojjhaṅgo kho, brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Ime kho, brāhmaṇa, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattantī"ti.


24Evaṁ vutte, saṅgāravo brāhmaṇo bhagavantaṁ etadavoca: "Abhikkantaṁ, bho gotama … pe … upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Pañcamaṁ.