Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

45. Maggasaṁyutta: On the Path

XII. Hard Work — SN45.149: Hard Work

1At Sāvatthī.

“Mendicants, all the hard work that gets done depends on the earth and is grounded on the earth. In the same way, a mendicant develops and cultivates the noble eightfold path depending on and grounded on ethics.


And how does a mendicant grounded on ethics develop and cultivate the noble eightfold path? It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go. That’s how a mendicant grounded on ethics develops and cultivates the noble eightfold path.”


“… which culminate in the removal of greed, hate, and delusion …”

“… culminate, finish, and end in the deathless …”

“… slants, slopes, and inclines to extinguishment …”

1Sāvatthinidānaṁ.

"Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti; evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti.


Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ … pe … evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.


2(Paragaṅgāpeyyālīvaṇṇiyato paripuṇṇasuttanti vitthāramaggī.)

3Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti; evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ … pe … sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

4Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti; evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ … pe … sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ. Evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

5Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti; evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ … pe … sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī"ti.

Paṭhamaṁ.