Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

45. Maggasaṁyutta: On the Path

XI. Abbreviated Texts on Diligence — SN45.146-148: The Moon, Etc.

“The radiance of all the stars is not worth a sixteenth part of the moon’s radiance, so the moon’s radiance is said to be the best of them all. …”

“After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates. …”


“Mendicants, cloth from Kāsī is said to be the best kind of woven cloth. …”


These should all be expanded as in the section on the Realized One.

“Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṁ pabhā, sabbā tā candimappabhāya kalaṁ nāgghanti soḷasiṁ, candappabhā tāsaṁ aggamakkhāyati; evameva kho, bhikkhave … pe … aṭṭhamaṁ.

“Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave … pe … navamaṁ.


“Seyyathāpi, bhikkhave, yāni kānici tantāvutānaṁ vatthānaṁ, kāsikavatthaṁ tesaṁ aggamakkhāyati; evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā; appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ — ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

Kathañca, bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ … pe … sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ … pe … evaṁ kho, bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.

Dasamaṁ.


adapi tathāgataṁ, tadapi vitthāretabbaṁ.

Appamādavaggo pañcamo.

Tassuddānaṁ

Tathāgataṁ padaṁ kūṭaṁ,
mūlaṁ sāro ca vassikaṁ;
Rājā candimasūriyā ca,
vatthena dasamaṁ padaṁ.