Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

44. Abyākatasaṁyutta: On the Undeclared

I. The Undeclared Points — SN44.8: With Vacchagotta

1Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

“Master Gotama, is this right: ‘the world is eternal’?”

“This has not been declared by me, Vaccha.” …

“Then is this right: ‘a Realized One neither exists nor doesn’t exist after death’?”

“This too has not been declared by me.”


2“What’s the cause, Master Gotama, what’s the reason why the wanderers who follow other paths answer these questions when asked? And what’s the cause, what’s the reason why Master Gotama doesn’t answer these questions when asked?”


3“Vaccha, the wanderers who follow other paths regard form as self, self as having form, form in self, or self in form. They regard feeling … perception … choices … consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

That’s why they answer these questions when asked.

The Realized One doesn’t regard form as self, self as having form, form in self, or self in form. He doesn’t regard feeling … perception … choices … consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

That’s why he doesn’t answer these questions when asked.”


4-6Then the wanderer Vacchagotta got up from his seat and went to Venerable Mahāmoggallāna, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side. He asked Mahāmoggallāna the same questions, and received the same answers.


7He said: “It’s incredible, Master Moggallāna, it’s amazing. How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter! Just now I went to the ascetic Gotama and asked him about this matter. And he explained it to me with these words and phrases, just like Master Moggallāna. It’s incredible, Master Moggallāna, it’s amazing! How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter!”

1Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

"Kiṁ nu kho, bho gotama, sassato loko"ti?

"Abyākataṁ kho etaṁ, vaccha, mayā: ‘sassato loko’ti … pe … .

"Kiṁ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti?

"Etampi kho, vaccha, abyākataṁ mayā: ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti.


2"Ko nu kho, bho gotama, hetu, ko paccayo, yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’ti vā … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā? Ko pana, bho gotama, hetu, ko paccayo, yena bhoto gotamassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’tipi … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī"ti?


3"Aññatitthiyā kho, vaccha, paribbājakā rūpaṁ attato samanupassanti, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. vedanāṁ attato samanupassanti … pe … saññaṁ … pe … saṅkhāre … pe … viññāṇaṁ attato samanupassanti, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Tasmā aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’ti vā … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. Tathāgato ca kho, vaccha, arahaṁ sammāsambuddho na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanāṁ attato samanupassati … pe … na saññaṁ … pe … na saṅkhāre … pe … na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Tasmā tathāgatassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’tipi … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī"ti.


4Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca:

"Kiṁ nu kho, bho moggallāna, sassato loko"ti? "Abyākataṁ kho etaṁ, vaccha, bhagavatā: ‘sassato loko’ti … pe … . "Kiṁ pana, bho moggallāna, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti?

"Etampi kho, vaccha, abyākataṁ bhagavatā: ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti.

5"Ko nu kho, bho moggallāna, hetu, ko paccayo, yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’ti vā … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā? Ko pana, bho moggallāna, hetu, ko paccayo yena samaṇassa gotamassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’tipi … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī"ti?

6"Aññatitthiyā kho, vaccha, paribbājakā rūpaṁ attato samanupassanti, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. vedanāṁ attato samanupassanti … pe … saññaṁ … pe … saṅkhāre … pe … viññāṇaṁ attato samanupassanti, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Tasmā aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’ti vā … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. Tathāgato ca kho, vaccha, arahaṁ sammāsambuddho na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanāṁ attato samanupassati … pe … na saññaṁ … pe … na saṅkhāre … pe … na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Tasmā tathāgatassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘Na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī"ti.


7"Acchariyaṁ, bho moggallāna, abbhutaṁ, bho moggallāna. Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṁ saṁsandissati, samessati, na virodhayissati, yadidaṁ aggapadasmiṁ. Idānāhaṁ, bho moggallāna, samaṇaṁ gotamaṁ upasaṅkamitvā etamatthaṁ apucchiṁ. Samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṁ byākāsi, seyyathāpi bhavaṁ moggallāno. Acchariyaṁ, bho moggallāna, abbhutaṁ, bho moggallāna. Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṁ saṁsandissati samessati na virodhayissati, yadidaṁ aggapadasmin"ti.

Aṭṭhamaṁ.