Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

44. Abyākatasaṁyutta: On the Undeclared

I. The Undeclared Points — SN44.7: With Moggallāna

1Then the wanderer Vacchagotta went up to Venerable Mahāmoggallāna, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side, and said to Mahāmoggallāna:


2“Master Moggallāna, is this right: ‘the world is eternal’?”

“Vaccha, this has not been declared by the Buddha.”


“Then is this right: ‘the world is not eternal’


… ‘the world is finite’


… ‘the world is infinite’


… ‘the soul and the body are identical’


… ‘the soul and the body are different things’


… ‘a Realized One exists after death’


… ‘a Realized One doesn’t exist after death’


… ‘a Realized One both exists and doesn’t exist after death’


… ‘a Realized One neither exists nor doesn’t exist after death’?”

“This too has not been declared by the Buddha.”


3“What’s the cause, Master Moggallāna, what’s the reason why the wanderers who follow other paths answer these questions when asked? And what’s the cause, what’s the reason why the ascetic Gotama doesn’t answer these questions when asked?”


4“Vaccha, the wanderers who follow other paths regard the eye like this: ‘This is mine, I am this, this is my self.’ They regard the ear … nose … tongue … body … mind like this: ‘This is mine, I am this, this is my self.’

That’s why they answer these questions when asked.


The Realized One, the perfected one, the fully awakened Buddha regards the eye like this: ‘This is not mine, I am not this, this is not my self.’ He regards the ear … nose … tongue … body … mind like this: ‘This is not mine, I am not this, this is not my self.’

That’s why he doesn’t answer these questions when asked.”


5-7Then the wanderer Vacchagotta got up from his seat and went to the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side. He asked the Buddha the same questions, and received the same answers.


8He said: “It’s incredible, Master Gotama, it’s amazing! How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter! Just now I went to the ascetic Mahāmoggallāna and asked him about this matter. And he explained it to me with these words and phrases, just like Master Gotama. It’s incredible, Master Gotama, it’s amazing! How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter!”

1Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca: 


2"Kiṁ nu kho, bho moggallāna, sassato loko"ti?

"Abyākataṁ kho etaṁ, vaccha, bhagavatā: ‘sassato loko’"ti.


"Kiṁ pana, bho moggallāna, asassato loko"ti?

"Etampi kho, vaccha, abyākataṁ bhagavatā: ‘asassato loko’"ti.


"Kiṁ nu kho, bho moggallāna, antavā loko"ti?

"Abyākataṁ kho etaṁ, vaccha, bhagavatā: ‘antavā loko’"ti.


"Kiṁ pana, bho moggallāna, anantavā loko"ti?

"Etampi kho, vaccha, abyākataṁ bhagavatā: ‘anantavā loko’"ti.


"Kiṁ nu kho, bho moggallāna, taṁ jīvaṁ taṁ sarīran"ti?

"Abyākataṁ kho etaṁ, vaccha, bhagavatā: ‘taṁ jīvaṁ taṁ sarīran’"ti.


"Kiṁ pana, bho moggallāna, aññaṁ jīvaṁ aññaṁ sarīran"ti?

"Etampi kho, vaccha, abyākataṁ bhagavatā: ‘aññaṁ jīvaṁ aññaṁ sarīran’"ti.


"Kiṁ nu kho, bho moggallāna, hoti tathāgato paraṁ maraṇā"ti?

"Abyākataṁ kho etaṁ, vaccha, bhagavatā: ‘hoti tathāgato paraṁ maraṇā’"ti.


"Kiṁ pana, bho moggallāna, na hoti tathāgato paraṁ maraṇā"ti?

"Etampi kho, vaccha, abyākataṁ bhagavatā: ‘Na hoti tathāgato paraṁ maraṇā’"ti.


"Kiṁ nu kho, bho moggallāna, hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?

"Abyākataṁ kho etaṁ, vaccha, bhagavatā: ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’"ti.


"Kiṁ pana, bho moggallāna, neva hoti na na hoti tathāgato paraṁ maraṇā"ti?

"Etampi kho, vaccha, abyākataṁ bhagavatā: ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti.


3"Ko nu kho, bho moggallāna, hetu ko paccayo, yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā? Ko pana, bho moggallāna, hetu ko paccayo, yena samaṇassa gotamassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti – sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taṁ jīvaṁ taṁ sarīrantipi, aññaṁ jīvaṁ aññaṁ sarīrantipi, hoti tathāgato paraṁ maraṇātipi, na hoti tathāgato paraṁ maraṇātipi, hoti ca na ca hoti tathāgato paraṁ maraṇātipi, neva hoti na na hoti tathāgato paraṁ maraṇātipī"ti?


4"Aññatitthiyā kho, vaccha, paribbājakā cakkhuṁ ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassanti … pe … jivhaṁ ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassanti … pe … manaṁ ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassanti. Tasmā aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti – sassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṁ maraṇāti vā.


Tathāgato ca kho, vaccha, arahaṁ sammāsambuddho cakkhuṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati … pe … jivhaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati … pe … manaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati. Tasmā tathāgatassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti – sassato lokotipi … pe … neva hoti na na hoti tathāgato paraṁ maraṇātipī"ti.


5Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

"Kiṁ nu kho, bho gotama, sassato loko"ti?

"Abyākataṁ kho etaṁ, vaccha, mayā: ‘sassato loko’ti … pe … .

"Kiṁ pana, bho gotama, neva hoti na na hoti tathāgato paraṁ maraṇā"ti?

"Etampi kho, vaccha, abyākataṁ mayā: ‘neva hoti na na hoti tathāgato paraṁ maraṇā’"ti.

6"Ko nu kho, bho gotama, hetu ko paccayo, yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’ti vā … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā? Ko pana, bho gotama, hetu ko paccayo, yena bhoto gotamassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’tipi … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī"ti?

7"Aññatitthiyā kho, vaccha, paribbājakā cakkhuṁ ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassanti … pe … jivhaṁ ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassanti … pe … manaṁ ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassanti. Tasmā aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’ti vā … pe … ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā. Tathāgato ca kho, vaccha, arahaṁ sammāsambuddho cakkhuṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati … pe … jivhaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati … pe … manaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati. Tasmā tathāgatassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti: ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘Na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipī"ti.


8"Acchariyaṁ, bho gotama, abbhutaṁ, bho gotama. Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṁ saṁsandissati samessati na virodhayissati, yadidaṁ aggapadasmiṁ. Idānāhaṁ, bho gotama, samaṇaṁ mahāmoggallānaṁ upasaṅkamitvā etamatthaṁ apucchiṁ. Samaṇopi me moggallāno etehi padehi etehi byañjanehi tamatthaṁ byākāsi, seyyathāpi bhavaṁ gotamo. Acchariyaṁ, bho gotama, abbhutaṁ, bho gotama. Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṁ saṁsandissati samessati na virodhayissati, yadidaṁ aggapadasmin"ti.

Sattamaṁ.