Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

40. Moggallānasaṁyutta: With Moggallāna

I. By Moggallāna — SN40.10: With Sakka

1And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared among the gods of the Thirty-Three. Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

“Lord of gods, it’s good to go for refuge to the Buddha. It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm. It’s good to go for refuge to the teaching. It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm. It’s good to go for refuge to the Saṅgha. It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”


3“My good Moggallāna, it’s good to go for refuge to the Buddha … the teaching … the Saṅgha. It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”


4Then Sakka, lord of gods, with six hundred deities …
Then Sakka, lord of gods, with seven hundred deities …
Then Sakka, lord of gods, with eight hundred deities …
Then Sakka, lord of gods, with eighty thousand deities …
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:


8“Lord of gods, it’s good to have experiential confidence in the Buddha: ‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’ It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

9It’s good to have experiential confidence in the teaching: ‘The teaching is well explained by the Buddha—visible in this very life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.’ It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.


10It’s good to have experiential confidence in the Saṅgha: ‘The Saṅgha of the Buddha’s disciples is practicing the way that’s good, straightforward, methodical, and proper. It consists of the four pairs, the eight individuals. This is the Saṅgha of the Buddha’s disciples that is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, worthy of greeting with joined palms, and is the supreme field of merit for the world.’ It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.
It’s good to have the ethical conduct that’s loved by the noble ones, unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion. It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”


42“My good Moggallāna, it’s good to have experiential confidence in the Buddha … the teaching … the Saṅgha … and to have the ethical conduct that’s loved by the noble ones … It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

Then Sakka, lord of gods, with six hundred deities …

Then Sakka, lord of gods, with seven hundred deities …

Then Sakka, lord of gods, with eight hundred deities …

Then Sakka, lord of gods, with eighty thousand deities …


46Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:


47“Lord of gods, it’s good to go for refuge to the Buddha. It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm. They surpass other gods in ten respects: divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.


48It’s good to go for refuge to the teaching …


49It’s good to go for refuge to the Saṅgha. It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm. They surpass other gods in ten respects: divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.”

“My good Moggallāna, it’s good to go for refuge to the Buddha …”

Then Sakka, lord of gods, with six hundred deities …

Then Sakka, lord of gods, with seven hundred deities …

Then Sakka, lord of gods, with eight hundred deities …

Then Sakka, lord of gods, with eighty thousand deities …

Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

“Lord of gods, it’s good to have experiential confidence in the Buddha: ‘That Blessed One is perfected, a fully awakened Buddha … teacher of gods and humans, awakened, blessed.’ It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm. They surpass other gods in ten respects: divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.

It’s good to have experiential confidence in the teaching …

It’s good to have experiential confidence in the Saṅgha …

It’s good to have the ethical conduct that’s loved by the noble ones …”


51“My good Moggallāna, it’s good to have experiential confidence in the Buddha …”
Then Sakka, lord of gods, with six hundred deities …
Then Sakka, lord of gods, with seven hundred deities …
Then Sakka, lord of gods, with eight hundred deities …
Then Sakka, lord of gods, with eighty thousand deities …

1Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva – jetavane antarahito devesu tāvatiṁsesu pāturahosi. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 

2"Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī"ti.


3"Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti. Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho, mārisa moggallāna, saṅgha … pe … sugatiṁ saggaṁ lokaṁ upapajjantī"ti.


4Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 

5"Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī"ti.

6"Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti … pe … sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī"ti.

7Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 


8"Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

9Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.


10Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

11Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī"ti.

12"Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so … pe … satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

13Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo … pe … paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

14Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho … pe … anuttaraṁ puññakkhettaṁ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

15Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi … pe … samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī"ti.

16Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ … pe … . Atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ … pe … . Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ … pe … . Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 

17"Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so bhagavā … pe … satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

18Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo … pe … paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

19Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho … pe … anuttaraṁ puññakkhettaṁ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

20Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi … pe … samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī"ti.

21"Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so bhagavā … pe … satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

22Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo … pe … paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

23Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho … pe … anuttaraṁ puññakkhettaṁ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

24Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi … pe … samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī"ti.

25Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami … pe … ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 

26"Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

27Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

28Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī"ti.

29"Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

30Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti … pe … .

31Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī"ti.

32Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 

33"Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

34Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti … pe … .

35Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī"ti.

36"Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti … pe … sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti … pe … sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī"ti.

37Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 

38"Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so bhagavā … pe … satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

39Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo … pe … paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti … pe … .

40Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho … pe … lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti … pe … .

41Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi … pe … samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehī"ti.


42"Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so bhagavā … pe … satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

43Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo … pe … paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

44Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho … pe … lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti … pe … .

45Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi … pe … samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehī"ti.


46Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ … pe … atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: 


47"Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.


48Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.


49Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

50Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī"ti.


51"Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti: ‘itipi so bhagavā … pe … satthā devamanussānaṁ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

52Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti: ‘svākkhāto bhagavatā dhammo … pe … paccattaṁ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

53Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti: ‘suppaṭipanno bhagavato sāvakasaṅgho … pe … anuttaraṁ puññakkhettaṁ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā … pe … dibbehi phoṭṭhabbehi.

54Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi … pe … samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī"ti.

Dasamaṁ.