Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

38. Jambukhādakasaṁyutta: With Jambukhādaka

I. With Jambukhādaka — SN38.10: A Question About Craving

1“Reverend Sāriputta, they speak of this thing called ‘craving’. What is craving?”

“Reverend, there are these three cravings. Craving for sensual pleasures, craving to continue existence, and craving to end existence. These are the three cravings.”

“But, reverend, is there a path and a practice for completely understanding these cravings?”


“There is.” …

1"‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, taṇhā"ti?

"Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā – imā kho, āvuso, tisso taṇhā"ti.

"Atthi panāvuso, maggo atthi paṭipadā, etāsaṁ taṇhānaṁ pahānāyā"ti?


"Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṁ taṇhānaṁ pahānāyā"ti.

"Katamo panāvuso, maggo katamā paṭipadā, etāsaṁ taṇhānaṁ pahānāyā"ti?

"Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṁ taṇhānaṁ pahānāya, seyyathidaṁ – sammādiṭṭhi … pe … sammāsamādhi.

Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etāsaṁ taṇhānaṁ pahānāyā"ti.

"Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṁ taṇhānaṁ pahānāya. Alañca panāvuso sāriputta, appamādāyā"ti.

Dasamaṁ.