Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

VI. Ignorance — SN35.59: Uprooting Tendencies

1“Sir, how does one know and see so that the underlying tendencies are uprooted?” …

1“Kathaṁ nu kho … pe … anusayā samugghātaṁ gacchantī”ti? “Cakkhuṁ kho, bhikkhu, anattato jānato passato anusayā samugghātaṁ gacchanti … pe … sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … manaṁ … dhamme … manoviññāṇaṁ … manosamphassaṁ … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti. Evaṁ kho, bhikkhu, jānato evaṁ passato anusayā samugghātaṁ gacchantī”ti.

Sattamaṁ.