Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

VI. Ignorance — SN35.55: Uprooting the Fetters

1“Sir, how does one know and see so that the fetters are uprooted?”

“Mendicant, knowing and seeing the eye as not-self, the fetters are uprooted …”

1"Kathaṁ nu kho, bhante, jānato, kathaṁ passato saṁyojanā samugghātaṁ gacchantī"ti?

"Cakkhuṁ kho, bhikkhu, anattato jānato passato saṁyojanā samugghātaṁ gacchanti. Rūpe anattato … cakkhuviññāṇaṁ … cakkhusamphassaṁ … yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … manaṁ … dhamme … manoviññāṇaṁ … manosamphassaṁ … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti. Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā samugghātaṁ gacchantī"ti.

Tatiyaṁ.