Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

VI. Ignorance — SN35.54: Giving Up Fetters

1“Sir, how does one know and see so that the fetters are given up?”

“Mendicant, knowing and seeing the eye as impermanent, the fetters are given up …”

1"Kathaṁ nu kho, bhante, jānato, kathaṁ passato, saṁyojanā pahīyantī"ti?

"Cakkhuṁ kho, bhikkhu, aniccato jānato passato saṁyojanā pahīyanti. Rūpe … cakkhuviññāṇaṁ … cakkhusamphassaṁ … yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … manaṁ … dhamme … manoviññāṇaṁ … manosamphassaṁ … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti. Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā pahīyantī"ti.

Dutiyaṁ.