Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

35. Saḷāyatanasaṁyutta: On the Six Sense Fields

XIV. At Devadaha — SN35.137: Liking Sights (2nd)

1“Mendicants, gods and humans like sights, they love them and enjoy them. But when sights perish, fade away, and cease, gods and humans live in suffering. …

The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them. When sights perish, fade away, and cease, the Realized One lives happily. …”

1"Rūpārāmā, bhikkhave, devamanussā rūparatā rūpasammuditā. Rūpavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā vihāranti. Saddārāmā … gandhārāmā … rasārāmā … phoṭṭhabbārāmā … dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā. Dhammavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā vihāranti.

Tathāgato ca, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito. Rūpavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato vihārati. Saddānaṁ … gandhānaṁ … rasānaṁ … phoṭṭhabbānaṁ … dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito. Dhammavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato vihāratī"ti.

Catutthaṁ.