Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

34. Jhānasaṁyutta: On Absorption

I. Absorption — SN34.50-52: Three on Projection and Carefulness

1At Sāvatthī.

“One meditator is skilled in projecting the mind purified by immersion but not in practicing carefully for it. …”
(These three discourses should be expanded in line with the previous set.)

1Sāvatthinidānaṁ …

“samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sakkaccakārī … samādhismiṁ sakkaccakārī hoti, na samādhismiṁ abhinīhārakusalo … neva samādhismiṁ abhinīhārakusalo hoti, na ca samādhismiṁ sakkaccakārī … samādhismiṁ abhinīhārakusalo ca hoti, samādhismiṁ sakkaccakārī ca. Tatra, bhikkhave, yvāyaṁ jhāyī … pe … uttamo ca pavaro cā”ti.

Paññāsamaṁ. “Samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sātaccakārī … pe ….

Ekapaññāsamaṁ. “Samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sappāyakārī … pe ….

Dvepaññāsamaṁ.

(Abhinīhāramūlakaṁ.)