Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

34. Jhānasaṁyutta: On Absorption

I. Absorption — SN34.46-49: Four on Subjects and Projection, Etc.

1At Sāvatthī.

“One meditator is skilled in the mindfulness meditation subjects for immersion but not in projecting the mind purified by immersion. …”
(These four discourses should be expanded in line with the previous set.)

1Sāvatthinidānaṁ …

“samādhismiṁ gocarakusalo hoti, na samādhismiṁ abhinīhārakusalo … samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ gocarakusalo … neva samādhismiṁ gocarakusalo hoti, na ca samādhismiṁ abhinīhārakusalo … samādhismiṁ gocarakusalo ca hoti, samādhismiṁ abhinīhārakusalo ca … seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ gocarakusalo ca hoti samādhismiṁ abhinīhārakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ … pe … uttamo ca pavaro cā”ti.

Chacattālīsamaṁ. “Samādhismiṁ gocarakusalo hoti, na samādhismiṁ sakkaccakārī … pe …. Vitthāretabbaṁ.

Sattacattālīsamaṁ. “Samādhismiṁ gocarakusalo hoti, na samādhismiṁ sātaccakārī … pe ….

Aṭṭhacattālīsamaṁ. “Samādhismiṁ gocarakusalo hoti, na samādhismiṁ sappāyakārī … pe ….

Ekūnapaññāsamaṁ.

(Gocaramūlakaṁ.)