Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

33. Vacchagottasaṁyutta: With Vacchagotta

I. With Vacchagotta — SN33.55: Not Directly Experiencing Consciousness

1At Sāvatthī.

“Vaccha, it is because of not directly experiencing consciousness, its origin, its cessation, and the practice that leads to its cessation that these various misconceptions arise in the world. This is the cause, this is the reason.”

1Sāvatthinidānaṁ.

“Viññāṇe kho, vaccha, appaccakkhakammā, viññāṇasamudaye appaccakkhakammā, viññāṇanirodhe appaccakkhakammā, viññāṇanirodhagāminiyā paṭipadāya appaccakkhakammā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṁ maraṇāti vāti. Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.

Pañcapaññāsamaṁ.


Vacchagottavaggo paṭhamo.
Tassuddānaṁ

Aññāṇā adassanā ceva,
Anabhisamayā ananubodhā;
Appaṭivedhā asallakkhaṇā,
Anupalakkhaṇena appaccupalakkhaṇā;
Asamapekkhaṇā appaccupekkhaṇā,
Appaccakkhakammanti.

Vacchagottasaṁyuttaṁ samattaṁ.