Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

33. Vacchagottasaṁyutta: With Vacchagotta

I. With Vacchagotta — SN33.51-54: Four Discourses on Not Directly Experiencing Form, Etc.

1At Sāvatthī.

Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”


“Vaccha, it is because of not directly experiencing form …


feeling …

perception …

choices …”

1

Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti — sassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?


“Rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā, rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….


Sāvatthinidānaṁ. “Vedanāya kho, vaccha, appaccakkhakammā … pe … vedanānirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….

Sāvatthinidānaṁ. “Saññāya kho, vaccha, appaccakkhakammā … pe … saññānirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….

Sāvatthinidānaṁ. “Saṅkhāresu kho, vaccha, appaccakkhakammā … pe … saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….

Catupaññāsamaṁ.