Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

23. Rādhasaṁyutta: With Rādha

I. About Māra — SN23.9: Desire and Greed

1At Sāvatthī.

When Venerable Rādha was seated to one side, the Buddha said to him:

“Rādha, you should give up any desire, greed, relishing, and craving for form. Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

You should give up any desire, greed, relishing, and craving for feeling … perception … choices … consciousness. Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

1Sāvatthinidānaṁ.

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:

“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

Vedanāya yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Saññāya … saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati … pe … anuppādadhamman”ti.

Navamaṁ.