23. Rādhasaṁyutta: With Rādha
I. About Māra — SN23.10: Desire and Greed (2nd)
- © Translated from the Pali by Bhante Sujato. (More copyright information)
1At Sāvatthī.
When Venerable Rādha was seated to one side, the Buddha said to him:
“Rādha, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies. Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.
You should give up any desire, greed, relishing, and craving for feeling … perception … choices … consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies. Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”
1Sāvatthinidānaṁ.
Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:
“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
Vedanāya yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Saññāya … saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.
Dasamaṁ.
Rādhasaṁyuttassa paṭhamamāravaggo.
Tassuddānaṁ
Māro satto bhavanetti,
pariññeyyā samaṇā duve;
Sotāpanno arahā ca,
chandarāgāpare duveti.