Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

III. The Burden — SN22.26: Gratification

1At Sāvatthī.

“Mendicants, before my awakening — when I was still unawakened but intent on awakening — I thought: ‘What’s the gratification, the drawback, and the escape when it comes to form … feeling … perception … choices … and consciousness?’

2Then it occurred to me: ‘The pleasure and happiness that arise from form: this is its gratification. That form is impermanent, suffering, and perishable: this is its drawback. Removing and giving up desire and greed for form: this is its escape. The pleasure and happiness that arise from feeling … perception … choices … consciousness: this is its gratification. That consciousness is impermanent, suffering, and perishable: this is its drawback. Removing and giving up desire and greed for consciousness: this is its escape.’


3As long as I didn’t truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

4But when I did truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.

Knowledge and vision arose in me: ‘My freedom is unshakable; this is my last rebirth; now there are no more future lives.’”

1Sāvatthinidānaṁ.

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ‘ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ? Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ? Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ? Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ? Ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?

2Tassa mayhaṁ, bhikkhave, etadahosi: ‘Yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo. Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādīnavo. Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpassa nissaraṇaṁ. Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo. Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ. Yaṁ saññaṁ paṭicca uppajjati … pe … yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo. Yaṁ saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṁ saṅkhārānaṁ ādīnavo. Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ, idaṁ saṅkhārānaṁ nissaraṇaṁ. Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo. Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ viññāṇassa ādīnavo. Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇassa nissaraṇaṁ’.


3Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.

4Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ; athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.

Ñāṇañca pana me dassanaṁ udapādi: ‘akuppā me vimutti; ayamantimā jāti; natthi dāni punabbhavo’”ti.

Pañcamaṁ.