Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

22. Khandhasaṁyutta: On the Aggregates

III. The Burden — SN22.25: Desire and Greed

1At Sāvatthī.

“Mendicants, give up desire and greed for form. Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Give up desire and greed for feeling … perception … choices … consciousness. Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

1Sāvatthinidānaṁ.

“Yo, bhikkhave, rūpasmiṁ chandarāgo taṁ pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

Yo vedanāya chandarāgo taṁ pajahatha. Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Yo saññāya chandarāgo taṁ pajahatha. Evaṁ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Yo saṅkhāresu chandarāgo taṁ pajahatha. Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. Yo viññāṇasmiṁ chandarāgo taṁ pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.

Catutthaṁ.