Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

14. Dhātusaṁyutta: On the Elements

IV. The Fourth Chapter — SN14.39: Ascetics and Brahmins (3rd)

1At Sāvatthī.

“Mendicants, there are ascetics and brahmins who don’t understand the earth element, its origin, its cessation, and the practice that leads to its cessation. They don’t understand the water element … fire element … air element … Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

2There are ascetics and brahmins who do understand the earth element, its origin, its cessation, and the practice that leads to its cessation. They do understand the water element … the fire element … the air element … Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

1Sāvatthiyaṁ vihārati.

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṁ nappajānanti, pathavīdhātusamudayaṁ nappajānanti, pathavīdhātunirodhaṁ nappajānanti, pathavīdhātunirodhagāminiṁ paṭipadāṁ nappajānanti … pe … āpodhātuṁ nappajānanti … tejodhātuṁ nappajānanti … vāyodhātuṁ nappajānanti, vāyodhātusamudayaṁ nappajānanti, vāyodhātunirodhaṁ nappajānanti, vāyodhātunirodhagāminiṁ paṭipadāṁ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti.

2Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṁ pajānanti, pathavīdhātusamudayaṁ pajānanti, pathavīdhātunirodhaṁ pajānanti, pathavīdhātunirodhagāminiṁ paṭipadāṁ pajānanti … ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā … pe … āpodhātuṁ pajānanti … tejodhātuṁ pajānanti … vāyodhātuṁ pajānanti, vāyodhātusamudayaṁ pajānanti, vāyodhātunirodhaṁ pajānanti, vāyodhātunirodhagāminiṁ paṭipadāṁ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihārantī"ti.

Dasamaṁ.
Catuttho vaggo.

3Catasso pubbe acariṁ,
nocedañca dukkhena ca;
Abhinandañca uppādo,
tayo samaṇabrāhmaṇāti.

Dhātusaṁyuttaṁ samattaṁ.