Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

IX. Incorporated Abbreviation Series — SN12.93-213: Sets of Eleven on Training, Etc.

1“Mendicants, one who does not truly know or see old age and death should train so as to truly know old age and death. … (93-103)


practice meditation … (104-114)

arouse enthusiasm … (115-125)

try vigorously … (126-136)

persevere … (137-147)

be keen … (148-158)


arouse energy … (159-169)

persist … (170-180)

be mindful … (181-191)


employ situational awareness … (192-202)

be diligent …” (203-213)


“Jarāmaraṇaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā.

Peyyālo. Catusaccikaṁ kātabbaṁ.


“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … yogo karaṇīyo … pe ….

“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … chando karaṇīyo … pe ….

“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … ussoḷhī karaṇīyā … pe ….

“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … appaṭivānī karaṇīyā … pe ….

“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … ātappaṁ karaṇīyaṁ … pe ….


“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … vīriyaṁ karaṇīyaṁ … pe ….

“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … sātaccaṁ karaṇīyaṁ … pe ….

“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … sati karaṇīyā … pe ….


“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … sampajaññaṁ karaṇīyaṁ … pe ….

“Jarāmaraṇaṁ, bhikkhave, ajānatā … pe … appamādo karaṇīyo … pe ….


Antarapeyyālo navamo.

Tassuddānaṁ

Satthā sikkhā ca yogo ca,
chando ussoḷhipañcamī;
Appaṭivāni yātappaṁ,
vīriyaṁ sātaccamuccati;
Sati ca sampajaññañca,
appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Pare te dvādasa honti,
suttā dvattiṁsa satāni;
Catusaccena te vuttā,
peyyālaantaramhi yeti.

Antarapeyyālesu uddānaṁ samattaṁ.

Nidānasaṁyuttaṁ samattaṁ.