Light/Dark
 

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

IX. Incorporated Abbreviation Series — SN12.83-92: The Teacher (2nd)

1“Mendicants, one who does not truly know or see rebirth …


continued existence …

grasping …


craving …

feeling …


contact …

the six sense fields …

name and form …

consciousness …


choices …”


All should be treated according to the four truths.

“Jātiṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….


“Bhavaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….

“Upādānaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….


“Taṇhaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….

“Vedanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….


“Phassaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….

“Saḷāyatanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….

“Nāmarūpaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….

“Viññāṇaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ … pe ….


“Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya satthā pariyesitabbo; saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo; saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo; saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo”ti.

Ekādasamaṁ.


Sabbesaṁ catusaccikaṁ kātabbaṁ.