Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

VIII. Ascetics and Brahmins — SN12.71: Old Age and Death

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

“Mendicants, there are ascetics and brahmins who don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation. I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

2There are ascetics and brahmins who do understand old age and death, their origin, their cessation, and the practice that leads to their cessation. I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā sāvatthiyaṁ vihārati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā … pe

… "ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadāṁ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti.

2Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ pajānanti … pe … paṭipadāṁ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihārantī"ti. (Suttanto eko.)

Paṭhamaṁ.