Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

II. Fuel — SN12.14: Ascetics and Brahmins (2nd)

1At Sāvatthī.

“Mendicants, there are ascetics and brahmins who don’t understand these things, their origin, their cessation, and the practice that leads to their cessation. What things don’t they understand?

2They don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They don’t understand rebirth … continued existence … grasping … craving … feeling … contact … the six sense fields … name and form … consciousness … They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation. They don’t understand these things, their origin, their cessation, and the practice that leads to their cessation.

I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

3There are ascetics and brahmins who do understand these things, their origin, their cessation, and the practice that leads to their cessation. What things do they understand?

4They understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They understand rebirth … continued existence … grasping … craving … feeling … contact … the six sense fields … name and form … consciousness … They understand choices, their origin, their cessation, and the practice that leads to their cessation. They understand these things, their origin, their cessation, and the practice that leads to their cessation.

I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

1Sāvatthiyaṁ vihārati.

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti, imesaṁ dhammānaṁ nirodhaṁ nappajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadāṁ nappajānanti, katame dhamme nappajānanti, katamesaṁ dhammānaṁ samudayaṁ nappajānanti, katamesaṁ dhammānaṁ nirodhaṁ nappajānanti, katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadāṁ nappajānanti?

2Jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadāṁ nappajānanti; jātiṁ … pe … bhavaṁ … upādānaṁ … taṇhāṁ … vedanāṁ … phassaṁ … saḷāyatanaṁ … nāmarūpaṁ … viññāṇaṁ … saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadāṁ nappajānanti. Ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti, imesaṁ dhammānaṁ nirodhaṁ nappajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadāṁ nappajānanti.

Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti.

3Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti, imesaṁ dhammānaṁ nirodhaṁ pajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadāṁ pajānanti, katame dhamme pajānanti, katamesaṁ dhammānaṁ samudayaṁ pajānanti, katamesaṁ dhammānaṁ nirodhaṁ pajānanti, katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadāṁ pajānanti?

4Jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadāṁ pajānanti; jātiṁ … pe … bhavaṁ … upādānaṁ … taṇhāṁ … vedanāṁ … phassaṁ … saḷāyatanaṁ … nāmarūpaṁ … viññāṇaṁ … saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadāṁ pajānanti. Ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti, imesaṁ dhammānaṁ nirodhaṁ pajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadāṁ pajānanti.

Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihārantī"ti.

Catutthaṁ.