Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

12. Nidānasaṁyutta: On Causation

II. Fuel — SN12.13: Ascetics and Brahmins

1At Sāvatthī.

“Mendicants, there are ascetics and brahmins who don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They don’t understand rebirth … continued existence … grasping … craving … feeling … contact … the six sense fields … name and form … consciousness … They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation. I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

2There are ascetics and brahmins who do understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They understand rebirth … continued existence … grasping … craving … feeling … contact … the six sense fields … name and form … consciousness … They understand choices, their origin, their cessation, and the practice that leads to their cessation. I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

1Sāvatthiyaṁ vihārati.

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadāṁ nappajānanti; jātiṁ … pe … bhavaṁ … upādānaṁ … taṇhāṁ … vedanāṁ … phassaṁ … saḷāyatanaṁ … nāmarūpaṁ … viññāṇaṁ … saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadāṁ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāranti.

2Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadāṁ pajānanti; jātiṁ … pe … bhavaṁ … upādānaṁ … taṇhāṁ … vedanāṁ … phassaṁ … saḷāyatanaṁ … nāmarūpaṁ … viññāṇaṁ … saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadāṁ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihārantī"ti.

Tatiyaṁ.