11. Sakkasaṁyutta: With Sakka
I. The Third Chapter — SN11.25: Don’t Be Angry
- © Translated from the Pali by Bhante Sujato. (More copyright information)
1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
There the Buddha addressed the mendicants:
“Once upon a time, mendicants, Sakka, lord of gods, guiding the gods of the Thirty-Three, recited this verse:
2“Don’t let anger be your master,
don’t get angry at angry people.
Kindness and harmlessness
are always present in the noble ones.
For anger crushes bad people
like a mountain.’”
1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā sāvatthiyaṁ vihārati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū … pe … bhagavā etadavoca:
"Bhūtapubbaṁ, bhikkhave, sakko devānamindo sudhammāyaṁ sabhāyaṁ deve tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
2‘Mā vo kodho ajjhabhavi,
mā ca kujjhittha kujjhataṁ;
Akkodho avihiṁsā ca,
ariyesu ca paṭipadā;
Atha pāpajanaṁ kodho,
pabbatovābhimaddatī’"ti.
Tatiyo vaggo.
3Chetvā dubbaṇṇiya māyā,
accayena akodhano;
Desitaṁ buddhaseṭṭhena,
idañhi sakkapañcakanti.
Sakkasaṁyuttaṁ samattaṁ.
Sagāthāvaggo paṭhamo.
4Devatā devaputto ca,
rājā māro ca bhikkhunī;
Brahmā brāhmaṇa vaṅgīso,
vanayakkhena vāsavoti.
Sagāthāvaggasaṁyuttapāḷi niṭṭhitā.