Light/Dark

Saṁyutta Nikāya — The Linked Discourses

Vol 1:
Verses
SN1-11
Vol 2:
Causation
SN12-21
Vol 3:
Aggregates
SN22-34
Vol 4:
Sense Bases
SN35-44
Vol 5:
Great Book
SN45-56

11. Sakkasaṁyutta: With Sakka

I. The Third Chapter — SN11.25: Don’t Be Angry

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

There the Buddha addressed the mendicants:

“Once upon a time, mendicants, Sakka, lord of gods, guiding the gods of the Thirty-Three, recited this verse:


2“Don’t let anger be your master,
don’t get angry at angry people.
Kindness and harmlessness
are always present in the noble ones.
For anger crushes bad people
like a mountain.’”


1Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā sāvatthiyaṁ vihārati jetavane anāthapiṇḍikassa ārāme.

Tatra kho bhagavā bhikkhū … pe … bhagavā etadavoca:

"Bhūtapubbaṁ, bhikkhave, sakko devānamindo sudhammāyaṁ sabhāyaṁ deve tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi: 


2‘Mā vo kodho ajjhabhavi,
mā ca kujjhittha kujjhataṁ;
Akkodho avihiṁsā ca,
ariyesu ca paṭipadā;
Atha pāpajanaṁ kodho,
pabbatovābhimaddatī’"ti.


Tatiyo vaggo.

3Chetvā dubbaṇṇiya māyā,
accayena akodhano;
Desitaṁ buddhaseṭṭhena,
idañhi sakkapañcakanti.

Sakkasaṁyuttaṁ samattaṁ.

Sagāthāvaggo paṭhamo.

4Devatā devaputto ca,
rājā māro ca bhikkhunī;
Brahmā brāhmaṇa vaṅgīso,
vanayakkhena vāsavoti.

Sagāthāvaggasaṁyuttapāḷi niṭṭhitā.