Light/Dark

Majjhima Nikāya

MN84: Madhurasutta - At Madhurā

1So I have heard. At one time Venerable Mahākaccāna was staying near Madhurā, in Gunda’s Grove.

King Avantiputta of Madhurā heard: “It seems the ascetic Kaccāna is staying near Madhurā, in Gunda’s Grove. He has this good reputation: ‘He is astute, competent, clever, learned, a brilliant speaker, eloquent, mature, a perfected one.’ It’s good to see such perfected ones.”

And then King Avantiputta had the finest carriages harnessed. He mounted a fine carriage and, along with other fine carriages, set out in full royal pomp from Madhurā to see Mahākaccāna. He went by carriage as far as the terrain allowed, then descended and approached Mahākaccāna on foot. They exchanged greetings, and when the greetings and polite conversation were over, the king sat down to one side and said to Mahākaccāna:

“Master Kaccāna, the brahmins say: ‘Only brahmins are the highest caste; other castes are inferior. Only brahmins are the light caste; other castes are dark. Only brahmins are purified, not others. Only brahmins are Brahmā’s rightful sons, born of his mouth, born of Brahmā, created by Brahmā, heirs of Brahmā.’ What does Master Kaccāna have to say about this?”


“Great king, that’s just propaganda. And here’s a way to understand that it’s just propaganda.

2What do you think, great king? Suppose an aristocrat prospers in money, grain, silver, or gold. Wouldn’t there be aristocrats, brahmins, merchants, and workers who would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely?”

“There would, Master Kaccāna.”


3“What do you think, great king? Suppose a brahmin … a merchant … a worker prospers in money, grain, silver, or gold. Wouldn’t there be workers, aristocrats, brahmins, and merchants who would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely?”

“There would, Master Kaccāna.”


4“What do you think, great king? If this is so, are the four castes equal or not? Or how do you see this?”

“Certainly, Master Kaccāna, in this case these four castes are equal. I can’t see any difference between them.”

“And here’s another way to understand that the claims of the brahmins are just propaganda.


5What do you think, great king? Take an aristocrat who kills living creatures, steals, and commits sexual misconduct; uses speech that’s false, divisive, harsh, or nonsensical; and is covetous, malicious, and has wrong view. When their body breaks up, after death, would they be reborn in a place of loss, a bad place, the underworld, hell, or not? Or how do you see this?”

“Such an aristocrat would be reborn in a bad place. That’s what I think, but I’ve also heard it from the perfected ones.”

“Good, good, great king! It’s good that you think so, and it’s good that you’ve heard it from the perfected ones. What do you think, great king? Take a brahmin … a merchant … a worker who kills living creatures, steals, and commits sexual misconduct; uses speech that’s false, divisive, harsh, or nonsensical; and is covetous, malicious, and has wrong view. When their body breaks up, after death, would they be reborn in a place of loss, a bad place, the underworld, hell, or not? Or how do you see this?”

“Such a brahmin, merchant, or worker would be reborn in a bad place. That’s what I think, but I’ve also heard it from the perfected ones.”

“Good, good, great king! It’s good that you think so, and it’s good that you’ve heard it from the perfected ones. What do you think, great king? If this is so, are the four castes equal or not? Or how do you see this?”

“Certainly, Master Kaccāna, in this case these four castes are equal. I can’t see any difference between them.”

“And here’s another way to understand that the claims of the brahmins are just propaganda.

What do you think, great king? Take an aristocrat who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. When their body breaks up, after death, would they be reborn in a good place, a heavenly realm, or not? Or how do you see this?”

“Such an aristocrat would be reborn in a good place. That’s what I think, but I’ve also heard it from the perfected ones.”

“Good, good, great king! It’s good that you think so, and it’s good that you’ve heard it from the perfected ones. What do you think, great king? Take a brahmin, merchant, or worker who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. When their body breaks up, after death, would they be reborn in a good place, a heavenly realm, or not? Or how do you see this?”

“Such a brahmin, merchant, or worker would be reborn in a good place. That’s what I think, but I’ve also heard it from the perfected ones.”

“Good, good, great king! It’s good that you think so, and it’s good that you’ve heard it from the perfected ones. What do you think, great king? If this is so, are the four castes equal or not? Or how do you see this?”

“Certainly, Master Kaccāna, in this case these four castes are equal. I can’t see any difference between them.”

“And here’s another way to understand that the claims of the brahmins are just propaganda.

What do you think, great king? Take an aristocrat who breaks into houses, plunders wealth, steals from isolated buildings, commits highway robbery, and commits adultery. Suppose your men arrest him and present him to you, saying: ‘Your Majesty, this man is a bandit, a criminal. Punish him as you will.’ What would you do to him?”

“I would have him executed, fined, or banished, or dealt with as befits the crime. Why is that? Because he’s lost his former status as an aristocrat, and is just reckoned as a bandit.”

“What do you think, great king? Take a brahmin, merchant, or worker who breaks into houses, plunders wealth, steals from isolated buildings, commits highway robbery, and commits adultery. Suppose your men arrest him and present him to you, saying: ‘Your Majesty, this man is a bandit, a criminal. Punish him as you will.’ What would you do to him?”

“I would have him executed, fined, or banished, or dealt with as befits the crime. Why is that? Because he’s lost his former status as a brahmin, merchant, or worker, and is just reckoned as a bandit.”

“What do you think, great king? If this is so, are the four castes equal or not? Or how do you see this?”

“Certainly, Master Kaccāna, in this case these four castes are equal. I can’t see any difference between them.”

“And here’s another way to understand that the claims of the brahmins are just propaganda.

What do you think, great king? Take an aristocrat who shaves off their hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness. They refrain from killing living creatures, stealing, and lying. They abstain from eating at night, eat in one part of the day, and are celibate, ethical, and of good character. How would you treat them?”

“I would bow to them, rise in their presence, or offer them a seat. I’d invite them to accept robes, alms-food, lodgings, and medicines and supplies for the sick. And I’d arrange for their lawful guarding and protection. Why is that? Because they’ve lost their former status as an aristocrat, and are just reckoned as an ascetic.”

“What do you think, great king? Take a brahmin, merchant, or worker who shaves off their hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness. They refrain from killing living creatures, stealing, and lying. They abstain from eating at night, eat in one part of the day, and are celibate, ethical, and of good character. How would you treat them?”

“I would bow to them, rise in their presence, or offer them a seat. I’d invite them to accept robes, alms-food, lodgings, and medicines and supplies for the sick. And I’d arrange for their lawful guarding and protection. Why is that? Because they’ve lost their former status as a brahmin, merchant, or worker, and are just reckoned as an ascetic.”


18“What do you think, great king? If this is so, are the four castes equal or not? Or how do you see this?”

“Certainly, Master Kaccāna, in this case these four castes are equal. I can’t see any difference between them.”

“This is another way to understand that this is just propaganda: ‘Only brahmins are the highest caste; other castes are inferior. Only brahmins are the light caste; other castes are dark. Only brahmins are purified, not others. Only brahmins are Brahmā’s rightful sons, born of his mouth, born of Brahmā, created by Brahmā, heirs of Brahmā.’”


19When he had spoken, King Avantiputta of Madhurā said to Mahākaccāna: “Excellent, Master Kaccāna! Excellent! As if he were righting the overturned, or revealing the hidden, or pointing out the path to the lost, or lighting a lamp in the dark so people with good eyes can see what’s there, Master Kaccāna has made the teaching clear in many ways. I go for refuge to Master Kaccāna, to the teaching, and to the mendicant Saṅgha. From this day forth, may Master Kaccāna remember me as a lay follower who has gone for refuge for life.”

“Great king, don’t go for refuge to me. You should go for refuge to that same Blessed One to whom I have gone for refuge.”

“But where is that Blessed One at present, the perfected one, the fully awakened Buddha?”

“Great king, the Buddha has already become fully extinguished.”

“Master Kaccāna, if I heard that the Buddha was within ten leagues, or twenty, or even up to a hundred leagues away, I’d go a hundred leagues to see him. But since the Buddha has become fully extinguished, I go for refuge to that fully extinguished Buddha, to the teaching, and to the Saṅgha. From this day forth, may Master Kaccāna remember me as a lay follower who has gone for refuge for life.”

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ āyasmā mahākaccāno madhurāyaṁ viharati gundāvane.

Assosi kho rājā mādhuro avantiputto: "Samaṇo khalu, bho, kaccāno madhurāyaṁ viharati gundāvane. Taṁ kho pana bhavantaṁ kaccānaṁ evaṁ kalyāṇo kittisaddo abbhuggato: ‘paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca’. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.

Atha kho rājā mādhuro avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṁ mahākaccānaṁ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā mādhuro avantiputto āyasmantaṁ mahākaccānaṁ etadavoca:

"brāhmaṇā, bho kaccāna, evamāhaṁsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Idha bhavaṁ kaccāno kimakkhāyī"ti? "Ghosoyeva kho eso, mahārāja, lokasmiṁ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.


Tadamināpetaṁ, mahārāja, pariyāyena veditabbaṁ yathā ghosoyeveso lokasmiṁ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’ti.

2Taṁ kiṁ maññasi, mahārāja, khattiyassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … brāhmaṇopissāssa … vessopissāssa … suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti?

"Khattiyassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … brāhmaṇopissāssa … vessopissāssa … suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti.


3"Taṁ kiṁ maññasi, mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … vessopissāssa … suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti?

"Brāhmaṇassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … vessopissāssa … suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti.


4"Taṁ kiṁ maññasi, mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … suddopissāssa … khattiyopissāssa … brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti?

"Vessassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … suddopissāssa … khattiyopissāssa … brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti.


5"Taṁ kiṁ maññasi, mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī … khattiyopissāssa … brāhmaṇopissāssa … vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti?

"Suddassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti … khattiyopissāssa … brāhmaṇopissāssa … vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī"ti.

6"Taṁ kiṁ maññasi, mahārāja, yadi evaṁ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṁ vā te ettha hotī"ti?

"Addhā kho, bho kaccāna, evaṁ sante, ime cattāro vaṇṇā samasamā honti. Nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmī"ti.

"Imināpi kho etaṁ, mahārāja, pariyāyena veditabbaṁ yathā ghosoyeveso lokasmiṁ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’ti.

7Taṁ kiṁ maññasi, mahārāja, idhassa khattiyo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya no vā? Kathaṁ vā te ettha hotī"ti?

"Khattiyopi hi, bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutan"ti.

8"Sādhu sādhu, mahārāja. Sādhu kho te etaṁ, mahārāja, evaṁ hoti, sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁ maññasi, mahārāja, idhassa brāhmaṇo … pe … idhassa vesso … pe … idhassa suddo pāṇātipātī adinnādāyī … pe … micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya no vā? Kathaṁ vā te ettha hotī"ti?

"Suddopi hi, bho kaccāna, pāṇātipātī adinnādāyī … pe … micchādiṭṭhi kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutan"ti.

9"Sādhu sādhu, mahārāja. Sādhu kho te etaṁ, mahārāja, evaṁ hoti, sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁ maññasi, mahārāja, yadi evaṁ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṁ vā te ettha hotī"ti?

"Addhā kho, bho kaccāna, evaṁ sante, ime cattāro vaṇṇā samasamā honti. Nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmī"ti.

"Imināpi kho etaṁ, mahārāja, pariyāyena veditabbaṁ yathā ghosoyeveso lokasmiṁ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’"ti.

10"Taṁ kiṁ maññasi, mahārāja, idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya no vā? Kathaṁ vā te ettha hotī"ti?

"Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya. Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutan"ti.

11"Sādhu sādhu, mahārāja. Sādhu kho te etaṁ, mahārāja, evaṁ hoti, sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁ maññasi, mahārāja, idhassa brāhmaṇo, idhassa vesso, idhassa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato … pe … sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya no vā? Kathaṁ vā te ettha hotī"ti?

"Suddopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato … pe … sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya. Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutan"ti.

12"Sādhu sādhu, mahārāja. Sādhu kho te etaṁ, mahārāja, evaṁ hoti, sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁ maññasi, mahārāja, yadi evaṁ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṁ vā te ettha hotī"ti?

"Addhā kho, bho kaccāna, evaṁ sante, ime cattāro vaṇṇā samasamā honti. Nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmī"ti.

"Imināpi kho etaṁ, mahārāja, pariyāyena veditabbaṁ yathā ghosoyeveso lokasmiṁ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’"ti.

13"Taṁ kiṁ maññasi, mahārāja, idha khattiyo sandhiṁ vā chindeyya, nillopaṁ vā hareyya, ekāgārikaṁ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṁ vā gaccheyya, tañce te purisā gahetvā dasseyyuṁ: ‘Ayaṁ te, deva, coro āgucārī. Imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī’ti. Kinti naṁ kareyyāsī"ti?

"Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṁ vā kareyyāma. Taṁ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘khattiyo’ti samaññā sāssa antarahitā; corotveva saṅkhyaṁ gacchatī"ti.

14"Taṁ kiṁ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo sandhiṁ vā chindeyya, nillopaṁ vā hareyya, ekāgārikaṁ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṁ vā gaccheyya, tañce te purisā gahetvā dasseyyuṁ: ‘Ayaṁ te, deva, coro āgucārī. Imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī’ti. Kinti naṁ kareyyāsī"ti?

"Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṁ vā kareyyāma. Taṁ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ti samaññā sāssa antarahitā; corotveva saṅkhyaṁ gacchatī"ti.

15"Taṁ kiṁ maññasi, mahārāja, yadi evaṁ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṁ vā te ettha hotī"ti?

"Addhā kho, bho kaccāna, evaṁ sante, ime cattāro vaṇṇā samasamā honti. Nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmī"ti.

"Imināpi kho etaṁ, mahārāja, pariyāyena veditabbaṁ yathā ghosoyeveso lokasmiṁ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’"ti.

16"Taṁ kiṁ maññasi, mahārāja, idha khattiyo kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa virato pāṇātipātā, virato adinnādānā, virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo. Kinti naṁ kareyyāsī"ti?

"Abhivādeyyāma , bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma. Taṁ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘khattiyo’ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṁ gacchatī"ti.

17"Taṁ kiṁ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa virato pāṇātipātā, virato adinnādānā virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo. Kinti naṁ kareyyāsī"ti?

"Abhivādeyyāma vā, bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma. Taṁ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṁ gacchatī"ti.


18"Taṁ kiṁ maññasi, mahārāja, yadi evaṁ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṁ vā te ettha hotī"ti?

"Addhā kho, bho kaccāna, evaṁ sante, ime cattāro vaṇṇā samasamā honti. Nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmī"ti.

"Imināpi kho etaṁ, mahārāja, pariyāyena veditabbaṁ yathā ghosoyeveso lokasmiṁ: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’"ti.


19Evaṁ vutte, rājā mādhuro avantiputto āyasmantaṁ mahākaccānaṁ etadavoca: "Abhikkantaṁ, bho kaccāna, abhikkantaṁ, bho kaccāna. Seyyathāpi, bho kaccāna, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ kaccānaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṁghañca. Upāsakaṁ maṁ bhavaṁ kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

"Mā kho maṁ tvaṁ, mahārāja, saraṇaṁ agamāsi. Tameva tvaṁ bhagavantaṁ saraṇaṁ gaccha yamahaṁ saraṇaṁ gato"ti.

"Kahaṁ pana, bho kaccāna, etarahi so bhagavā viharati arahaṁ sammāsambuddho"ti?

"Parinibbuto kho, mahārāja, etarahi so bhagavā arahaṁ sammāsambuddho"ti.

"Sacepi mayaṁ, bho kaccāna, suṇeyyāma taṁ bhagavantaṁ dasasu yojanesu, dasapi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Sacepi mayaṁ, bho kaccāna, suṇeyyāma taṁ bhagavantaṁ vīsatiyā yojanesu, tiṁsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Yojanasate cepi mayaṁ bho kaccāna, suṇeyyāma taṁ bhagavantaṁ, yojanasatampi mayaṁ gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Yato ca, bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṁ bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṁghañca. Upāsakaṁ maṁ bhavaṁ kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan"ti.

Madhurasuttaṁ niṭṭhitaṁ catutthaṁ.