Light/Dark

Majjhima Nikāya

MN83: Maghadevasutta - About King Makhādeva

1So I have heard. At one time the Buddha was staying near Mithilā in the Makhādeva Mango Grove.

Then the Buddha smiled at a certain spot.

Then Venerable Ānanda thought: “What is the cause, what is the reason why the Buddha smiled? Realized Ones do not smile for no reason.”

So Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said: “What is the cause, what is the reason why the Buddha smiled? Realized Ones do not smile for no reason.”


2“Once upon a time, Ānanda, right here in Mithilā there was a just and principled king named Makhādeva, a great king who stood by his duty. He justly treated brahmins and householders, and people of town and country. And he observed the sabbath on the fourteenth, fifteenth, and eighth of the fortnight.


Then, after many years, many hundred years, many thousand years had passed, King Makhādeva addressed his barber, ‘My dear barber, when you see grey hairs growing on my head, please tell me.’

‘Yes, Your Majesty,’ replied the barber.


When many thousands of years had passed, the barber saw grey hairs growing on the king’s head. He said to the king, ‘The messengers of the gods have shown themselves to you. Grey hairs can be seen growing on your head.’

‘Well then, my dear barber, carefully pull them out with tweezers and place them in my cupped hands.’

‘Yes, Your Majesty,’ replied the barber, and he did as the king said.


3The king gave the barber a prize village, then summoned the crown prince and said, ‘Dear prince, the messengers of the gods have shown themselves to me. Grey hairs can be seen growing on my head. I have enjoyed human pleasures. Now it is time to seek heavenly pleasures. Come, dear prince, rule the realm. I shall shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

For dear prince, you too will one day see grey hairs growing on your head. When this happens, after giving a prize village to the barber and carefully instructing the crown prince in kingship, you should shave off your hair and beard, dress in ocher robes, and go forth from the lay life to homelessness. Keep up this good practice that I have founded. Do not be my final man. Whatever generation is current when such good practice is broken, he is their final man. Therefore I say to you: “Keep up this good practice that I have founded. Do not be my final man.”’


4And so, after giving a prize village to the barber and carefully instructing the crown prince in kingship, King Makhādeva shaved off his hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness here in this mango grove.

He meditated spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, he spread a heart full of love to the whole world — abundant, expansive, limitless, free of enmity and ill will.

He meditated spreading a heart full of compassion … rejoicing … equanimity to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, he spread a heart full of equanimity to the whole world — abundant, expansive, limitless, free of enmity and ill will.


5For 84, 000 years King Makhādeva played games as a child, for 84, 000 years he acted as viceroy, for 84, 000 years he ruled the realm, and for 84, 000 years he led the spiritual life after going forth here in this mango grove. Having developed these four Brahmā meditations, when his body broke up, after death, he was reborn in a good place, a Brahmā realm.


6-9Then, after many years, many hundred years, many thousand years had passed, King Makhādeva’s son addressed his barber, ‘My dear barber, when you see grey hairs growing on my head, please tell me.’ And all unfolded as in the case of his father. And having developed the four Brahmā meditations, when his body broke up, after death, Makhādeva’s son was reborn in a good place, a Brahmā realm.


And a lineage of 84, 000 kings, sons of sons of King Makhādeva, shaved off their hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness here in this mango grove. They meditated spreading a heart full of love … compassion … rejoicing … equanimity to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of equanimity to the whole world — abundant, expansive, limitless, free of enmity and ill will. For 84, 000 years they played games as a child, for 84, 000 years they acted as viceroy, for 84, 000 years they ruled the realm, and for 84, 000 years they led the spiritual life after going forth here in this mango grove. And having developed the four Brahmā meditations, when their bodies broke up, after death, they were reborn in a good place, a Brahmā realm.


Nimi was the last of those kings, a just and principled king, a great king who stood by his duty. He justly treated brahmins and householders, and people of town and country. And he observed the sabbath on the fourteenth, fifteenth, and eighth of the fortnight.


10Once upon a time, Ānanda, while the gods of the Thirty-Three were sitting together in the Hall of Justice, this discussion came up among them: ‘The people of Videha are so fortunate, so very fortunate to have Nimi as their king. He is a just and principled king, a great king who stands by his duty. He justly treats brahmins and householders, and people of town and country. And he observes the sabbath on the fourteenth, fifteenth, and eighth of the fortnight.’


Then Sakka, lord of gods, addressed the gods of the Thirty-Three, ‘Good sirs, would you like to see King Nimi?’

‘We would.’


Now at that time it was the fifteenth day sabbath, and King Nimi had bathed his head and was sitting upstairs in the stilt longhouse to observe the sabbath. Then, as easily as a strong person would extend or contract their arm, Sakka vanished from the Thirty-Three gods and reappeared in front of King Nimi. He said to the king, ‘You’re fortunate, great king, so very fortunate. The gods of the Thirty-Three were sitting together in the Hall of Justice, where they spoke very highly of you. They would like to see you. I shall send a chariot harnessed with a thousand thoroughbreds for you, great king. Mount the heavenly chariot, great king! Do not waver.’ King Nimi consented in silence.


11Then, knowing that the king had consented, as easily as a strong person would extend or contract their arm, Sakka vanished from King Nimi and reappeared among the Thirty-Three gods.

Then Sakka, lord of gods, addressed his charioteer Mātali, ‘Come, dear Mātali, harness the chariot with a thousand thoroughbreds. Then go to King Nimi and say: “Great king, this chariot has been sent for you by Sakka, lord of gods. Mount the heavenly chariot, great king! Do not waver.”’


‘Yes, lord,’ replied Mātali. He did as Sakka asked, and said to the king, ‘Great king, this chariot has been sent for you by Sakka, lord of gods. Mount the heavenly chariot, great king! Do not waver. But which way should we go — the way of those who experience the result of bad deeds, or the way of those who experience the result of good deeds?’

‘Take me both ways, Mātali.’


Mātali brought King Nimi to the Hall of Justice. Sakka saw King Nimi coming off in the distance, and said to him: ‘Come, great king! Welcome, great king! The gods of the Thirty-Three who wanted to see you were sitting together in the Hall of Justice, where they spoke very highly of you. The gods of the Thirty-Three would like to see you. Enjoy divine glory among the gods!’

‘Enough, good sir. Send me back to Mithila right away. That way I shall justly treat brahmins and householders, and people of town and country. And I shall observe the sabbath on the fourteenth, fifteenth, and eighth of the fortnight.’


12-13Then Sakka, lord of gods, addressed his charioteer Mātali, ‘Come, dear Mātali, harness the chariot with a thousand thoroughbreds and send King Nimi back to Mithila right away.’

‘Yes, lord,’ replied Mātali, and did as Sakka asked. And there King Nimi justly treated his people, and observed the sabbath.

Then, after many years, many hundred years, many thousand years had passed, King Nimi addressed his barber, ‘My dear barber, when you see grey hairs growing on my head, please tell me.’ And all unfolded as before.

And having developed the four Brahmā meditations, when his body broke up, after death, King Nimi was reborn in a good place, a Brahmā realm.


But King Nimi had a son named Kaḷārajanaka. He didn’t go forth from the lay life to homelessness. He broke that good practice. He was their final man.


14Ānanda, you might think, ‘Surely King Makhādeva, by whom that good practice was founded, must have been someone else at that time?’ But you should not see it like this. I myself was King Makhādeva at that time. I was the one who founded that good practice, which was kept up by those who came after.

But that good practice doesn’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. It only leads as far as rebirth in the Brahmā realm. But now I have founded a good practice that does lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.

And what is that good practice? It is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. This is the good practice I have now founded that leads to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.

Ānanda, I say to you: ‘You all should keep up this good practice that I have founded. Do not be my final men.’ Whatever generation is current when such good practice is broken, he is their final man. Ānanda, I say to you: ‘You all should keep up this good practice that I have founded. Do not be my final men.’”

15That is what the Buddha said. Satisfied, Venerable Ānanda was happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā mithilāyaṁ viharati maghadevaambavane.

Atha kho bhagavā aññatarasmiṁ padese sitaṁ pātvākāsi.

Atha kho āyasmato ānandassa etadahosi: "ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṁ pātukarontī"ti.

Atha kho āyasmā ānando ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: "ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṁ pātukarontī"ti.


2"Bhūtapubbaṁ, ānanda, imissāyeva mithilāyaṁ rājā ahosi maghadevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassa.


Atha kho, ānanda, rājā maghadevo bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena kappakaṁ āmantesi: ‘yadā me, samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni, atha me āroceyyāsī’ti.

‘Evaṁ, devā’ti kho, ānanda, kappako rañño maghadevassa paccassosi.


Addasā kho, ānanda, kappako bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena rañño maghadevassa sirasmiṁ palitāni jātāni. Disvāna rājānaṁ maghadevaṁ etadavoca: ‘pātubhūtā kho devassa devadūtā, dissanti sirasmiṁ palitāni jātānī’ti.

‘Tena hi, samma kappaka, tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī’ti.

‘Evaṁ, devā’ti kho, ānanda, kappako rañño maghadevassa paṭissutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā rañño maghadevassa añjalismiṁ patiṭṭhāpesi.


3Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: ‘pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṁ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṁ. Ehi tvaṁ, tāta kumāra, imaṁ rajjaṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.

Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi. Yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosi. Yasmiṁ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṁ antimapuriso hoti. Taṁ tāhaṁ, tāta kumāra, evaṁ vadāmi — yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosī’ti.


4Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.

Karuṇāsahagatena cetasā … muditāsahagatena cetasā … upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.


5Rājā kho panānanda, maghadevo caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā brahmalokūpago ahosi.


6Atha kho rañño, ānanda, maghadevassa putto bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena kappakaṁ āmantesi: ‘yadā me, samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni, atha kho āroceyyāsī’ti. ‘Evaṁ, devā’ti kho, ānanda, kappako rañño maghadevassa puttassa paccassosi. Addasā kho, ānanda, kappako bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena rañño maghadevassa puttassa sirasmiṁ palitāni jātāni. Disvāna rañño maghadevassa puttaṁ etadavoca: ‘pātubhūtā kho devassa devadūtā; dissanti sirasmiṁ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī’ti. ‘Evaṁ, devā’ti kho, ānanda, kappako rañño maghadevassa puttassa paṭissutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā rañño maghadevassa puttassa añjalismiṁ patiṭṭhāpesi.

7Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: ‘pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṁ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṁ. Ehi tvaṁ, tāta kumāra, imaṁ rajjaṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi. Yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosi. Yasmiṁ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṁ antimapuriso hoti. Taṁ tāhaṁ, tāta kumāra, evaṁ vadāmi — yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosī’ti.

8Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā … muditāsahagatena cetasā … upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Rañño kho panānanda, maghadevassa putto caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā brahmalokūpago ahosi.

9Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁsu. Te mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṁsu. Karuṇāsahagatena cetasā … muditāsahagatena cetasā … upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṁsu.


Caturāsītivassasahassāni kumārakīḷitaṁ kīḷiṁsu, caturāsītivassasahassāni oparajjaṁ kāresuṁ, caturāsītivassasahassāni rajjaṁ kāresuṁ, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajitā brahmacariyamacariṁsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā brahmalokūpagā ahesuṁ.


Nimi tesaṁ rājā pacchimako ahosi dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassa.


10Bhūtapubbaṁ, ānanda, devānaṁ tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi: ‘lābhā vata, bho, videhānaṁ, suladdhaṁ vata, bho, videhānaṁ, yesaṁ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassā’ti.


Atha kho, ānanda, sakko devānamindo deve tāvatiṁse āmantesi: ‘iccheyyātha no tumhe, mārisā, nimiṁ rājānaṁ daṭṭhun’ti?

‘Icchāma mayaṁ, mārisa, nimiṁ rājānaṁ daṭṭhun’ti.


Tena kho pana, ānanda, samayena nimi rājā tadahuposathe pannarase sīsaṁnhāto uposathiko uparipāsādavaragato nisinno hoti. Atha kho, ānanda, sakko devānamindo — seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva — devesu tāvatiṁsesu antarahito nimissa rañño pamukhe pāturahosi. Atha kho, ānanda, sakko devānamindo nimiṁ rājānaṁ etadavoca: ‘lābhā te, mahārāja, suladdhaṁ te, mahārāja. Devā, mahārāja, tāvatiṁsā sudhammāyaṁ sabhāyaṁ kittayamānarūpā sannisinnā: "lābhā vata, bho, videhānaṁ, suladdhaṁ vata, bho, videhānaṁ, yesaṁ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassā"ti. Devā te, mahārāja, tāvatiṁsā dassanakāmā. Tassa te ahaṁ, mahārāja, sahassayuttaṁ ājaññarathaṁ pahiṇissāmi; abhiruheyyāsi, mahārāja, dibbaṁ yānaṁ avikampamāno’ti. Adhivāsesi kho, ānanda, nimi rājā tuṇhībhāvena.


11Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṁ viditvā –  seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva — nimissa rañño pamukhe antarahito devesu tāvatiṁsesu pāturahosi.

Atha kho, ānanda, sakko devānamindo mātaliṁ saṅgāhakaṁ āmantesi: ‘ehi tvaṁ, samma mātali, sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ upasaṅkamitvā evaṁ vadehi — ayaṁ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṁ yānaṁ avikampamāno’ti.


‘Evaṁ, bhaddantavā’ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ upasaṅkamitvā etadavoca: ‘Ayaṁ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṁ yānaṁ avikampamāno. Api ca, mahārāja, katamena taṁ nemi, yena vā pāpakammā pāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedenti, yena vā kalyāṇakammā kalyāṇakammānaṁ vipākaṁ paṭisaṁvedentī’ti?

‘Ubhayeneva maṁ, mātali, nehī’ti.


Sampavesesi kho, ānanda, mātali, saṅgāhako nimiṁ rājānaṁ sudhammaṁ sabhaṁ. Addasā kho, ānanda, sakko devānamindo nimiṁ rājānaṁ dūratova āgacchantaṁ. Disvāna nimiṁ rājānaṁ etadavoca: ‘ehi kho, mahārāja. Svāgataṁ, mahārāja. Devā te dassanakāmā, mahārāja, tāvatiṁsā sudhammāyaṁ sabhāyaṁ kittayamānarūpā sannisinnā: "lābhā vata, bho, videhānaṁ, suladdhaṁ vata, bho, videhānaṁ, yesaṁ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassā"ti. Devā te, mahārāja, tāvatiṁsā dassanakāmā. Abhirama, mahārāja, devesu devānubhāvenā’ti.

‘Alaṁ, mārisa, tattheva maṁ mithilaṁ paṭinetu. Tathāhaṁ dhammaṁ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassā’ti.


12Atha kho, ānanda, sakko devānamindo mātaliṁ saṅgāhakaṁ āmantesi: ‘ehi tvaṁ, samma mātali, sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ tattheva mithilaṁ paṭinehī’ti.

‘Evaṁ, bhaddantavā’ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ tattheva mithilaṁ paṭinesi. Tatra sudaṁ, ānanda, nimi rājā dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassāti. Atha kho, ānanda, nimi rājā bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena kappakaṁ āmantesi: ‘yadā me, samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni, atha me āroceyyāsī’ti. ‘Evaṁ, devā’ti kho, ānanda, kappako nimissa rañño paccassosi. Addasā kho, ānanda, kappako bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena nimissa rañño sirasmiṁ palitāni jātāni. Disvāna nimiṁ rājānaṁ etadavoca: ‘pātubhūtā kho devassa devadūtā; dissanti sirasmiṁ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī’ti. ‘Evaṁ, devā’ti kho, ānanda, kappako nimissa rañño paṭissutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā nimissa rañño añjalismiṁ patiṭṭhāpesi. Atha kho, ānanda, nimi rājā kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: ‘pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṁ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṁ. Ehi tvaṁ, tāta kumāra, imaṁ rajjaṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi. Yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosi. Yasmiṁ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṁ antimapuriso hoti. Taṁ tāhaṁ, tāta kumāra, evaṁ vadāmi: "yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosī"’ti.

13Atha kho, ānanda, nimi rājā kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā … muditāsahagatena cetasā … upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Nimi kho panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā brahmalokūpago ahosi.


Nimissa kho panānanda, rañño kaḷārajanako nāma putto ahosi. Na so agārasmā anagāriyaṁ pabbaji. So taṁ kalyāṇaṁ vattaṁ samucchindi. So tesaṁ antimapuriso ahosi.


14Siyā kho pana te, ānanda, evamassa: ‘añño nūna tena samayena rājā maghadevo ahosi, yena taṁ kalyāṇaṁ vattaṁ nihitan’ti. Na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā maghadevo ahosiṁ. Ahaṁ taṁ kalyāṇaṁ vattaṁ nihiniṁ, mayā taṁ kalyāṇaṁ vattaṁ nihitaṁ; pacchimā janatā anuppavattesi.

Taṁ kho panānanda, kalyāṇaṁ vattaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva brahmalokūpapattiyā. Idaṁ kho panānanda, etarahi mayā kalyāṇaṁ vattaṁ nihitaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Katamañcānanda, etarahi mayā kalyāṇaṁ vattaṁ nihitaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ — sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Idaṁ kho, ānanda, etarahi mayā kalyāṇaṁ vattaṁ nihitaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Taṁ vo ahaṁ, ānanda, evaṁ vadāmi: ‘yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvattha’. Yasmiṁ kho, ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṁ antimapuriso hoti. Taṁ vo ahaṁ, ānanda, evaṁ vadāmi: ‘yena me idaṁ kalyāṇaṁ vattaṁ nihitaṁ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvatthā’"ti.

15Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Maghadevasuttaṁ niṭṭhitaṁ tatiyaṁ.