Light/Dark

Majjhima Nikāya

MN151: Piṇḍapātapārisuddhisutta - The Purification of Alms

1So I have heard. At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.


Then in the late afternoon, Sāriputta came out of retreat and went to the Buddha. He bowed and sat down to one side. The Buddha said to him:

2“Sāriputta, your faculties are so very clear, and your complexion is pure and bright. What kind of meditation are you usually practicing these days?”

“Sir, these days I usually practice the meditation on emptiness.”

“Good, good, Sāriputta! It seems you usually practice the meditation of a great man. For emptiness is the meditation of a great man.


Now, a mendicant might wish: ‘May I usually practice the meditation on emptiness.’ So they should reflect: ‘Along the path that I went for alms, or in the place I wandered for alms, or along the path that I returned from alms, was there any desire or greed or hate or delusion or repulsion in my heart for sights known by the eye?’ Suppose that, upon checking, a mendicant knows that there was such desire or greed or hate or delusion or repulsion in their heart, they should make an effort to give up those unskillful qualities. But suppose that, upon checking, a mendicant knows that there was no such desire or greed or hate or delusion or repulsion in their heart, they should meditate with rapture and joy, training day and night in skillful qualities.

3Furthermore, a mendicant should reflect: ‘Along the path that I went for alms, or in the place I wandered for alms, or along the path that I returned from alms, was there any desire or greed or hate or delusion or repulsion in my heart for sounds known by the ear … smells known by the nose … tastes known by the tongue … touches known by the body … thoughts known by the mind?’ Suppose that, upon checking, a mendicant knows that there was such desire or greed or hate or delusion or repulsion in their heart, they should make an effort to give up those unskillful qualities. But suppose that, upon checking, a mendicant knows that there was no such desire or greed or hate or delusion or repulsion in their heart, they should meditate with rapture and joy, training day and night in skillful qualities.


4Furthermore, a mendicant should reflect: ‘Have I given up the five kinds of sensual stimulation?’ Suppose that, upon checking, a mendicant knows that they have not given them up, they should make an effort to do so. But suppose that, upon checking, a mendicant knows that they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.


5Furthermore, a mendicant should reflect: ‘Have I given up the five hindrances?’ Suppose that, upon checking, a mendicant knows that they have not given them up, they should make an effort to do so. But suppose that, upon checking, a mendicant knows that they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.

6Furthermore, a mendicant should reflect: ‘Have I completely understood the five grasping aggregates?’ Suppose that, upon checking, a mendicant knows that they have not completely understood them, they should make an effort to do so. But suppose that, upon checking, a mendicant knows that they have completely understood them, they should meditate with rapture and joy, training day and night in skillful qualities.

7Furthermore, a mendicant should reflect: ‘Have I developed the four kinds of mindfulness meditation?’ Suppose that, upon checking, a mendicant knows that they haven’t developed them, they should make an effort to do so. But suppose that, upon checking, a mendicant knows that they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.


8-13Furthermore, a mendicant should reflect: ‘Have I developed the four right efforts … the four bases of psychic power … the five faculties … the five powers … the seven awakening factors … the noble eightfold path?’ Suppose that, upon checking, a mendicant knows that they haven’t developed it, they should make an effort to do so. But suppose that, upon checking, a mendicant knows that they have developed it, they should meditate with rapture and joy, training day and night in skillful qualities.


14Furthermore, a mendicant should reflect: ‘Have I developed serenity and discernment?’ Suppose that, upon checking, a mendicant knows that they haven’t developed them, they should make an effort to do so. But suppose that, upon checking, a mendicant knows that they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.

15Furthermore, a mendicant should reflect: ‘Have I realized knowledge and freedom?’ Suppose that, upon checking, a mendicant knows that they haven’t realized them, they should make an effort to do so. But suppose that, upon checking, a mendicant knows that they have realized them, they should meditate with rapture and joy, training day and night in skillful qualities.

16Whether in the past, future, or present, all those who purify their alms-food do so by continually checking in this way. So, Sāriputta, you should all train like this: ‘We shall purify our alms-food by continually checking.’”


17That is what the Buddha said. Satisfied, Venerable Sāriputta was happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.


Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca: 

2"Vippasannāni kho te, sāriputta, indriyāni, parisuddho chavivaṇṇo pariyodāto. Katamena kho tvaṁ, sāriputta, vihārena etarahi bahulaṁ viharasī"ti?

"Suññatāvihārena kho ahaṁ, bhante, etarahi bahulaṁ viharāmī"ti.

"Sādhu sādhu, sāriputta. Mahāpurisavihārena kira tvaṁ, sāriputta, etarahi bahulaṁ viharasi. Mahāpurisavihāro eso, sāriputta, yadidaṁ — suññatā.


Tasmātiha, sāriputta, bhikkhu sace ākaṅkheyya: ‘suññatāvihārena bahulaṁ vihareyyan’ti, tena, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

3Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi nu kho me tattha sotaviññeyyesu saddesu … pe … ghānaviññeyyesu gandhesu … jivhāviññeyyesu rasesu … kāyaviññeyyesu phoṭṭhabbesu … manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.


4Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘pahīnā nu kho me pañca kāmaguṇā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘appahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ kāmaguṇānaṁ pahānāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘pahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.


5Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘pahīnā nu kho me pañca nīvaraṇā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘appahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ nīvaraṇānaṁ pahānāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘pahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

6Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘pariññātā nu kho me pañcupādānakkhandhā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘apariññātā kho me pañcupādānakkhandhā’ti, tena, sāriputta, bhikkhunā pañcannaṁ upādānakkhandhānaṁ pariññāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘pariññātā kho me pañcupādānakkhandhā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvitā nu kho me cattāro satipaṭṭhānā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvitā kho me cattāro satipaṭṭhānā’ti, tena, sāriputta, bhikkhunā catunnaṁ satipaṭṭhānānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvitā kho me cattāro satipaṭṭhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.


8Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvitā nu kho me cattāro sammappadhānā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvitā kho me cattāro sammappadhānā’ti, tena, sāriputta, bhikkhunā catunnaṁ sammappadhānānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvitā kho me cattāro sammappadhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

9Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvitā nu kho me cattāro iddhipādā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvitā kho me cattāro iddhipādā’ti, tena, sāriputta, bhikkhunā catunnaṁ iddhipādānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvitā kho me cattāro iddhipādā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

10Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvitāni nu kho me pañcindriyānī’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvitāni kho me pañcindriyānī’ti, tena, sāriputta, bhikkhunā pañcannaṁ indriyānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvitāni kho me pañcindriyānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

11Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvitāni nu kho me pañca balānī’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā pañcannaṁ balānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

12Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvitā nu kho me satta bojjhaṅgā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvitā kho me satta bojjhaṅgā’ti, tena, sāriputta, bhikkhunā sattannaṁ bojjhaṅgānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvitā kho me satta bojjhaṅgā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

13Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvito nu kho me ariyo aṭṭhaṅgiko maggo’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvito kho me ariyo aṭṭhaṅgiko maggo’ti, tena, sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvito kho me ariyo aṭṭhaṅgiko maggo’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.


14Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘bhāvitā nu kho me samatho ca vipassanā cā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘abhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā samathavipassanānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘bhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

15Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: ‘sacchikatā nu kho me vijjā ca vimutti cā’ti? Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘asacchikatā kho me vijjā ca vimutti cā’ti, tena, sāriputta, bhikkhunā vijjāya vimuttiyā sacchikiriyāya vāyamitabbaṁ. Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: ‘sacchikatā kho me vijjā ca vimutti cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

16Ye hi keci, sāriputta, atītamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhesuṁ, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhesuṁ. Yepi hi keci, sāriputta, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessanti. Yepi hi keci, sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhenti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhenti. Tasmātiha, sāriputta, ‘paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessāmā’ti — evañhi vo, sāriputta, sikkhitabban"ti.


17Idamavoca bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaṁ abhinandīti.

Piṇḍapātapārisuddhisuttaṁ niṭṭhitaṁ navamaṁ.