Light/Dark

Majjhima Nikāya

MN150: Nagaravindeyyasutta - With the People of Nagaravinda

1So I have heard. At one time the Buddha was wandering in the land of the Kosalans together with a large Saṅgha of mendicants when he arrived at a village of the Kosalan brahmins named Nagaravinda.

The brahmins and householders of Nagaravinda heard: “It seems the ascetic Gotama — a Sakyan, gone forth from a Sakyan family — while wandering in the land of the Kosalans has arrived at Nagaravinda, together with a large Saṅgha of mendicants. He has this good reputation: ‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’ He has realized with his own insight this world — with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans — and he makes it known to others. He teaches Dhamma that’s good in the beginning, good in the middle, and good in the end, meaningful and well-phrased. And he reveals a spiritual practice that’s entirely full and pure. It’s good to see such perfected ones.”


2Then the brahmins and householders of Nagaravinda went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. The Buddha said to them:

3“Householders, if wanderers who follow another path were to ask you: ‘What kind of ascetic or brahmin doesn’t deserve honor, respect, reverence, and veneration?’ You should answer them: ‘There are ascetics and brahmins who are not free of greed, hate, and delusion for sights known by the eye, who are not peaceful inside, and who conduct themselves badly among the good by way of body, speech, and mind. They don’t deserve honor, respect, reverence, and veneration. Why is that? Because we ourselves are not free of these things, so we do not see that they have any higher good conduct than us. That’s why they don’t deserve honor, respect, reverence, and veneration.

There are ascetics and brahmins who are not free of greed, hate, and delusion for sounds known by the ear … smells known by the nose … tastes known by the tongue … touches known by the body … thoughts known by the mind, who are not peaceful inside, and who conduct themselves badly among the good by way of body, speech, and mind. They don’t deserve honor, respect, reverence, and veneration. Why is that? Because we ourselves are not free of these things, so we do not see that they have any higher good conduct than us. That’s why they don’t deserve honor, respect, reverence, and veneration.’ When questioned by wanderers who follow other paths, that’s how you should answer them.

4If wanderers who follow other paths were to ask you: ‘What kind of ascetic or brahmin deserves honor, respect, reverence, and veneration?’ You should answer them: ‘There are ascetics and brahmins who are free of greed, hate, and delusion for sights known by the eye, who are peaceful inside, and who conduct themselves well by way of body, speech, and mind. They deserve honor, respect, reverence, and veneration. Why is that? Because we ourselves are not free of these things, but we see that they have a higher good conduct than us. That’s why they deserve honor, respect, reverence, and veneration.

There are ascetics and brahmins who are free of greed, hate, and delusion for sounds known by the ear … smells known by the nose … tastes known by the tongue … touches known by the body … thoughts known by the mind, who are peaceful inside, and who conduct themselves well by way of body, speech, and mind. They deserve honor, respect, reverence, and veneration. Why is that? Because we ourselves are not free of these things, but we see that they have a higher good conduct than us. That’s why they deserve honor, respect, reverence, and veneration. When questioned by wanderers who follow other paths, that’s how you should answer them.

5If wanderers who follow other paths were to ask you: ‘But what reasons and evidence do you have regarding those venerables that justifies saying: “Clearly those venerables are free of greed, hate, and delusion, or practicing to be free of them”?’ You should answer them: ‘It’s because those venerables frequent remote lodgings in the wilderness and the forest. In such places there are no sights known by the eye to see and enjoy, there are no sounds known by the ear to hear and enjoy, no odors known by the nose to smell and enjoy, no flavors known by the tongue to taste and enjoy, and no touches known by the body to feel and enjoy. These are the reasons and evidence that you have regarding those venerables that justifies saying: “Clearly those venerables are free of greed, hate, and delusion, or practicing to be free of them”.’ When questioned by wanderers who follow other paths, that’s how you should answer them.”


6When he had spoken, the brahmins and householders of Nagaravinda said to the Buddha: “Excellent, Master Gotama! Excellent! As if he were righting the overturned, or revealing the hidden, or pointing out the path to the lost, or lighting a lamp in the dark so people with good eyes can see what’s there, Master Gotama has made the Teaching clear in many ways. We go for refuge to Master Gotama, to the teaching, and to the mendicant Saṅgha. From this day forth, may Master Gotama remember us as lay followers who have gone for refuge for life.”

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṁghena saddhiṁ yena nagaravindaṁ nāma kosalānaṁ brāhmaṇānaṁ gāmo tadavasari.

Assosuṁ kho nagaravindeyyakā brāhmaṇagahapatikā: "Samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṁghena saddhiṁ nagaravindaṁ anuppatto. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: ‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.


2Atha kho nagaravindeyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca: 

3"Sace vo, gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: ‘kathaṁbhūtā, gahapatayo, samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā’ti? Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha: ‘ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Taṁ kissa hetu? Mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari apassataṁ.

Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu … ghānaviññeyyesu gandhesu … jivhāviññeyyesu rasesu … kāyaviññeyyesu phoṭṭhabbesu … manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Taṁ kissa hetu? Mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari apassataṁ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā’ti. Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha.

4Sace pana vo, gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: ‘kathaṁbhūtā, gahapatayo, samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā’ti? Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha: ‘ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā, ajjhattaṁ vūpasantacittā, samacariyaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu? Mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari passataṁ.

Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu … ghānaviññeyyesu gandhesu … jivhāviññeyyesu rasesu … kāyaviññeyyesu phoṭṭhabbesu … manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā, ajjhattaṁ vūpasantacittā, samacariyaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu? Mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari passataṁ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā’ti. Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha.

5Sace pana vo, gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: ‘ke panāyasmantānaṁ ākārā, ke anvayā, yena tumhe āyasmanto evaṁ vadetha? Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā’ti? Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha: ‘tathā hi te āyasmanto araññavanapatthāni pantāni senāsanāni paṭisevanti. Natthi kho pana tattha tathārūpā cakkhuviññeyyā rūpā ye disvā disvā abhirameyyuṁ, natthi kho pana tattha tathārūpā sotaviññeyyā saddā ye sutvā sutvā abhirameyyuṁ, natthi kho pana tattha tathārūpā ghānaviññeyyā gandhā ye ghāyitvā ghāyitvā abhirameyyuṁ, natthi kho pana tattha tathārūpā jivhāviññeyyā rasā ye sāyitvā sāyitvā abhirameyyuṁ, natthi kho pana tattha tathārūpā kāyaviññeyyā phoṭṭhabbā ye phusitvā phusitvā abhirameyyuṁ. Ime kho no, āvuso, ākārā, ime anvayā, yena mayaṁ evaṁ vadema — addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā’ti. Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyāthā"ti.


6Evaṁ vutte, nagaravindeyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: "Abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate"ti.

Nagaravindeyyasuttaṁ niṭṭhitaṁ aṭṭhamaṁ.