Light/Dark

Majjhima Nikāya

MN133: Mahākaccānabhaddekarattasutta - Mahākaccāna and One Fine Night

1So I have heard. At one time the Buddha was staying near Rājagaha in the Hot Springs Monastery.

Then Venerable Samiddhi rose at the crack of dawn and went to the hot springs to bathe. When he had bathed and emerged from the water he stood in one robe drying himself.

Then, late at night, a glorious deity, lighting up the entire hot springs, went up to Samiddhi, stood to one side, and said to Samiddhi:

“Mendicant, do you remember the recitation passage and analysis of One Fine Night?”

“No, reverend, I do not. Do you?”

“I also do not. But do you remember just the verses on One Fine Night?”

“I do not. Do you?”

“I also do not. Learn the recitation passage and analysis of One Fine Night, mendicant, memorize it, and remember it. It is beneficial and relates to the fundamentals of the spiritual life.”

That’s what that deity said, before vanishing right there.


2-4Then, when the night had passed, Samiddhi went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:

“Sir, please teach me the recitation passage and analysis of One Fine night.”

“Well then, mendicant, listen and pay close attention, I will speak.”

“Yes, sir,” Samiddhi replied. The Buddha said this:


5“Don’t run back to the past,
don’t hope for the future.
What’s past is left behind;
the future has not arrived;

6and phenomena in the present
are clearly seen in every case.
Knowing this, foster it —
unfaltering, unshakable.

7Today’s the day to keenly work —
who knows, tomorrow may bring death!
For there is no bargain to be struck
with Death and his mighty hordes.

8The peaceful sage explained it’s those
who keenly meditate like this,
tireless all night and day,
who truly have that one fine night.”


9-13That is what the Buddha said. When he had spoken, the Holy One got up from his seat and entered his dwelling.

Soon after the Buddha left, those mendicants considered,

“The Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail. …


14Who can explain in detail the meaning of this brief summary given by the Buddha?”


15Then those mendicants thought:

“This Venerable Mahākaccāna is praised by the Buddha and esteemed by his sensible spiritual companions. He is capable of explaining in detail the meaning of this brief passage for recitation given by the Buddha. Let’s go to him, and ask him about this matter.”


16-20Then those mendicants went to Mahākaccāna, and exchanged greetings with him. When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said:

“May Venerable Mahākaccāna please explain this.”


21“Reverends, suppose there was a person in need of heartwood. And while wandering in search of heartwood he’d come across a large tree standing with heartwood. But he’d pass over the roots and trunk, imagining that the heartwood should be sought in the branches and leaves. Such is the consequence for the venerables. Though you were face to face with the Buddha, you passed him by, imagining that you should ask me about this matter. For he is the Buddha, who knows and sees. He is vision, he is knowledge, he is the truth, he is supreme. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of the deathless, the lord of truth, the Realized One. That was the time to approach the Buddha and ask about this matter. You should have remembered it in line with the Buddha’s answer.”

22“Certainly he is the Buddha, who knows and sees. He is vision, he is knowledge, he is the truth, he is supreme. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of the deathless, the lord of truth, the Realized One. That was the time to approach the Buddha and ask about this matter. We should have remembered it in line with the Buddha’s answer. Still, Venerable Mahākaccāna is praised by the Buddha and esteemed by his sensible spiritual companions. He is capable of explaining in detail the meaning of this brief passage for recitation given by the Buddha. Please explain this, if it’s no trouble.”

23“Well then, reverends, listen and pay close attention, I will speak.”

“Yes, reverend,” they replied. Venerable Mahākaccāna said this:

24“Reverends, the Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail:


25‘Don’t run back to the past …

not slacking off by night or day,
who truly have that one fine night.’

26And this is how I understand the detailed meaning of this passage for recitation.

27And how do you run back to the past? Consciousness gets tied up there with desire and lust, thinking: ‘In the past I had such eyes and such sights.’ So you take pleasure in that, and that’s when you run back to the past.

Consciousness gets tied up there with desire and lust, thinking: ‘In the past I had such ears and such sounds … such a nose and such smells … such a tongue and such tastes … such a body and such touches … such a mind and such thoughts.’ So you take pleasure in that, and that’s when you run back to the past. That’s how you run back to the past.

28And how do you not run back to the past? Consciousness doesn’t get tied up there with desire and lust, thinking: ‘In the past I had such eyes and such sights.’ So you don’t take pleasure in that, and that’s when you no longer run back to the past.

Consciousness doesn’t get tied up there with desire and lust, thinking: ‘In the past I had such ears and such sounds … such a nose and such smells … such a tongue and such tastes … such a body and such touches … such a mind and such thoughts.’ So you don’t take pleasure in that, and that’s when you no longer run back to the past. That’s how you don’t run back to the past.

29And how do you hope for the future? The heart is set on getting what it does not have, thinking: ‘May I have such eyes and such sights in the future.’ So you take pleasure in that, and that’s when you hope for the future.

The heart is set on getting what it does not have, thinking: ‘May I have such ears and such sounds … such a nose and such smells … such a tongue and such tastes … such a body and such touches … such a mind and such thoughts in the future.’ So you take pleasure in that, and that’s when you hope for the future. That’s how you hope for the future.


30And how do you not hope for the future? The heart is not set on getting what it does not have, thinking: ‘May I have such eyes and such sights in the future.’ So you don’t take pleasure in that, and that’s when you no longer hope for the future.

The heart is not set on getting what it does not have, thinking: ‘May I have such ears and such sounds … such a nose and such smells … such a tongue and such tastes … such a body and such touches … such a mind and such thoughts in the future.’ So you don’t take pleasure in that, and that’s when you no longer hope for the future. That’s how you don’t hope for the future.


31And how do you falter amid presently arisen phenomena? Both the eye and sights are presently arisen. If consciousness gets tied up there in the present with desire and lust, you take pleasure in that, and that’s when you falter amid presently arisen phenomena.

Both the ear and sounds … nose and smells … tongue and tastes … body and touches … mind and thoughts are presently arisen. If consciousness gets tied up there in the present with desire and lust, you take pleasure in that, and that’s when you falter amid presently arisen phenomena. That’s how you falter amid presently arisen phenomena.


32And how do you not falter amid presently arisen phenomena? Both the eye and sights are presently arisen. If consciousness doesn’t get tied up there in the present with desire and lust, you don’t take pleasure in that, and that’s when you no longer falter amid presently arisen phenomena.

Both the ear and sounds … nose and smells … tongue and tastes … body and touches … mind and thoughts are presently arisen. If consciousness doesn’t get tied up there in the present with desire and lust, you don’t take pleasure in that, and that’s when you no longer falter amid presently arisen phenomena. That’s how you don’t falter amid presently arisen phenomena.


33This is how I understand the detailed meaning of that brief passage for recitation given by the Buddha.


34‘Don’t run back to the past …


35If you wish, you may go to the Buddha and ask him about this. You should remember it in line with the Buddha’s answer.”

36-44“Yes, reverend,” said those mendicants, approving and agreeing with what Mahākaccāna said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

“Mahākaccāna clearly explained the meaning to us in this manner, with these words and phrases.”

“Mahākaccāna is astute, mendicants, he has great wisdom. If you came to me and asked this question, I would answer it in exactly the same way as Mahākaccāna. That is what it means, and that’s how you should remember it.”


45That is what the Buddha said. Satisfied, the mendicants were happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā rājagahe viharati tapodārāme.

Atha kho āyasmā samiddhi rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodo tenupasaṅkami gattāni parisiñcituṁ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ samiddhiṁ etadavoca:

"dhāresi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā"ti?

"Na kho ahaṁ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṁ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā"ti?

"Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṁ, bhikkhu, bhaddekarattiyo gāthā"ti?

"Na kho ahaṁ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṁ panāvuso, dhāresi bhaddekarattiyo gāthā"ti?

"Ahampi kho, bhikkhu na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṁhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako"ti.

Idamavoca sā devatā. Idaṁ vatvā tatthevantaradhāyi.


2Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca: 

3"Idhāhaṁ, bhante, rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodo tenupasaṅkamiṁ gattāni parisiñcituṁ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṁ gattāni pubbāpayamāno. Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā maṁ etadavoca: ‘dhāresi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ti?

4Evaṁ vutte, ahaṁ, bhante, taṁ devataṁ etadavocaṁ: ‘Na kho ahaṁ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṁ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti? ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṁ, bhikkhu, bhaddekarattiyo gāthā’ti? ‘Na kho ahaṁ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṁ panāvuso, dhāresi bhaddekarattiyo gāthā’ti? ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṁhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti. Idamavoca, bhante, sā devatā. Idaṁ vatvā tatthevantaradhāyi. Sādhu me, bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū"ti. "Tena hi, bhikkhu, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī"ti. "Evaṁ, bhante"ti kho āyasmā samiddhi bhagavato paccassosi. Bhagavā etadavoca: 


5"Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ;
Yadatītaṁ pahīnaṁ taṁ,
appattañca anāgataṁ.

6Paccuppannañca yo dhammaṁ,
tattha tattha vipassati;
Asaṁhīraṁ asaṅkuppaṁ,
taṁ vidvā manubrūhaye.

7Ajjeva kiccamātappaṁ,
ko jaññā maraṇaṁ suve;
Na hi no saṅgaraṁ tena,
mahāsenena maccunā.

8Evaṁvihāriṁ ātāpiṁ,
ahorattamatanditaṁ;
Taṁ ve bhaddekarattoti,
santo ācikkhate munī"ti.


9Idamavoca bhagavā; idaṁ vatvāna sugato uṭṭhāyāsanā vihāraṁ pāvisi.

Atha kho tesaṁ bhikkhūnaṁ, acirapakkantassa bhagavato, etadahosi:

"idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: 

10‘Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ;
Yadatītaṁ pahīnaṁ taṁ,
appattañca anāgataṁ.

11Paccuppannañca yo dhammaṁ,
tattha tattha vipassati;
Asaṁhīraṁ asaṅkuppaṁ,
taṁ vidvā manubrūhaye.

12Ajjeva kiccamātappaṁ,
ko jaññā maraṇaṁ suve;
Na hi no saṅgaraṁ tena,
mahāsenena maccunā.

13Evaṁvihāriṁ ātāpiṁ,
ahorattamatanditaṁ;
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.


14Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā"ti?


15Atha kho tesaṁ bhikkhūnaṁ etadahosi:

"Ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā"ti.


16Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ: "Idaṁ kho no, āvuso kaccāna, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: 

17‘Atītaṁ nānvāgameyya,
… pe …
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.

18Tesaṁ no, āvuso kaccāna, amhākaṁ, acirapakkantassa bhagavato, etadahosi — idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: 

19‘Atītaṁ nānvāgameyya,
… pe …
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.

20Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti? Tesaṁ no, āvuso kaccāna, amhākaṁ etadahosi: ‘Ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti. Vibhajatāyasmā mahākaccāno"ti.


21"Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṁ atikkamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya; evaṁsampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha. So hāvuso, bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyātha, yathā vo bhagavā byākareyya tathā naṁ dhāreyyāthā"ti.

22"Addhāvuso kaccāna, bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyāma; yathā no bhagavā byākareyya tathā naṁ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṁkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Vibhajatāyasmā mahākaccāno agaruṁ karitvā"ti.

23"Tena hāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ. Āyasmā mahākaccāno etadavoca: 

24"Yaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: 


25‘Atītaṁ nānvāgameyya,
… pe …
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.

26Imassa kho ahaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi – 

27Kathañca, āvuso, atītaṁ anvāgameti? Iti me cakkhu ahosi atītamaddhānaṁ iti rūpāti — tattha chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṁ anvāgameti.

Iti me sotaṁ ahosi atītamaddhānaṁ iti saddāti … pe … iti me ghānaṁ ahosi atītamaddhānaṁ iti gandhāti … iti me jivhā ahosi atītamaddhānaṁ iti rasāti … iti me kāyo ahosi atītamaddhānaṁ iti phoṭṭhabbāti … iti me mano ahosi atītamaddhānaṁ iti dhammāti — tattha chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṁ anvāgameti — evaṁ kho, āvuso, atītaṁ anvāgameti.

28Kathañca, āvuso, atītaṁ nānvāgameti? Iti me cakkhu ahosi atītamaddhānaṁ iti rūpāti — tattha na chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto atītaṁ nānvāgameti.

Iti me sotaṁ ahosi atītamaddhānaṁ iti saddāti … pe … iti me ghānaṁ ahosi atītamaddhānaṁ iti gandhāti … iti me jivhā ahosi atītamaddhānaṁ iti rasāti … iti me kāyo ahosi atītamaddhānaṁ iti phoṭṭhabbāti … iti me mano ahosi atītamaddhānaṁ iti dhammāti — tattha na chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, na chandarāgappaṭibaddhattā viññāṇassa, na tadabhinandati, na tadabhinandanto atītaṁ nānvāgameti — evaṁ kho, āvuso, atītaṁ nānvāgameti.

29Kathañca, āvuso, anāgataṁ paṭikaṅkhati? Iti me cakkhu siyā anāgatamaddhānaṁ iti rūpāti — appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṁ paṭikaṅkhati.

Iti me sotaṁ siyā anāgatamaddhānaṁ iti saddāti … pe … iti me ghānaṁ siyā anāgatamaddhānaṁ iti gandhāti … iti me jivhā siyā anāgatamaddhānaṁ iti rasāti … iti me kāyo siyā anāgatamaddhānaṁ iti phoṭṭhabbāti … iti me mano siyā anāgatamaddhānaṁ iti dhammāti — appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṁ paṭikaṅkhati — evaṁ kho, āvuso, anāgataṁ paṭikaṅkhati.


30Kathañca, āvuso, anāgataṁ nappaṭikaṅkhati? Iti me cakkhu siyā anāgatamaddhānaṁ iti rūpāti — appaṭiladdhassa paṭilābhāya cittaṁ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṁ nappaṭikaṅkhati.

Iti me sotaṁ siyā anāgatamaddhānaṁ iti saddāti … pe … iti me ghānaṁ siyā anāgatamaddhānaṁ iti gandhāti … iti me jivhā siyā anāgatamaddhānaṁ iti rasāti … iti me kāyo siyā anāgatamaddhānaṁ iti phoṭṭhabbāti … iti me mano siyā anāgatamaddhānaṁ iti dhammāti — appaṭiladdhassa paṭilābhāya cittaṁ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṁ nappaṭikaṅkhati — evaṁ kho, āvuso, anāgataṁ nappaṭikaṅkhati.


31Kathañca, āvuso, paccuppannesu dhammesu saṁhīrati? Yañcāvuso, cakkhu ye ca rūpā — ubhayametaṁ paccuppannaṁ. Tasmiñce paccuppanne chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṁhīrati.

Yañcāvuso, sotaṁ ye ca saddā … pe … yañcāvuso, ghānaṁ ye ca gandhā … yā cāvuso, jivhā ye ca rasā … yo cāvuso, kāyo ye ca phoṭṭhabbā … yo cāvuso, mano ye ca dhammā — ubhayametaṁ paccuppannaṁ. Tasmiñce paccuppanne chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṁhīrati — evaṁ kho, āvuso, paccuppannesu dhammesu saṁhīrati.


32Kathañca, āvuso, paccuppannesu dhammesu na saṁhīrati? Yañcāvuso, cakkhu ye ca rūpā — ubhayametaṁ paccuppannaṁ. Tasmiñce paccuppanne na chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṁhīrati.

Yañcāvuso, sotaṁ ye ca saddā … pe … yañcāvuso, ghānaṁ ye ca gandhā … yā cāvuso, jivhā ye ca rasā … yo cāvuso, kāyo ye ca phoṭṭhabbā … yo cāvuso, mano ye ca dhammā — ubhayametaṁ paccuppannaṁ. Tasmiñce paccuppanne na chandarāgappaṭibaddhaṁ hoti viññāṇaṁ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṁhīrati — evaṁ kho, āvuso, paccuppannesu dhammesu na saṁhīrati.


33Yaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: 


34‘Atītaṁ nānvāgameyya,
… pe …
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.


35Imassa kho ahaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha, yathā vo bhagavā byākaroti tathā naṁ dhāreyyāthā"ti.

36Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "yaṁ kho no, bhante, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: 

37‘Atītaṁ nānvāgameyya,
… pe …
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.

38Tesaṁ no, bhante, amhākaṁ, acirapakkantassa bhagavato, etadahosi: ‘idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: 

39"Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ;
Yadatītaṁ pahīnaṁ taṁ,
appattañca anāgataṁ.

40Paccuppannañca yo dhammaṁ,
tattha tattha vipassati;
Asaṁhīraṁ asaṅkuppaṁ,
taṁ vidvā manubrūhaye.

41Ajjeva kiccamātappaṁ,
ko jaññā maraṇaṁ suve;
Na hi no saṅgaraṁ tena,
mahāsenena maccunā.

42Evaṁvihāriṁ ātāpiṁ,
ahorattamatanditaṁ;
Taṁ ve bhaddekarattoti,
santo ācikkhate munī"ti.

43Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā’ti? Tesaṁ no, bhante, amhākaṁ etadahosi: ‘Ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti. Atha kho mayaṁ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipucchimha. Tesaṁ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto"ti.

44"Paṇḍito, bhikkhave, mahākaccāno; mahāpañño, bhikkhave mahākaccāno. Mañcepi tumhe, bhikkhave, etamatthaṁ paṭipuccheyyātha, ahampi taṁ evamevaṁ byākareyyaṁ yathā taṁ mahākaccānena byākataṁ. Eso cevetassa attho. Evañca naṁ dhārethā"ti.


45Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Mahākaccānabhaddekarattasuttaṁ niṭṭhitaṁ tatiyaṁ.