Light/Dark

Majjhima Nikāya

MN132: Ānandabhaddekarattasutta - Ānanda and One Fine Night

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Now at that time Venerable Ānanda was educating, encouraging, firing up, and inspiring the mendicants in the assembly hall with a Dhamma talk on the topic of the recitation passage and analysis of One Fine Night.

2Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, where he sat on the seat spread out, and addressed the mendicants: “Who was inspiring the mendicants with a talk on the recitation passage and analysis of One Fine Night?”

“It was Venerable Ānanda, sir.”


3Then the Buddha said to Venerable Ānanda: “But in what way were you inspiring the mendicants with a talk on the recitation passage and analysis of One Fine Night?”

“I was doing so in this way, sir,” replied Ānanda.

And he went on to repeat the verses and analysis as in the previous discourse, MN 131.


18“That’s how I was inspiring the mendicants with a talk on the recitation passage and analysis of One Fine Night.”


19“Good, good, Ānanda. It’s good that you were inspiring the mendicants with a talk on the recitation passage and analysis of One Fine Night.”

And the Buddha repeated the verses and analysis once more.


23That is what the Buddha said. Satisfied, Venerable Ānanda was happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena āyasmā ānando upaṭṭhānasālāyaṁ bhikkhūnaṁ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti, bhaddekarattassa uddesañca vibhaṅgañca bhāsati.

2Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "ko nu kho, bhikkhave, upaṭṭhānasālāyaṁ bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī"ti?

"Āyasmā, bhante, ānando upaṭṭhānasālāyaṁ bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī"ti.


3Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: "yathā kathaṁ pana tvaṁ, ānanda, bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī"ti?

"Evaṁ kho ahaṁ, bhante, bhikkhūnaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, bhaddekarattassa uddesañca vibhaṅgañca abhāsiṁ – 

4Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ;
Yadatītaṁ pahīnaṁ taṁ,
appattañca anāgataṁ.

5Paccuppannañca yo dhammaṁ,
tattha tattha vipassati;
Asaṁhīraṁ asaṅkuppaṁ,
taṁ vidvā manubrūhaye.

6Ajjeva kiccamātappaṁ,
ko jaññā maraṇaṁ suve;
Na hi no saṅgaraṁ tena,
mahāsenena maccunā.

7Evaṁvihāriṁ ātāpiṁ,
ahorattamatanditaṁ;
Taṁ ve bhaddekarattoti,
santo ācikkhate muni.

8‘Kathañca, āvuso, atītaṁ anvāgameti? Evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti — evaṁ kho, āvuso, atītaṁ anvāgameti.

9Kathañca, āvuso, atītaṁ nānvāgameti? Evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti — evaṁ kho, āvuso, atītaṁ nānvāgameti.

10Kathañca, āvuso, anāgataṁ paṭikaṅkhati? Evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti, evaṁvedano siyaṁ … pe … evaṁsañño siyaṁ … evaṁsaṅkhāro siyaṁ … evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti — evaṁ kho, āvuso, anāgataṁ paṭikaṅkhati.

11Kathañca, āvuso, anāgataṁ nappaṭikaṅkhati? Evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti, evaṁvedano siyaṁ … pe … evaṁsañño siyaṁ … evaṁsaṅkhāro siyaṁ … evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti — evaṁ kho, āvuso, anāgataṁ nappaṭikaṅkhati.

12Kathañca, āvuso, paccuppannesu dhammesu saṁhīrati? Idha, āvuso, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ; vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ — evaṁ kho, āvuso, paccuppannesu dhammesu saṁhīrati.

13Kathañca, āvuso, paccuppannesu dhammesu na saṁhīrati? Idha, āvuso, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ; na vedanaṁ … na saññaṁ … na saṅkhāre … na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ — evaṁ kho, āvuso, paccuppannesu dhammesu na saṁhīrati.

14Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ;
Yadatītaṁ pahīnaṁ taṁ,
appattañca anāgataṁ.

15Paccuppannañca yo dhammaṁ,
tattha tattha vipassati;
Asaṁhīraṁ asaṅkuppaṁ,
taṁ vidvā manubrūhaye.

16Ajjeva kiccamātappaṁ,
ko jaññā maraṇaṁ suve;
Na hi no saṅgaraṁ tena,
mahāsenena maccunā.

17Evaṁvihāriṁ ātāpiṁ,
ahorattamatanditaṁ;
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.


18Evaṁ kho ahaṁ, bhante, bhikkhūnaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, bhaddekarattassa uddesañca vibhaṅgañca abhāsin"ti.


19"Sādhu sādhu, ānanda. Sādhu kho tvaṁ, ānanda, bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsi: 

20‘Atītaṁ nānvāgameyya,
… pe …
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.

21Kathañca, ānanda, atītaṁ anvāgameti … pe … evaṁ kho, ānanda, atītaṁ anvāgameti. Kathañca, ānanda, atītaṁ nānvāgameti … pe … evaṁ kho, ānanda, atītaṁ nānvāgameti. Kathañca, ānanda, anāgataṁ paṭikaṅkhati … pe … evaṁ kho, ānanda, anāgataṁ paṭikaṅkhati. Kathañca, ānanda, anāgataṁ nappaṭikaṅkhati … pe … evaṁ kho, ānanda, anāgataṁ nappaṭikaṅkhati. Kathañca, ānanda, paccuppannesu dhammesu saṁhīrati … pe … evaṁ kho, ānanda, paccuppannesu dhammesu saṁhīrati. Kathañca, ānanda, paccuppannesu dhammesu na saṁhīrati … pe … evaṁ kho, ānanda, paccuppannesu dhammesu na saṁhīrati.

22‘Atītaṁ nānvāgameyya,
… pe …
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’"ti.


23Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Ānandabhaddekarattasuttaṁ niṭṭhitaṁ dutiyaṁ.