Light/Dark

Majjhima Nikāya

MN104: Sāmagāmasutta - At Sāmagāma

1So I have heard. At one time the Buddha was staying among the Sakyans near the village of Sāma.

Now at that time the Nigaṇṭha Nātaputta had recently passed away at Pāvā. With his passing the Jain ascetics split, dividing into two factions, arguing, quarreling, and fighting, continually wounding each other with barbed words: ‘You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this — if you can!’ You’d think there was nothing but slaughter going on among the Jain ascetics. And the Nigaṇṭha Nātaputta’s white-clothed lay disciples were disillusioned, dismayed, and disappointed in the Jain ascetics. They were equally disappointed with a teaching and training so poorly explained and poorly propounded, not emancipating, not leading to peace, proclaimed by someone who is not a fully awakened Buddha, with broken monument and without a refuge.


2And then, after completing the rainy season residence near Pāvā, the novice Cunda went to see Venerable Ānanda at Sāma village. He bowed, sat down to one side, and told him what had happened.


Ānanda said to him: “Reverend Cunda, we should see the Buddha about this matter. Come, let’s go to the Buddha and inform him about this.”

“Yes, sir,” replied Cunda.


3Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and Ānanda informed him of what Cunda had said. He went on to say: “Sir, it occurs to me: ‘When the Buddha has passed away, let no dispute arise in the Saṅgha. For such a dispute would be for the hurt and unhappiness of the people, for the harm, hurt, and suffering of gods and humans.’”


4“What do you think, Ānanda? Do you see even two mendicants who disagree regarding the things I have taught from my direct knowledge, that is, the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path?”

“No, sir, I do not. Nevertheless, there are some individuals who appear to live obedient to the Buddha, but when the Buddha has passed away they might create a dispute in the Saṅgha regarding livelihood or the monastic code. Such a dispute would be for the hurt and unhappiness of the people, for the harm, hurt, and suffering of gods and humans.”

5“Ānanda, dispute about livelihood or the monastic code is a minor matter. But should a dispute arise in the Saṅgha concerning the path or the practice, that would be for the hurt and unhappiness of the people, for the harm, hurt, and suffering of gods and humans.


6Ānanda, there are these six roots of disputes. What six? Firstly, a mendicant is irritable and hostile. Such a mendicant lacks respect and reverence for the teacher, the teaching, and the Saṅgha, and they don’t fulfill the training. They create a dispute in the Saṅgha, which is for the hurt and unhappiness of the people, for the harm, hurt, and suffering of gods and humans. If you see such a root of disputes in yourselves or others, you should try to give up this bad thing. If you don’t see it, you should practice so that it doesn’t come up in the future. That’s how to give up this bad root of quarrels, so it doesn’t come up in the future.


7Furthermore, a mendicant is offensive and contemptuous … They’re jealous and stingy … They’re devious and deceitful … They have wicked desires and wrong view … They’re attached to their own views, holding them tight, and refusing to let go. Such a mendicant lacks respect and reverence for the teacher, the teaching, and the Saṅgha, and they don’t fulfill the training. They create a dispute in the Saṅgha, which is for the hurt and unhappiness of the people, for the harm, hurt, and suffering of gods and humans. If you see such a root of quarrels in yourselves or others, you should try to give up this bad thing. If you don’t see it, you should practice so that it doesn’t come up in the future. That’s how to give up this bad root of quarrels, so it doesn’t come up in the future. These are the six roots of quarrels.


8There are four kinds of disciplinary issues. What four? Disciplinary issues due to disputes, accusations, offenses, or proceedings. These are the four kinds of disciplinary issues.

There are seven methods for the settlement of any disciplinary issues that might arise. Removal in the presence of those concerned is applicable. Removal by accurate recollection is applicable. Removal due to recovery from madness is applicable. The offense should be acknowledged. The decision of a majority. A verdict of aggravated misconduct. Covering over with grass.

9And how is there removal in the presence of those concerned? It’s when mendicants are disputing: ‘This is the teaching,’ ‘This is not the teaching,’ ‘This is the training,’ ‘This is not the training.’ Those mendicants should all sit together in harmony and thoroughly go over the guidelines of the teaching. They should settle that disciplinary issue in agreement with the guidelines. That’s how there is removal in the presence of those concerned. And that’s how certain disciplinary issues are settled, that is, by removal in the presence of those concerned.

10And how is there the decision of a majority? If those mendicants are not able to settle that issue in that monastery, they should go to another monastery with more mendicants. There they should all sit together in harmony and thoroughly go over the guidelines of the teaching. They should settle that disciplinary issue in agreement with the guidelines. That’s how there is the decision of a majority. And that’s how certain disciplinary issues are settled, that is, by decision of a majority.

11And how is there removal by accurate recollection? It’s when mendicants accuse a mendicant of a serious offense; one entailing expulsion, or close to it: ‘Venerable, do you recall committing the kind of serious offense that entails expulsion or close to it?’ They say: ‘No, reverends, I don’t recall committing such an offense.’ The removal by accurate recollection is applicable to them. That’s how there is the removal by accurate recollection. And that’s how certain disciplinary issues are settled, that is, by removal by accurate recollection.

12And how is there removal by recovery from madness? It’s when mendicants accuse a mendicant of the kind of serious offense that entails expulsion, or close to it: ‘Venerable, do you recall committing the kind of serious offense that entails expulsion or close to it?’ They say: ‘No, reverends, I don’t recall committing such an offense.’ But though they try to get out of it, the mendicants pursue the issue: ‘Surely the venerable must know perfectly well if you recall committing an offense that entails expulsion or close to it!’ They say: ‘Reverends, I had gone mad, I was out of my mind. And while I was mad I did and said many things that are not proper for an ascetic. I don’t remember any of that, I was mad when I did it.’ The removal by recovery from madness is applicable to them. That’s how there is the removal by recovery from madness. And that’s how certain disciplinary issues are settled, that is, by recovery from madness.

13And how is there the acknowledging of an offense? It’s when a mendicant, whether accused or not, recalls an offense and clarifies it and reveals it. After approaching a more senior mendicant, that mendicant should arrange his robe over one shoulder, bow to that mendicant’s feet, squat on their heels, raise their joined palms, and say: ‘Sir, I have fallen into such-and-such an offense. I confess it.’ The senior mendicant says: ‘Do you see it?’ ‘Yes, I see it.’ ‘Then restrain yourself in future.’ ‘I shall restrain myself.’ That’s how there is the acknowledging of an offense. And that’s how certain disciplinary issues are settled, that is, by acknowledging an offense.


14And how is there a verdict of aggravated misconduct? It’s when a mendicant accuses a mendicant of the kind of serious offense that entails expulsion, or close to it: ‘Venerable, do you recall committing the kind of serious offense that entails expulsion or close to it?’ They say: ‘No, reverends, I don’t recall committing such an offense.’ But though they try to get out of it, the mendicants pursue the issue: ‘Surely the venerable must know perfectly well if you recall committing an offense that entails expulsion or close to it!’ They say: ‘Reverends, I don’t recall committing a serious offense of that nature. But I do recall committing a light offense.’ But though they try to get out of it, the mendicants pursue the issue: ‘Surely the venerable must know perfectly well if you recall committing an offense that entails expulsion or close to it!’ They say: ‘Reverends, I’ll go so far as to acknowledge this light offense even when not asked. Why wouldn’t I acknowledge a serious offense when asked?’ They say: ‘You wouldn’t have acknowledged that light offense without being asked, so why would you acknowledge a serious offense? Surely the venerable must know perfectly well if you recall committing an offense that entails expulsion or close to it!’ They say: ‘Reverend, I do recall committing the kind of serious offense that entails expulsion or close to it. I spoke too hastily when I said that I didn’t recall it.’ That’s how there is a verdict of aggravated misconduct. And that’s how certain disciplinary issues are settled, that is, by a verdict of aggravated misconduct.

15And how is there the covering over with grass? It’s when the mendicants continually argue, quarrel, and fight, doing and saying many things that are not proper for an ascetic. Those mendicants should all sit together in harmony. A competent mendicant of one party, having got up from their seat, arranged their robe over one shoulder, and raised their joined palms, should inform the Saṅgha:

16‘Sir, let the Saṅgha listen to me. We have been continually arguing, quarreling, and fighting, doing and saying many things that are not proper for an ascetic. If it seems appropriate to the Saṅgha, then — for the benefit of these venerables and myself — I disclose in the middle of the Saṅgha by means of covering over with grass any offenses committed by these venerables and by myself, excepting only those that are gravely blameworthy and those connected with laypeople.’

17Then a competent mendicant of the other party, having got up from their seat, arranged their robe over one shoulder, and raising their joined palms, should inform the Saṅgha:


18‘Sir, let the Saṅgha listen to me. We have been continually arguing, quarreling, and fighting, doing and saying many things that are not proper for an ascetic. If it seems appropriate to the Saṅgha, then — for the benefit of these venerables and myself — I disclose in the middle of the Saṅgha by means of covering over with grass any offenses committed by these venerables and by myself, excepting only those that are gravely blameworthy and those connected with laypeople.’

That’s how there is the covering over with grass. And that’s how certain disciplinary issues are settled, that is, by covering over with grass.


20Ānanda, these six warm-hearted qualities make for fondness and respect, conducing to inclusion, harmony, and unity, without quarreling. What six?

Firstly, a mendicant consistently treats their spiritual companions with bodily kindness, both in public and in private. This warm-hearted quality makes for fondness and respect, conducing to inclusion, harmony, and unity, without quarreling.

21Furthermore, a mendicant consistently treats their spiritual companions with verbal kindness … This too is a warm-hearted quality.

22Furthermore, a mendicant consistently treats their spiritual companions with mental kindness … This too is a warm-hearted quality.

23Furthermore, a mendicant shares without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions. This too is a warm-hearted quality.

24Furthermore, a mendicant lives according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion. This too is a warm-hearted quality.

25Furthermore, a mendicant lives according to the view shared with their spiritual companions, both in public and in private. That view is noble and emancipating, and leads one who practices it to the complete ending of suffering. This too is a warm-hearted quality.

26These six warm-hearted qualities make for fondness and respect, conducing to inclusion, harmony, and unity, without quarreling.

27If you should undertake and follow these six warm-hearted qualities, do you see any criticism, large or small, that you could not endure?”

“No, sir.”


“That’s why, Ānanda, you should undertake and follow these six warm-hearted qualities. That will be for your lasting welfare and happiness.”


28That is what the Buddha said. Satisfied, Venerable Ānanda was happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sakkesu viharati sāmagāme.

Tena kho pana samayena nigaṇṭho nāṭaputto pāvāyaṁ adhunākālaṅkato hoti. Tassa kālaṁkiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi. Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ. Āropito te vādo. Niggahitosi, cara vādappamokkhāya; nibbeṭhehi vā sace pahosī"ti. Vadhoyeva kho maññe nigaṇṭhesu nāṭaputtiyesu vattati. Yepi nigaṇṭhassa nāṭaputtassa sāvakā gihī odātavasanā tepi nigaṇṭhesu nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.


2Atha kho cundo samaṇuddeso pāvāyaṁ vassaṁvuṭṭho yena sāmagāmo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho cundo samaṇuddeso āyasmantaṁ ānandaṁ etadavoca: "nigaṇṭho, bhante, nāṭaputto pāvāyaṁ adhunākālaṅkato. Tassa kālaṁkiriyāya bhinnā nigaṇṭhā dvedhikajātā … pe … bhinnathūpe appaṭisaraṇe"ti.


Evaṁ vutte, āyasmā ānando cundaṁ samaṇuddesaṁ etadavoca: "atthi kho idaṁ, āvuso cunda, kathāpābhataṁ bhagavantaṁ dassanāya. Āyāma, āvuso cunda, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṁ bhagavato ārocessāmā"ti.

"Evaṁ, bhante"ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.


3Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "Ayaṁ, bhante, cundo samaṇuddeso evamāha: ‘nigaṇṭho, bhante, nāṭaputto pāvāyaṁ adhunākālaṅkato. Tassa kālaṁkiriyāya bhinnā nigaṇṭhā dvedhikajātā … pe … bhinnathūpe appaṭisaraṇe’ti. Tassa mayhaṁ, bhante, evaṁ hoti: ‘mā heva bhagavato accayena saṁghe vivādo uppajji; svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan’"ti.


4"Taṁ kiṁ maññasi, ānanda, ye vo mayā dhammā abhiññā desitā, seyyathidaṁ — cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, passasi no tvaṁ, ānanda, imesu dhammesu dvepi bhikkhū nānāvāde"ti?

"Ye me, bhante, dhammā bhagavatā abhiññā desitā, seyyathidaṁ — cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, nāhaṁ passāmi imesu dhammesu dvepi bhikkhū nānāvāde. Ye ca kho, bhante, puggalā bhagavantaṁ patissayamānarūpā viharanti tepi bhagavato accayena saṁghe vivādaṁ janeyyuṁ ajjhājīve vā adhipātimokkhe vā. Svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan"ti.

5"Appamattako so, ānanda, vivādo yadidaṁ — ajjhājīve vā adhipātimokkhe vā. Magge vā hi, ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya; svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.


6Chayimāni, ānanda, vivādamūlāni. Katamāni cha? Idhānanda, bhikkhu kodhano hoti upanāhī. Yo so, ānanda, bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṁghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, ānanda, bhikkhu satthari agāravo viharati appatisso, dhamme … saṁghe agāravo viharati appatisso, sikkhāya na paripūrakārī hoti, so saṁghe vivādaṁ janeti; yo hoti vivādo bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañce tumhe, ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe, ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.


7Puna caparaṁ, ānanda, bhikkhu makkhī hoti paḷāsī … pe … issukī hoti maccharī … pe … saṭho hoti māyāvī … pe … pāpiccho hoti micchādiṭṭhi … pe … sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so, ānanda, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī so sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṁghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, ānanda, bhikkhu satthari agāravo viharati appatisso, dhamme … saṁghe … sikkhāya na paripūrakārī hoti so saṁghe vivādaṁ janeti; yo hoti vivādo bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañce tumhe, ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe, ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe, ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti. Imāni kho, ānanda, cha vivādamūlāni.


8Cattārimāni, ānanda, adhikaraṇāni. Katamāni cattāri? Vivādādhikaraṇaṁ, anuvādādhikaraṇaṁ, āpattādhikaraṇaṁ, kiccādhikaraṇaṁ — imāni kho, ānanda, cattāri adhikaraṇāni.

Satta kho panime, ānanda, adhikaraṇasamathā –  uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṁ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārako.

9Kathañcānanda, sammukhāvinayo hoti? Idhānanda, bhikkhū vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Tehānanda, bhikkhūhi sabbeheva samaggehi sannipatitabbaṁ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṁ samanumajjitvā yathā tattha sameti tathā taṁ adhikaraṇaṁ vūpasametabbaṁ. Evaṁ kho, ānanda, sammukhāvinayo hoti; evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti yadidaṁ — sammukhāvinayena. (1)

10Kathañcānanda, yebhuyyasikā hoti? Te ce, ānanda, bhikkhū na sakkonti taṁ adhikaraṇaṁ tasmiṁ āvāse vūpasametuṁ. Tehānanda, bhikkhūhi yasmiṁ āvāse bahutarā bhikkhū so āvāso gantabbo. Tattha sabbeheva samaggehi sannipatitabbaṁ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṁ samanumajjitvā yathā tattha sameti tathā taṁ adhikaraṇaṁ vūpasametabbaṁ. Evaṁ kho, ānanda, yebhuyyasikā hoti, evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti yadidaṁ — yebhuyyasikāya. (2)

11Kathañcānanda, sativinayo hoti? Idhānanda, bhikkhū bhikkhuṁ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: ‘saratāyasmā evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti? So evamāha: ‘Na kho ahaṁ, āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti. Tassa kho, ānanda, bhikkhuno sativinayo dātabbo. Evaṁ kho, ānanda, sativinayo hoti, evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti yadidaṁ — sativinayena. (3)

12Kathañcānanda, amūḷhavinayo hoti? Idhānanda, bhikkhū bhikkhuṁ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: ‘saratāyasmā evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti? So evamāha: ‘Na kho ahaṁ, āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti. Tamenaṁ so nibbeṭhentaṁ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti. So evamāha: ‘Ahaṁ kho, āvuso, ummādaṁ pāpuṇiṁ cetaso vipariyāsaṁ. Tena me ummattakena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhaṁ taṁ sarāmi. Mūḷhena me etaṁ katan’ti. Tassa kho, ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaṁ kho, ānanda, amūḷhavinayo hoti, evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti yadidaṁ — amūḷhavinayena. (4)

13Kathañcānanda, paṭiññātakaraṇaṁ hoti? Idhānanda, bhikkhu codito vā acodito vā āpattiṁ sarati, vivarati uttānīkaroti. Tena, ānanda, bhikkhunā vuḍḍhataraṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ‘Ahaṁ, bhante, itthannāmaṁ āpattiṁ āpanno, taṁ paṭidesemī’ti. So evamāha: ‘passasī’ti? ‘Āma passāmī’ti. ‘Āyatiṁ saṁvareyyāsī’ti. ‘Saṁvarissāmī’ti. Evaṁ kho, ānanda, paṭiññātakaraṇaṁ hoti, evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti yadidaṁ — paṭiññātakaraṇena. (5)


14Kathañcānanda, tassapāpiyasikā hoti? Idhānanda, bhikkhu bhikkhuṁ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā: ‘saratāyasmā evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti? So evamāha: ‘Na kho ahaṁ, āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti. Tamenaṁ so nibbeṭhentaṁ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti. So evamāha: ‘Na kho ahaṁ, āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā; sarāmi ca kho ahaṁ, āvuso, evarūpiṁ appamattikaṁ āpattiṁ āpajjitā’ti. Tamenaṁ so nibbeṭhentaṁ ativeṭheti: ‘iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti? So evamāha: ‘imañhi nāmāhaṁ, āvuso, appamattikaṁ āpattiṁ āpajjitvā apuṭṭho paṭijānissāmi. Kiṁ panāhaṁ evarūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho na paṭijānissāmī’ti? So evamāha: ‘imañhi nāma tvaṁ, āvuso, appamattikaṁ āpattiṁ āpajjitvā apuṭṭho na paṭijānissasi, kiṁ pana tvaṁ evarūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti. So evamāha: ‘sarāmi kho ahaṁ, āvuso, evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā. Davā me etaṁ vuttaṁ, ravā me etaṁ vuttaṁ — nāhaṁ taṁ sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti. Evaṁ kho, ānanda, tassapāpiyasikā hoti, evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti yadidaṁ — tassapāpiyasikāya. (6)

15Kathañcānanda, tiṇavatthārako hoti? Idhānanda, bhikkhūnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikkantaṁ. Tehānanda, bhikkhūhi sabbeheva samaggehi sannipatitabbaṁ. Sannipatitvā ekatopakkhikānaṁ bhikkhūnaṁ byattena bhikkhunā uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā saṁgho ñāpetabbo – 

16Suṇātu me, bhante, saṅgho. Idaṁ amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Yadi saṅghassa pattakallaṁ, ahaṁ yā ceva imesaṁ āyasmantānaṁ āpatti yā ca attano āpatti, imesañceva āyasmantānaṁ atthāya attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṁ, ṭhapetvā thullavajjaṁ ṭhapetvā gihipaṭisaṁyuttan’ti.

17Athāparesaṁ ekatopakkhikānaṁ bhikkhūnaṁ byattena bhikkhunā uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā saṅgho ñāpetabbo: 


18‘Suṇātu me, bhante, saṅgho. Idaṁ amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Yadi saṅghassa pattakallaṁ, ahaṁ yā ceva imesaṁ āyasmantānaṁ āpatti yā ca attano āpatti, imesañceva āyasmantānaṁ atthāya attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṁ, ṭhapetvā thullavajjaṁ ṭhapetvā gihipaṭisaṁyuttan’ti.

19Evaṁ kho, ānanda, tiṇavatthārako hoti, evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti yadidaṁ — tiṇavatthārakena. (7)


20Chayime, ānanda, dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti. Katame cha?

Idhānanda, bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. (1)

21Puna caparaṁ, ānanda, bhikkhuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. (2)

22Puna caparaṁ, ānanda, bhikkhuno mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. (3)

23Puna caparaṁ, ānanda, bhikkhu — ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi — apaṭivibhattabhogī hoti, sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. (4)

24Puna caparaṁ, ānanda, bhikkhu — yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpesu sīlesu — sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. (5)

25Puna caparaṁ, ānanda, bhikkhu — yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā — diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. (6)

26Ime kho, ānanda, cha sāraṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti.

27Ime ce tumhe, ānanda, cha sāraṇīye dhamme samādāya vatteyyātha, passatha no tumhe, ānanda, taṁ vacanapathaṁ aṇuṁ vā thūlaṁ vā yaṁ tumhe nādhivāseyyāthā"ti?

"No hetaṁ, bhante".


"Tasmātihānanda, ime cha sāraṇīye dhamme samādāya vattatha. Taṁ vo bhavissati dīgharattaṁ hitāya sukhāyā"ti.


28Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Sāmagāmasuttaṁ niṭṭhitaṁ catutthaṁ.