Light/Dark

Majjhima Nikāya

MN102: Pañcattayasutta - The Five and Three

1So I have heard. At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. There the Buddha addressed the mendicants: “Mendicants!”

“Venerable sir,” they replied. The Buddha said this:


“Mendicants, there are some ascetics and brahmins who theorize about the future, and assert various hypotheses concerning the future.

Some propose this: ‘The self is percipient and is sound after death.’

Some propose this: ‘The self is non-percipient and is sound after death.’

Some propose this: ‘The self is neither percipient nor non-percipient and is sound after death.’

But some assert the annihilation, eradication, and obliteration of an existing being, while others propose extinguishment in the present life.

Thus they assert an existent self that is sound after death;

or they assert the annihilation of an existing being;

or they propose extinguishment in the present life.


In this way five become three, and three become five. This is the passage for recitation of the five and three.


2Now, the ascetics and brahmins who assert a self that is percipient and sound after death describe it as having form, or being formless, or both having form and being formless, or neither having form nor being formless. Or they describe it as of unified perception, or of diverse perception, or of limited perception, or of limitless perception. Or some among those who go beyond this propose universal consciousness, limitless and imperturbable.


The Realized One understands this as follows. There are ascetics and brahmins who assert a self that is percipient and sound after death, describing it as having form, or being formless, or both having form and being formless, or neither having form nor being formless. Or they describe it as of unified perception, or of diverse perception, or of limited perception, or of limitless perception. Or some, aware that ‘there is nothing at all’, propose the dimension of nothingness, limitless and imperturbable. They declare that this is the purest, highest, best, and supreme of all those perceptions, whether of form or of formlessness or of unity or of diversity. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding thus and seeing the escape from it, the Realized One has gone beyond all that.


3Now, the ascetics and brahmins who assert a self that is non-percipient and sound after death describe it as having form, or being formless, or both having form and being formless, or neither having form nor being formless.


So they reject those who assert a self that is percipient and sound after death. Why is that? Because they believe that perception is a disease, a boil, a dart, and that the state of non-perception is peaceful and sublime.

The Realized One understands this as follows. There are ascetics and brahmins who assert a self that is non-percipient and sound after death, describing it as having form, or being formless, or both having form and being formless, or neither having form nor being formless. But if any ascetic or brahmin should say this: ‘Apart from form, feeling, perception, and choices, I will describe the coming and going of consciousness, its passing away and reappearing, its growth, increase, and maturity.’ That is not possible. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.


4Now, the ascetics and brahmins who assert a self that is neither percipient nor non-percipient and sound after death describe it as having form, or being formless, or both having form and being formless, or neither having form nor being formless.


So they reject those who assert a self that is percipient and sound after death, as well as those who assert a self that is non-percipient and sound after death. Why is that? Because they believe that perception is a disease, a boil, a dart, and that the state of neither perception nor non-perception is peaceful and sublime.

The Realized One understands this as follows. There are ascetics and brahmins who assert a self that is neither percipient nor non-percipient and sound after death, describing it as having form, or being formless, or both having form and being formless, or neither having form nor being formless. Some ascetics or brahmins assert the embracing of that dimension merely through the conditioned phenomena of what is seen, heard, thought, and known. But that is said to be a disastrous approach. For that dimension is said to be not attainable by means of conditioned phenomena, but only with a residue of conditioned phenomena. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.


5Now, the ascetics and brahmins who assert the annihilation, eradication, and obliteration of an existing being reject those who assert a self that is sound after death, whether percipient or non-percipient or neither percipient non-percipient. Why is that? Because all of those ascetics and brahmins only assert their attachment to moving up to a higher realm: ‘After death we shall be like this! After death we shall be like that!’

Suppose a trader was going to market, thinking: ‘With this, that shall be mine! This way, I shall get that!’ In the same way, those ascetics and brahmins seem to be like traders when they say: ‘After death we shall be like this! After death we shall be like that!’

The Realized One understands this as follows. The ascetics and brahmins who assert the annihilation, eradication, and obliteration of an existing being; from fear and disgust with identity, they just keep running and circling around identity. Suppose a dog on a leash was tethered to a strong post or pillar. It would just keeping running and circling around that post or pillar. In the same way, those ascetics and brahmins, from fear and disgust with identity, just keep running and circling around identity. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.

6Whatever ascetics and brahmins theorize about the future, and propose various hypotheses concerning the future, all of them propose one or other of these five theses.


7There are some ascetics and brahmins who theorize about the past, and propose various hypotheses concerning the past. They propose the following, each insisting that theirs is the only truth and that everything else is wrong.


‘The self and the cosmos are eternal.’

‘The self and the cosmos are not eternal.’

‘The self and the cosmos are both eternal and not eternal.’

‘The self and the cosmos are neither eternal nor not eternal.’

‘The self and the cosmos are finite.’

‘The self and the cosmos are infinite.’

‘The self and the cosmos are both finite and infinite.’

‘The self and the cosmos are neither finite nor infinite.’


‘The self and the cosmos are unified in perception.’

‘The self and the cosmos are diverse in perception.’

‘The self and the cosmos have limited perception.’

‘The self and the cosmos have limitless perception.’

‘The self and the cosmos experience nothing but happiness.’

‘The self and the cosmos experience nothing but suffering.’

‘The self and the cosmos experience both happiness and suffering.’

‘The self and the cosmos experience neither happiness nor suffering.’


8Now, consider the ascetics and brahmins whose view is as follows. ‘The self and the cosmos are eternal. This is the only truth, other ideas are silly.’ It’s simply not possible for them to have purified and clear personal knowledge of this, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration. And in the absence of such knowledge, even the partial knowledge that they are clear about is said to be grasping on their part. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.

9Now, consider the ascetics and brahmins whose view is as follows. The self and the cosmos are not eternal, or both eternal and not eternal, or neither eternal nor not-eternal, or finite, or infinite, or both finite and infinite, or neither finite nor infinite, or of unified perception, or of diverse perception, or of limited perception, or of limitless perception, or experience nothing but happiness, or experience nothing but suffering, or experience both happiness and suffering, or experience neither happiness nor suffering. It’s simply not possible for them to have purified and clear personal knowledge of this, apart from faith, preference, oral tradition, reasoned contemplation, or acceptance of a view after consideration. And in the absence of such knowledge, even the partial knowledge that they are clear about is said to be grasping on their part. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.

10Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, enter and remain in the rapture of seclusion: ‘This is peaceful, this is sublime, that is, entering and remaining in the rapture of seclusion.’ But that rapture of seclusion of theirs ceases. When the rapture of seclusion ceases, sadness arises; and when sadness ceases, the rapture of seclusion arises.

It’s like how the sunlight fills the space when the shadow leaves, or the shadow fills the space when the sunshine leaves. In the same way, when the rapture of seclusion ceases, sadness arises; and when sadness ceases, the rapture of seclusion arises.

The Realized One understands this as follows. This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, enters and remains in the rapture of seclusion: ‘This is peaceful, this is sublime, that is, entering and remaining in the rapture of seclusion.’ But that rapture of seclusion of theirs ceases. When the rapture of seclusion ceases, sadness arises; and when sadness ceases, the rapture of seclusion arises. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.

11Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion, enter and remain in spiritual bliss. ‘This is peaceful, this is sublime, that is, entering and remaining in spiritual bliss.’ But that spiritual bliss of theirs ceases. When spiritual bliss ceases, the rapture of seclusion arises; and when the rapture of seclusion ceases, spiritual bliss arises.

It’s like how the sunlight fills the space when the shadow leaves, or the shadow fills the space when the sunshine leaves. …


The Realized One understands this as follows. This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion, enters and remains in spiritual bliss. ‘This is peaceful, this is sublime, that is, entering and remaining in spiritual bliss.’ But that spiritual bliss of theirs ceases. When spiritual bliss ceases, the rapture of seclusion arises; and when the rapture of seclusion ceases, spiritual bliss arises. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.

12Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion and spiritual bliss, enter and remain in neutral feeling. ‘This is peaceful, this is sublime, that is, entering and remaining in neutral feeling.’ Then that neutral feeling ceases. When neutral feeling ceases, spiritual bliss arises; and when spiritual bliss ceases, neutral feelings arises.

It’s like how the sunlight fills the space when the shadow leaves, or the shadow fills the space when the sunshine leaves. …

The Realized One understands this as follows. This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion and spiritual bliss, enters and remains in neutral feeling. ‘This is peaceful, this is sublime, that is, entering and remaining in neutral feeling.’ Then that neutral feeling ceases. When neutral feeling ceases, spiritual bliss arises; and when spiritual bliss ceases, neutral feelings arises. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.


13Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, go beyond the rapture of seclusion, spiritual bliss, and neutral feeling. They regard themselves like this: ‘I am at peace; I am extinguished; I am free of grasping.’

The Realized One understands this as follows. This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, goes beyond the rapture of seclusion, spiritual bliss, and neutral feeling. They regard themselves like this: ‘I am at peace; I am extinguished; I am free of grasping.’ Clearly this venerable speaks of a practice that’s conducive to extinguishment. Nevertheless, they still grasp at theories about the past or the future, or the fetters of sensuality, or the rapture of seclusion, or spiritual bliss, or neutral feeling. And when they regard themselves like this: ‘I am at peace; I am extinguished; I am free of grasping,’ that’s also said to be grasping on their part. ‘All that is conditioned and coarse. But there is the cessation of conditions — *that* is real.’ Understanding this and seeing the escape from it, the Realized One has gone beyond all that.

14But the Realized One has awakened to the supreme state of sublime peace, that is, liberation by not grasping after truly understanding these six sense fields’ origin, ending, gratification, drawback, and escape.”


15That is what the Buddha said. Satisfied, the mendicants were happy with what the Buddha said.

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo"ti.

"Bhadante"ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:


"santi, bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti.

‘Saññī attā hoti arogo paraṁ maraṇā’ti — ittheke abhivadanti;

‘asaññī attā hoti arogo paraṁ maraṇā’ti — ittheke abhivadanti;

‘nevasaññīnāsaññī attā hoti arogo paraṁ maraṇā’ti — ittheke abhivadanti;

diṭṭhadhammanibbānaṃ vā paneke abhivadanti.

sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti,

diṭṭhadhammanibbānaṁ vā paneke abhivadanti.


Iti santaṁ vā attānaṁ paññapenti arogaṁ paraṁ maraṇā, sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti, diṭṭhadhammanibbānaṁ vā paneke abhivadanti. Iti imāni pañca hutvā tīṇi honti, tīṇi hutvā pañca honti –  ayamuddeso pañcattayassa.


2Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

arūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

ekattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

nānattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

parittasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

appamāṇasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

etaṁpanekesaṁ upātivattataṁ viññāṇakasiṇameke abhivadanti appamāṇaṁ āneñjaṁ.


Tayidaṁ, bhikkhave, tathāgato abhijānāti. Ye kho te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

arūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, ekattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, nānattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, parittasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, appamāṇasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, yā vā panetāsaṁ saññānaṁ parisuddhā paramā aggā anuttariyā akkhāyati — yadi rūpasaññānaṁ yadi arūpasaññānaṁ yadi ekattasaññānaṁ yadi nānattasaññānaṁ. ‘Natthi kiñcī’ti ākiñcaññāyatanameke abhivadanti appamāṇaṁ āneñjaṁ. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.


3Tatra, bhikkhave, ye te samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

arūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā.


Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā tesamete paṭikkosanti. Taṁ kissa hetu? Saññā rogo saññā gaṇḍo saññā sallaṁ, etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ: ‘asaññan’ti.

Tayidaṁ, bhikkhave, tathāgato abhijānāti ye kho te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, arūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā. Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaṁ vadeyya: ‘ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi, viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññapessāmī’ti –  netaṁ ṭhānaṁ vijjati. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.


4Tatra, bhikkhave, ye te samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

arūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā,

nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā.


Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā tesamete paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā tesamete paṭikkosanti. Taṁ kissa hetu? Saññā rogo saññā gaṇḍo saññā sallaṁ, asaññā sammoho, etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ: ‘nevasaññānāsaññan’ti.

Tayidaṁ, bhikkhave, tathāgato abhijānāti. Ye kho te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, arūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṁ paññapenti, byasanañhetaṁ, bhikkhave, akkhāyati etassa āyatanassa upasampadāya. Na hetaṁ, bhikkhave, āyatanaṁ saṅkhārasamāpattipattabbamakkhāyati; saṅkhārāvasesasamāpattipattabbametaṁ, bhikkhave, āyatanamakkhāyati. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.


5Tatra, bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti, tatra, bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā tesamete paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā tesamete paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā nevasaññīnāsaññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā tesamete paṭikkosanti. Taṁ kissa hetu? Sabbepime bhonto samaṇabrāhmaṇā uddhaṁ saraṁ āsattiṁyeva abhivadanti: ‘iti pecca bhavissāma, iti pecca bhavissāmā’ti.

Seyyathāpi nāma vāṇijassa vāṇijjāya gacchato evaṁ hoti: ‘ito me idaṁ bhavissati, iminā idaṁ lacchāmī’ti; evamevime bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti: ‘iti pecca bhavissāma, iti pecca bhavissāmā’ti.

Tayidaṁ, bhikkhave, tathāgato abhijānāti. Ye kho te bhonto samaṇabrāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti. Seyyathāpi nāma sā gaddulabaddho daḷhe thambhe vā khile vā upanibaddho, tameva thambhaṁ vā khilaṁ vā anuparidhāvati anuparivattati; evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

6Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imāneva pañcāyatanāni abhivadanti etesaṁ vā aññataraṁ.


7Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti.


‘Sassato attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘asassato attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘sassato ca asassato ca attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘nevasassato nāsassato attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘antavā attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘anantavā attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘antavā ca anantavā ca attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘nevantavā nānantavā attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,


‘ekattasaññī attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘nānattasaññī attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘parittasaññī attā ca loko ca, idameva saccaṁ moghamaññan’ti –  ittheke abhivadanti,

‘appamāṇasaññī attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘ekantasukhī attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘ekantadukkhī attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘sukhadukkhī attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti,

‘adukkhamasukhī attā ca loko ca, idameva saccaṁ moghamaññan’ti — ittheke abhivadanti.


8Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘sassato attā ca loko ca, idameva saccaṁ moghamaññan’ti, tesaṁ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṁyeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti — netaṁ ṭhānaṁ vijjati. Paccattaṁ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ upādānamakkhāyati. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti –  iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

9Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ‘asassato attā ca loko ca, idameva saccaṁ moghamaññan’ti … pe … sassato ca asassato ca attā ca loko ca … nevasassato nāsassato attā ca loko ca … antavā attā ca loko ca … anantavā attā ca loko ca … antavā ca anantavā ca attā ca loko ca … nevantavā nānantavā attā ca loko ca … ekattasaññī attā ca loko ca … nānattasaññī attā ca loko ca … parittasaññī attā ca loko ca … appamāṇasaññī attā ca loko ca … ekantasukhī attā ca loko ca … ekantadukkhī attā ca loko ca … sukhadukkhī attā ca loko ca … adukkhamasukhī attā ca loko ca, idameva saccaṁ moghamaññanti, tesaṁ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṁyeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti — netaṁ ṭhānaṁ vijjati. Paccattaṁ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ upādānamakkhāyati. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

10Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekaṁ pītiṁ upasampajja viharati: ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ pavivekaṁ pītiṁ upasampajja viharāmī’ti. Tassa sā pavivekā pīti nirujjhati. Pavivekāya pītiyā nirodhā uppajjati domanassaṁ, domanassassa nirodhā uppajjati pavivekā pīti.

Seyyathāpi, bhikkhave, yaṁ chāyā jahati taṁ ātapo pharati, yaṁ ātapo jahati taṁ chāyā pharati; evameva kho, bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaṁ, domanassassa nirodhā uppajjati pavivekā pīti.

Tayidaṁ, bhikkhave, tathāgato abhijānāti. Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekaṁ pītiṁ upasampajja viharati: ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ pavivekaṁ pītiṁ upasampajja viharāmī’ti. Tassa sā pavivekā pīti nirujjhati. Pavivekāya pītiyā nirodhā uppajjati domanassaṁ, domanassassa nirodhā uppajjati pavivekā pīti. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti –  iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

11Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati: ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ nirāmisaṁ sukhaṁ upasampajja viharāmī’ti. Tassa taṁ nirāmisaṁ sukhaṁ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.

Seyyathāpi, bhikkhave, yaṁ chāyā jahati taṁ ātapo pharati, yaṁ ātapo jahati taṁ chāyā pharati; evameva kho, bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.


Tayidaṁ, bhikkhave, tathāgato abhijānāti. Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaṁ sukhaṁ upasampajja viharati: ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ nirāmisaṁ sukhaṁ upasampajja viharāmī’ti. Tassa taṁ nirāmisaṁ sukhaṁ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

12Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati: ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharāmī’ti. Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā.

Seyyathāpi, bhikkhave, yaṁ chāyā jahati taṁ ātapo pharati, yaṁ ātapo jahati taṁ chāyā pharati; evameva kho, bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā.

Tayidaṁ, bhikkhave, tathāgato abhijānāti. Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati: ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharāmī’ti. Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.


13Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā: ‘santohamasmi, nibbutohamasmi, anupādānohamasmī’ti samanupassati.

Tayidaṁ, bhikkhave, tathāgato abhijānāti. Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā: ‘santohamasmi, nibbutohamasmi, anupādānohamasmī’ti samanupassati; addhā ayamāyasmā nibbānasappāyaṁyeva paṭipadaṁ abhivadati. Atha ca panāyaṁ bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṁ vā upādiyamāno upādiyati, aparantānudiṭṭhiṁ vā upādiyamāno upādiyati, kāmasaṁyojanaṁ vā upādiyamāno upādiyati, pavivekaṁ vā pītiṁ upādiyamāno upādiyati, nirāmisaṁ vā sukhaṁ upādiyamāno upādiyati, adukkhamasukhaṁ vā vedanaṁ upādiyamāno upādiyati. Yañca kho ayamāyasmā: ‘santohamasmi, nibbutohamasmi, anupādānohamasmī’ti samanupassati tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati. ‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti — iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

14Idaṁ kho pana, bhikkhave, tathāgatena anuttaraṁ santivarapadaṁ abhisambuddhaṁ yadidaṁ — channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimokkho"ti.


15Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Pañcattayasuttaṁ niṭṭhitaṁ dutiyaṁ.