Light/Dark

Sutta Pitaka

Dīgha Nikāya – The Long Discourses

DN32: Āṭānāṭiya Sutta – The Āṭānāṭiya Protection

1. The First Recitation Section

1So I have heard. At one time the Buddha was staying near Rājagaha, on the Vulture’s Peak Mountain. Then, late at night, the Four Great Kings — with large armies of spirits, fairies, goblins, and dragons — set guards, troops, and wards at the four quarters and then, lighting up the entire Vulture’s Peak with their beauty, went up to the Buddha, bowed, and sat down to one side. Before sitting down to one side, some spirits bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.


2Seated to one side, the Great King Vessavaṇa said to the Buddha,

“Sir, some high spirits have confidence in the Buddha, some do not. Some middling spirits have confidence in the Buddha, some do not. Some low spirits have confidence in the Buddha, some do not. But mostly the spirits don’t have confidence in the Buddha.

Why is that? Because the Buddha teaches them to refrain from killing living creatures, stealing, lying, sexual misconduct, and drinking alcohol. But mostly they don’t refrain from such things. They don’t like that or approve of it.


Sir, there are disciples of the Buddha who frequent remote lodgings in the wilderness and the forest that are quiet and still, far from the madding crowd, remote from human settlements, and fit for retreat. There dwell high spirits who have no confidence in the Buddha’s dispensation. To give them confidence, may the Buddha please learn the Āṭānāṭiya protection for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen.”

The Buddha consented in silence.

3Then, knowing that the Buddha had consented, on that occasion Great King Vessavaṇa recited the Āṭānāṭiya protection.


4 “Hail Vipassī,
the glorious seer!
Hail Sikhī,
compassionate for all beings!

5 Hail Vesabhū,
cleansed and austere!
Hail Kakusandha,
crusher of Māra’s army!

6 Hail Koṇāgamana,
the accomplished brahmin!
Hail Kassapa,
freed in every way!

7 Hail Aṅgīrasa,
the glorious Sakyan!
He taught this Dhamma
that dispels all suffering.

8 Those in the world who are extinguished,
truly discerning,
not backbiters; such people
being great of heart and rid of naivety,

9 revere that Gotama;
he who is helpful to gods and humans,
accomplished in knowledge and conduct,
great of heart and rid of naivety.


10 Where rises the sun —
Aditi’s child, the great circle,
who in his rising
dispels the night,
and of whom, when sun has risen,
it’s said to be the day —

11 there is a deep lake
an ocean, where water flows.
So they know that in that place
there is an ocean where waters flow.

12 From here that is the eastern quarter,
so the people say.
That quarter is warded
by a great king, glorious,

13 the lord of the fairies;
his name is Dhataraṭṭha.
He delights in song and dance,
honored by the fairies.

14 And he has many mighty sons
all of one name, so I’ve heard.
Eighty, and ten, and one —
all of them named Inda.

15 After seeing the Awakened One,
the Buddha, Kinsman of the Sun,
they revere him from afar,
the one great of heart and rid of naivety.

16 Homage to you, O thoroughbred!
Homage to you, supreme among men!
You’ve seen us with clarity and kindness.
The non-humans bow to you.
We’ve been asked many a time,
‘Do you bow to Gotama the victor?’

17 And so we ought to declare:
‘We bow to Gotama the victor,
accomplished in knowledge and conduct!
We bow to Gotama the awakened!’

18 It’s where the departed go, they say,
who are dividers and backbiters,
killers and hunters,
bandits and frauds.

19 From here that is the southern quarter,
so the people say.
That quarter is warded
by a great king, glorious,


20 the lord of the goblins;
his name is Virūḷha.
He delights in song and dance,
honored by the goblins.

21 And he has many mighty sons
all of one name, so I’ve heard.
Eighty, and ten, and one —
all of them named Inda.

22 After seeing the Awakened One,
the Buddha, Kinsman of the Sun,
they revere him from afar,
the one great of heart and rid of naivety.

23 Homage to you, O thoroughbred!
Homage to you, supreme among men!
You’ve seen us with clarity and kindness.
The non-humans bow to you.
We’ve been asked many a time,
‘Do you bow to Gotama the victor?’

24 And so we ought to declare:
‘We bow to Gotama the victor,
accomplished in knowledge and conduct!
We bow to Gotama the awakened!’

25 Where sets the sun —
Aditi’s child, the great circle,
who in his setting
closes the day,
and of whom, when sun has set,
it’s said to be the night —

26 there is a deep lake
an ocean, where water flows.
So they know that in that place
there is an ocean where waters flow.

27 From here that is the western quarter,
so the people say.
That quarter is warded
by a great king, glorious,

28 the lord of the dragons;
his name is Virūpakkha.
He delights in song and dance,
honored by the dragons.

29 And he has many mighty sons
all of one name, so I’ve heard.
Eighty, and ten, and one —
all of them named Inda.


30 After seeing the Awakened One,
the Buddha, Kinsman of the Sun,
they revere him from afar,
the one great of heart and rid of naivety.

31 Homage to you, O thoroughbred!
Homage to you, supreme among men!
You’ve seen us with clarity and kindness.
The non-humans bow to you.
We’ve been asked many a time,
‘Do you bow to Gotama the victor?’

32 And so we ought to declare:
‘We bow to Gotama the victor,
accomplished in knowledge and conduct!
We bow to Gotama the awakened!’

33 Where lovely Uttarakuru is,
and the beautiful Mount Meru,
humans born there
are unselfish, not possessive.

34 They do not sow the seed,
nor do they draw the plough.
The rice eaten by people
ripens in untilled soil,

35 free of powder or husk, pure,
fragrant, with only the rice-grain.
They eat that food
after cooking it in a ‘parrot’s beak’.

36 Having prepared a cow with hooves uncloven,
they’re drawn about from place to place.
Having prepared a beast with hooves uncloven,
they’re drawn about from place to place.

37 Having prepared a woman-drawn carriage,
they’re drawn about from place to place.
Having prepared a man-drawn carriage,
they’re drawn about from place to place.

38 Having prepared a girl-drawn carriage,
they’re drawn about from place to place.
Having prepared a boy-drawn carriage,
they’re drawn about from place to place.

39 Having ascended their vehicle,
that king’s servants
tour about in every quarter,


40 provided with vehicles,
elephant, horse, and divine.
And there are mansions and palanquins
for that great and glorious king.

41 And he has cities, too,
well-built in the sky:
Āṭānāṭā, Kusināṭā, Parakusināṭā,
Nāṭasuriyā, and Parakusiṭanāṭā.

42 To the north is Kapīvanta,
and Jonogha lies beyond.
And there’s Navanavutiya, Ambara-ambaravatiya,
and the royal capital named Āḷakamandā.

43 The Great King Kuvera, dear sir,
has a capital named Visāṇā,
which is why the great king
is called ‘Vessavaṇa’.

44 These each individually inform the King:
Tatolā, Tattalā, Tatotalā,
Ojasi, Tejasi, Tatojasi,
Sūra, Rājā, Ariṭṭha, and Nemi.

45 There is a lake there too named Dharaṇī,
from whence the clouds rain down,
and the rains disperse.
There is a hall there too named Bhagalavatī,

46 where the spirits frequent.
There the trees are ever in fruit,
with many different flocks of birds.
Peacocks and herons call out there,
and the sweet cuckoos too.

47 One bird cries out ‘Live, live!’,
another ‘Lift up your heart!’
There are cocks and kookaburras,
and in the wood the lotus-crane.

48 The parrots and mynah cry out there,
and the ‘little stick-boy’ birds.
Kuvera’s pond of rushes
is lovely all the time.

49 From here that is the northern quarter,
so the people say.
That quarter is warded
by a great king, glorious,


50 the lord of spirits;
his name is ‘Kuvera’.
He delights in song and dance,
honored by the spirits.

51 And he has many mighty sons
all of one name, so I’ve heard.
Eighty, and ten, and one —
all of them named Inda.

52 After seeing the Awakened One,
the Buddha, Kinsman of the Sun,
they revere him from afar,
the one great of heart and rid of naivety.

53 Homage to you, O thoroughbred!
Homage to you, supreme among men!
You’ve seen us with clarity and kindness.
The non-humans bow to you.
We’ve been asked many a time,
‘Do you bow to Gotama the victor?’

54 And so we ought to declare:
‘We bow to Gotama the victor,
accomplished in knowledge and conduct!
We bow to Gotama the awakened!’”


55This, dear sir, is the Āṭānāṭiya protection for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen.

56The monks, nuns, laymen, and laywomen should learn this Āṭānāṭiya protection well and completely memorize it. If anyone who does so is approached while walking, standing, sitting, or lying down by any non-human being with malicious intent — including males, females, boys, girls, ministers, counselors, and servants among the spirits, fairies, goblins, and dragons — that non-human will receive no homage or respect in any village or town. And they will receive no ground or dwelling in my capital of Ālakamandā. Nor will they get to go to the conference of the spirits. In addition, the non-humans would not give or take them in marriage. They’d heap personal abuse on them, drop an empty bowl on their head, and even split their head into seven pieces!

57For there are, dear sir, non-humans who are fierce, cruel, and violent. They don’t obey the Great Kings or their men or their men’s men. They’re said to be rebelling against the Great Kings. They’re just like the bandits in the king of Magadha’s realm who don’t obey the king, his men, or his men’s men, and are said to be rebelling against the king.

If any non-human being with malicious intent — including males, females, boys, girls, ministers, counselors, and servants among the spirits, fairies, goblins, and dragons — approaches a monk, nun, layman, or laywoman while walking, standing, sitting, or lying down, one ought to yell, cry, and scream to the spirits, great spirits, generals, great generals: ‘This spirit’s got me! This spirit’s entered me! This spirit’s annoying me! This spirit’s harassing me! This spirit’s hurting me! This spirit’s harming me! This spirit won’t let me go!’

58To what spirits, great spirits, generals, great generals?


59 ‘Inda, Soma, and Varuṇa,
Bhāradvāja, Pajāpati,
Candana and Kāmaseṭṭha,
Kinnughaṇḍu and Nighaṇḍu,

60 Panāda and Opamañña,
and Mātali, the god’s charioteer.
Cittasena the fairy,
and the kings Nala and Janesabha,

61 Sātāgira, Hemavata,
Puṇṇaka, Karatiya, and Guḷa;
Sivaka and Mucalinda,
Vessāmitta, Yugandhara,

62 Gopāla, Supparodha,
Hiri, Netti, and Mandiya;
Pañcālacaṇḍa, Āḷavaka,
Pajjunna, Sumana, Sumukha,
Dadhimukha, Maṇi, Māṇivara, Dīgha,
together with Serīsaka.’


63-64This, dear sir, is the Āṭānāṭiya protection for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen. Well, now, dear sir, I must go. I have many duties, and much to do.”

“Please, Great Kings, go at your convenience.”


65Then the Four Great Kings got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right side, before vanishing right there. And before the other spirits present vanished, some bowed and respectfully circled the Buddha, keeping him on their right side, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.

The first recitation section is finished.

2. The Second Recitation Section

66-129Then, when the night had passed, the Buddha told the mendicants all that had happened, repeating all the verses spoken. Then he added:

“Mendicants, learn the Āṭānāṭiya protection! Memorize the Āṭānāṭiya protection! Remember the Āṭānāṭiya protection! The Āṭānāṭiya protection is beneficial, and is for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen.”


130That is what the Buddha said. Satisfied, the mendicants were happy with what the Buddha said.

1. Paṭhamabhāṇavāra

1Evaṁ me sutaṁ — ​ ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tepi kho yakkhā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.


2Ekamantaṁ nisinno kho vessavaṇo mahārājā bhagavantaṁ etadavoca:

"santi hi, bhante, uḷārā yakkhā bhagavato appasannā. Santi hi, bhante, uḷārā yakkhā bhagavato pasannā. Santi hi, bhante, majjhimā yakkhā bhagavato appasannā. Santi hi, bhante, majjhimā yakkhā bhagavato pasannā. Santi hi, bhante, nīcā yakkhā bhagavato appasannā. Santi hi, bhante, nīcā yakkhā bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato.

Taṁ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesumicchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṁ taṁ hoti appiyaṁ amanāpaṁ.


Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ bhagavato pāvacane appasannā. Tesaṁ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā"ti.

Adhivāsesi bhagavā tuṇhībhāvena.

3Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi: 


4 "Vipassissa ca namatthu,
cakkhumantassa sirīmato;
Sikhissapi ca namatthu,
sabbabhūtānukampino.

5 Vessabhussa ca namatthu,
nhātakassa tapassino;
Namatthu kakusandhassa,
mārasenāpamaddino.

6 Koṇāgamanassa namatthu,
brāhmaṇassa vusīmato;
Kassapassa ca namatthu,
vippamuttassa sabbadhi.

7 Aṅgīrasassa namatthu,
sakyaputtassa sirīmato;
Yo imaṁ dhammaṁ desesi,
sabbadukkhāpanūdanaṁ.

8 Ye cāpi nibbutā loke,
yathābhūtaṁ vipassisuṁ;
Te janā apisuṇātha,
mahantā vītasāradā.

9 Hitaṁ devamanussānaṁ,
yaṁ namassanti gotamaṁ;
Vijjācaraṇasampannaṁ,
mahantaṁ vītasāradaṁ.


10 Yato uggacchati sūriyo,
ādicco maṇḍalī mahā;
Yassa cuggacchamānassa,
saṁvarīpi nirujjhati;
Yassa cuggate sūriye,
' divaso'ti pavuccati.

11 Rahadopi tattha gambhīro,
samuddo saritodako;
Evaṁ taṁ tattha jānanti,
' samuddo saritodako'.

12 Ito 'sā purimā disā',
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.

13 Gandhabbānaṁ adhipati,
' dhataraṭṭho'ti nāmaso;
Ramatī naccagītehi,
gandhabbehi purakkhato.

14 Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.

15 Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

16 Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

17 'Jinaṁ vandatha gotamaṁ',
' jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotamaṁ'.

18 Yena petā pavuccanti,
pisuṇā piṭṭhimaṁsikā;
Pāṇātipātino luddā,
corā nekatikā janā.

19 Ito 'sā dakkhiṇā disā',
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.


20 Kumbhaṇḍānaṁ adhipati,
' virūḷho' iti nāmaso;
Ramatī naccagītehi,
kumbhaṇḍehi purakkhato.

21 Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.

22 Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

23 Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

24 'Jinaṁ vandatha gotamaṁ',
' jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotamaṁ'.

25 Yattha coggacchati sūriyo,
ādicco maṇḍalī mahā;
Yassa coggacchamānassa,
divasopi nirujjhati;
Yassa coggate sūriye,
' saṁvarī'ti pavuccati.

26 Rahadopi tattha gambhīro,
samuddo saritodako;
Evaṁ taṁ tattha jānanti,
' samuddo saritodako'.

27 Ito 'sā pacchimā disā',
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.

28 Nāgānañca adhipati,
' virūpakkho'ti nāmaso;
Ramatī naccagītehi,
nāgeheva purakkhato.

29 Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.


30 Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

31 Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

32 'Jinaṁ vandatha gotamaṁ',
' jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotamaṁ'.

33 Yena uttarakuruvho,
mahāneru sudassano;
Manussā tattha jāyanti,
amamā apariggahā.

34 Na te bījaṁ pavapanti,
napi nīyanti naṅgalā;
Akaṭṭhapākimaṁ sāliṁ,
paribhuñjanti mānusā.

35 Akaṇaṁ athusaṁ suddhaṁ,
sugandhaṁ taṇḍulapphalaṁ;
Tuṇḍikīre pacitvāna,
tato bhuñjanti bhojanaṁ.

36 Gāviṁ ekakhuraṁ katvā,
anuyanti disodisaṁ;
Pasuṁ ekakhuraṁ katvā,
anuyanti disodisaṁ.

37 Itthiṁ vā vāhanaṁ katvā,
anuyanti disodisaṁ;
Purisaṁ vāhanaṁ katvā,
anuyanti disodisaṁ.

38 Kumāriṁ vāhanaṁ katvā,
anuyanti disodisaṁ;
Kumāraṁ vāhanaṁ katvā,
anuyanti disodisaṁ.

39 Te yāne abhiruhitvā,
Sabbā disā anupariyāyanti;
Pacārā tassa rājino.


40 Hatthiyānaṁ assayānaṁ,
dibbaṁ yānaṁ upaṭṭhitaṁ;
Pāsādā sivikā ceva,
mahārājassa yasassino.

41 Tassa ca nagarā ahu,
Antalikkhe sumāpitā;
Āṭānāṭā kusināṭā parakusināṭā,
Nāṭasuriyā parakusiṭanāṭā.

42 Uttarena kasivanto,
Janoghamaparena ca;
Navanavutiyo ambaraambaravatiyo,
Āḷakamandā nāma rājadhānī.

43 Kuverassa kho pana mārisa,
Mahārājassa visāṇā nāma rājadhānī;
Tasmā kuvero mahārājā,
' Vessavaṇo'ti pavuccati.

44 Paccesanto pakāsenti,
Tatolā tattalā tatotalā;
Ojasi tejasi tatojasī,
Sūro rājā ariṭṭho nemi.

45 Rahadopi tattha dharaṇī nāma,
Yato meghā pavassanti;
Vassā yato patāyanti,
Sabhāpi tattha sālavatī nāma.

46 Yattha yakkhā payirupāsanti,
Tattha niccaphalā rukkhā;
Nānā dijagaṇā yutā,
Mayūrakoñcābhirudā;
Kokilādīhi vagguhi.

47 Jīvañjīvakasaddettha,
atho oṭṭhavacittakā;
Kukkuṭakā kuḷīrakā,
vane pokkharasātakā.

48 Sukasāḷikasaddettha,
daṇḍamāṇavakāni ca;
Sobhati sabbakālaṁ sā,
kuveranaḷinī sadā.

49 Ito 'sā uttarā disā',
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.


50 Yakkhānañca adhipati,
' kuvero' iti nāmaso;
Ramatī naccagītehi,
yakkheheva purakkhato.

51 Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.

52 Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

53 Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

54 'Jinaṁ vandatha gotamaṁ',
' jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotaman'ti.


55Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.

56Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā. Tañce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ, mārisa, amanussā attāhipi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ. Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ.

57Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā. Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā … pe … gandhabbo vā gandhabbī vā … pe … kumbhaṇḍo vā kumbhaṇḍī vā … pe … nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:  'ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī'ti.

58Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?


59 Indo somo varuṇo ca,
bhāradvājo pajāpati;
Candano kāmaseṭṭho ca,
kinnughaṇḍu nighaṇḍu ca.

60 Panādo opamañño ca,
devasūto ca mātali;
Cittaseno ca gandhabbo,
naḷo rājā janesabho.

61 Sātāgiro hemavato,
puṇṇako karatiyo guḷo;
Sivako mucalindo ca,
vessāmitto yugandharo.

62 Gopālo supparodho ca,
Hiri netti ca mandiyo;
Pañcālacaṇḍo āḷavako,
Pajjunno sumano sumukho;
Dadhimukho maṇi māṇivaro dīgho,
Atho serīsako saha.


63Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:  'ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī'ti.

64Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Handa ca dāni mayaṁ, mārisa, gacchāma bahukiccā mayaṁ bahukaraṇīyā"ti. "Yassadāni tumhe, mahārājāno, kālaṁ maññathā"ti.


65Atha kho cattāro mahārājā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Tepi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsūti.

Paṭhamabhāṇavāro niṭṭhito.

2. Dutiyabhāṇavāra

66Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:  "imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tepi kho, bhikkhave, yakkhā appekacce maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

67Ekamantaṁ nisinno kho, bhikkhave, vessavaṇo mahārājā maṁ etadavoca:  'santi hi, bhante, uḷārā yakkhā bhagavato appasannā … pe … santi hi, bhante, nīcā yakkhā bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato.

Taṁ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti … surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā … appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṁ taṁ hoti appiyaṁ amanāpaṁ.

Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ bhagavato pāvacane appasannā, tesaṁ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā'ti. Adhivāsesiṁ kho ahaṁ, bhikkhave, tuṇhībhāvena. Atha kho, bhikkhave, vessavaṇo mahārājā me adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi: 

68'Vipassissa ca namatthu,
cakkhumantassa sirīmato;
Sikhissapi ca namatthu,
sabbabhūtānukampino.

69Vessabhussa ca namatthu,
nhātakassa tapassino;
Namatthu kakusandhassa,
mārasenāpamaddino.

70Koṇāgamanassa namatthu,
brāhmaṇassa vusīmato;
Kassapassa ca namatthu,
vippamuttassa sabbadhi.

71Aṅgīrasassa namatthu,
sakyaputtassa sirīmato;
Yo imaṁ dhammaṁ desesi,
sabbadukkhāpanūdanaṁ.

72Ye cāpi nibbutā loke,
yathābhūtaṁ vipassisuṁ;
Te janā apisuṇātha,
mahantā vītasāradā.

73Hitaṁ devamanussānaṁ,
yaṁ namassanti gotamaṁ;
Vijjācaraṇasampannaṁ,
mahantaṁ vītasāradaṁ.

74Yato uggacchati sūriyo,
ādicco maṇḍalī mahā;
Yassa cuggacchamānassa,
saṁvarīpi nirujjhati;
Yassa cuggate sūriye,
"divaso"ti pavuccati.

75Rahadopi tattha gambhīro,
samuddo saritodako;
Evaṁ taṁ tattha jānanti,
"samuddo saritodako".

76Ito "sā purimā disā",
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.

77Gandhabbānaṁ adhipati,
" dhataraṭṭho"ti nāmaso;
Ramatī naccagītehi,
gandhabbehi purakkhato.

78Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.

79Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

80Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

81"Jinaṁ vandatha gotamaṁ,
jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotamaṁ".

82Yena petā pavuccanti,
pisuṇā piṭṭhimaṁsikā;
Pāṇātipātino luddā,
corā nekatikā janā.

83Ito "sā dakkhiṇā disā",
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.

84Kumbhaṇḍānaṁ adhipati,
" virūḷho" iti nāmaso;
Ramatī naccagītehi,
kumbhaṇḍehi purakkhato.

85Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.

86Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

87Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

88"Jinaṁ vandatha gotamaṁ,
jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotamaṁ".

89Yattha coggacchati sūriyo,
ādicco maṇḍalī mahā;
Yassa coggacchamānassa,
divasopi nirujjhati;
Yassa coggate sūriye,
"saṁvarī"ti pavuccati.

90Rahadopi tattha gambhīro,
samuddo saritodako;
Evaṁ taṁ tattha jānanti,
samuddo saritodako.

91Ito "sā pacchimā disā",
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.

92Nāgānañca adhipati,
" virūpakkho"ti nāmaso;
Ramatī naccagītehi,
nāgeheva purakkhato.

93Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.

94Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

95Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

96"Jinaṁ vandatha gotamaṁ,
jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotamaṁ".

97Yena uttarakuruvho,
mahāneru sudassano;
Manussā tattha jāyanti,
amamā apariggahā.

98Na te bījaṁ pavapanti,
nāpi nīyanti naṅgalā;
Akaṭṭhapākimaṁ sāliṁ,
paribhuñjanti mānusā.

99Akaṇaṁ athusaṁ suddhaṁ,
sugandhaṁ taṇḍulapphalaṁ;
Tuṇḍikīre pacitvāna,
tato bhuñjanti bhojanaṁ.

100Gāviṁ ekakhuraṁ katvā,
anuyanti disodisaṁ;
Pasuṁ ekakhuraṁ katvā,
anuyanti disodisaṁ.

101Itthiṁ vā vāhanaṁ katvā,
anuyanti disodisaṁ;
Purisaṁ vāhanaṁ katvā,
anuyanti disodisaṁ.

102Kumāriṁ vāhanaṁ katvā,
anuyanti disodisaṁ;
Kumāraṁ vāhanaṁ katvā,
anuyanti disodisaṁ.

103Te yāne abhiruhitvā,
Sabbā disā anupariyāyanti;
Pacārā tassa rājino.

104Hatthiyānaṁ assayānaṁ,
dibbaṁ yānaṁ upaṭṭhitaṁ;
Pāsādā sivikā ceva,
mahārājassa yasassino.

105Tassa ca nagarā ahu,
Antalikkhe sumāpitā;
Āṭānāṭā kusināṭā parakusināṭā,
Nāṭasuriyā parakusiṭanāṭā.

106Uttarena kasivanto,
Janoghamaparena ca;
Navanavutiyo ambaraambaravatiyo,
Āḷakamandā nāma rājadhānī.

107Kuverassa kho pana mārisa,
Mahārājassa visāṇā nāma rājadhānī;
Tasmā kuvero mahārājā,
"Vessavaṇo"ti pavuccati.

108Paccesanto pakāsenti,
Tatolā tattalā tatotalā;
Ojasi tejasi tatojasī,
Sūro rājā ariṭṭho nemi.

109Rahadopi tattha dharaṇī nāma,
Yato meghā pavassanti;
Vassā yato patāyanti,
Sabhāpi tattha sālavatī nāma.

110Yattha yakkhā payirupāsanti,
Tattha niccaphalā rukkhā;
Nānā dijagaṇā yutā,
Mayūrakoñcābhirudā;
Kokilādīhi vagguhi.

111Jīvañjīvakasaddettha,
atho oṭṭhavacittakā;
Kukkuṭakā kuḷīrakā,
vane pokkharasātakā.

112Sukasāḷika saddettha,
daṇḍamāṇavakāni ca;
Sobhati sabbakālaṁ sā,
kuveranaḷinī sadā.

113Ito "sā uttarā disā",
iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti,
mahārājā yasassi so.

114Yakkhānañca adhipati,
" kuvero" iti nāmaso;
Ramatī naccagītehi,
yakkheheva purakkhato.

115Puttāpi tassa bahavo,
ekanāmāti me sutaṁ;
Asīti dasa eko ca,
indanāmā mahabbalā.

116Te cāpi buddhaṁ disvāna,
buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti,
mahantaṁ vītasāradaṁ.

117Namo te purisājañña,
namo te purisuttama;
Kusalena samekkhasi,
amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso,
tasmā evaṁ vademase.

118"Jinaṁ vandatha gotamaṁ,
jinaṁ vandāma gotamaṁ;
Vijjācaraṇasampannaṁ,
buddhaṁ vandāma gotaman"ti.

119Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā tañce amanusso yakkho vā yakkhinī vā … pe … gandhabbo vā gandhabbī vā … pe … kumbhaṇḍo vā kumbhaṇḍī vā … pe … nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ, mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ. Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ.

120Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā. Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā … pe … gandhabbo vā gandhabbī vā … pe … kumbhaṇḍo vā kumbhaṇḍī vā … pe … nāgo vā nāgī vā … pe … paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā upagaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:  "Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī"ti.

121Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?

122Indo somo varuṇo ca,
bhāradvājo pajāpati;
Candano kāmaseṭṭho ca,
kinnughaṇḍu nighaṇḍu ca.

123Panādo opamañño ca,
devasūto ca mātali;
Cittaseno ca gandhabbo,
naḷo rājā janesabho.

124Sātāgiro hemavato,
puṇṇako karatiyo guḷo;
Sivako mucalindo ca,
vessāmitto yugandharo.

125Gopālo supparodho ca,
Hiri netti ca mandiyo;
Pañcālacaṇḍo āḷavako,
Pajjunno sumano sumukho;
Dadhimukho maṇi māṇivaro dīgho,
Atho serīsako saha.

126Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:  "Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī"ti.

127Ayaṁ kho, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Handa ca dāni mayaṁ, mārisa, gacchāma, bahukiccā mayaṁ bahukaraṇīyā'ti. 'Yassadāni tumhe, mahārājāno, kālaṁ maññathā'ti.

128Atha kho, bhikkhave, cattāro mahārājā uṭṭhāyāsanā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Tepi kho, bhikkhave, yakkhā uṭṭhāyāsanā appekacce maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsu.

129Uggaṇhātha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ. Pariyāpuṇātha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ. Dhāretha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ. Atthasaṁhitā, bhikkhave, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā"ti.


130Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Āṭānāṭiyasuttaṁ niṭṭhitaṁ navamaṁ.