Light/Dark

Aṅguttara Nikāya - The Numerical Discourses

4: The Book of the Fours

XXIV. Deeds — AN 4.234: About Soṇakāyana

1Then Sikhāmoggallāna the brahmin went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, Sikhāmoggallāna sat down to one side, and said to the Buddha:

2“Master Gotama, a few days ago the student Soṇakāyana came to me and said: ‘The ascetic Gotama advocates not doing any deeds. So he teaches the annihilation of the world!’ The world exists through deeds, and it remains because deeds are undertaken.”

3“Brahmin, I can’t recall even seeing the student Soṇakāyana, so how could we possibly have had such a discussion? I declare these four kinds of deeds, having realized them with my own insight. What four?

  1. There are dark deeds with dark results;
  2. bright deeds with bright results;
  3. dark and bright deeds with dark and bright results; and
  4. neither dark nor bright deeds with neither dark nor bright results, which lead to the ending of deeds.

4And what are the dark deeds with dark results? It’s when someone makes hurtful choices by way of body, speech, and mind. … Touched by hurtful contacts, they experience hurtful feelings that are exclusively painful — like the beings in hell. These are called dark deeds with dark results.

5And what are bright deeds with bright results? It’s when someone makes pleasing choices by way of body, speech, and mind. … Touched by pleasing contacts, they experience pleasing feelings that are exclusively happy — like the gods replete with glory. These are called bright deeds with bright results.

6And what are dark and bright deeds with dark and bright results? It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. … Touched by both hurtful and pleasing contacts, they experience both hurtful and pleasing feelings that are a mixture of pleasure and pain — like humans, some gods, and some beings in the underworld. These are called dark and bright deeds with dark and bright results.

7And what are neither dark nor bright deeds with neither dark nor bright results, which lead to the ending of deeds? It’s the intention to give up dark deeds with dark results, bright deeds with bright results, and both dark and bright deeds with both dark and bright results. These are called neither dark nor bright deeds with neither dark nor bright results, which lead to the ending of deeds.

These are the four kinds of deeds that I declare, having realized them with my own insight.”

1Atha kho sikhāmoggallāno brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṁ etadavoca: 

2"Purimāni, bho gotama, divasāni purimatarāni soṇakāyano māṇavo yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:  ‘samaṇo gotamo sabbakammānaṁ akiriyaṁ paññapeti, sabbakammānaṁ kho pana akiriyaṁ paññapento ucchedaṁ āha lokassa’−  kammasaccāyaṁ, bho, loko kammasamārambhaṭṭhāyī"ti.

3"Dassanampi kho ahaṁ, brāhmaṇa, soṇakāyanassa māṇavassa nābhijānāmi; kuto panevarūpo kathāsallāpo. Cattārimāni, brāhmaṇa, kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, brāhmaṇa, kammaṁ kaṇhaṁ kaṇhavipākaṁ; atthi, brāhmaṇa, kammaṁ sukkaṁ sukkavipākaṁ; atthi, brāhmaṇa, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ; atthi, brāhmaṇa, kammaṁ akaṇhaasukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.


4Katamañca, brāhmaṇa, kammaṁ kaṇhaṁ kaṇhavipākaṁ? Idha, brāhmaṇa, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati. Tamenaṁ sabyābajjhaṁ lokaṁ upapannaṁ samānaṁ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṁ vedanaṁ vediyati ekantadukkhaṁ, seyyathāpi sattā nerayikā. Idaṁ vuccati, brāhmaṇa, kammaṁ kaṇhaṁ kaṇhavipākaṁ.

5Katamañca, brāhmaṇa, kammaṁ sukkaṁ sukkavipākaṁ? Idha, brāhmaṇa, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati. Tamenaṁ abyābajjhaṁ lokaṁ upapannaṁ samānaṁ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṁ vedanaṁ vediyati ekantasukhaṁ, seyyathāpi devā subhakiṇhā. Idaṁ vuccati, brāhmaṇa, kammaṁ sukkaṁ sukkavipākaṁ.

6Katamañca, brāhmaṇa, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ? Idha, brāhmaṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati. Tamenaṁ sabyābajjhampi abyābajjhampi lokaṁ upapannaṁ samānaṁ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṁ vuccati, brāhmaṇa, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

7Katamañca, brāhmaṇa, kammaṁ akaṇhaasukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati? Tatra, brāhmaṇa, yamidaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahānāya yā cetanā, yamidaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahānāya yā cetanā, yamidaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahānāya yā cetanā – idaṁ vuccati, brāhmaṇa, kammaṁ akaṇhaasukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho, brāhmaṇa, cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānī"ti.

Tatiyaṁ.